Occurrences

Atharvaveda (Paippalāda)
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mukundamālā
Rājanighaṇṭu
Tantrāloka
Haṃsadūta
Kokilasaṃdeśa
Sātvatatantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 47, 3.1 pratībodhaś caturakṣaḥ sraktyo aśmeva vīḍubhit /
AVP, 1, 76, 4.1 pratībodhaś caturakṣo divyo aśmeva vīḍubhit /
Vaitānasūtra
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
Ṛgveda
ṚV, 2, 23, 3.2 bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam //
ṚV, 3, 51, 2.2 vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam //
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 10, 103, 6.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
Buddhacarita
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
Mahābhārata
MBh, 5, 47, 49.2 asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 7, 24, 16.1 taṃ dharmarājo bahubhir marmabhidbhir avākirat /
MBh, 7, 36, 33.1 tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ /
MBh, 7, 67, 7.1 taṃ droṇaḥ pañcaviṃśatyā marmabhidbhir ajihmagaiḥ /
MBh, 7, 135, 24.2 marmabhidbhiḥ śaraistīkṣṇair jaghāna bharatarṣabha //
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
Rāmāyaṇa
Rām, Yu, 35, 7.1 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān /
Kirātārjunīya
Kir, 6, 3.1 avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ /
Kir, 6, 40.1 sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā /
Kir, 12, 17.1 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva /
Kir, 13, 21.2 pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ //
Kir, 16, 58.1 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ /
Kūrmapurāṇa
KūPur, 2, 21, 42.2 gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca //
Liṅgapurāṇa
LiPur, 1, 98, 39.1 dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit /
Matsyapurāṇa
MPur, 55, 30.2 idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti //
Suśrutasaṃhitā
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Viṣṇupurāṇa
ViPur, 6, 5, 39.1 marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
Bhāratamañjarī
BhāMañj, 14, 159.2 vajreṇevācalabhidā jaghāna śvetavāhanam //
Mukundamālā
MukMā, 1, 10.2 sarasijadṛśi deve tāvakī bhaktirekā narakabhidi niṣaṇṇā tārayiṣyatyavaśyam //
Rājanighaṇṭu
RājNigh, Prabh, 10.2 balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt //
Tantrāloka
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 1, 301.1 śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam /
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
Haṃsadūta
Haṃsadūta, 1, 60.1 samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam /
Kokilasaṃdeśa
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 106.1 śaṅkhakundenduśvetāṅgas tālabhid dhenukāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.2 devakīnandano lokanandikṛd bhaktabhītibhit //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.1 vidhistutapadāmbhojo gopadārakabuddhibhit /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 158.1 sutīkṣṇaśṛṅgavṛṣabhasaptajid rājayūthabhit /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 171.1 maheśadattasaubhāgyapurabhit śatrughātakaḥ /
Yogaratnākara
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /