Occurrences

Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Gūḍhārthadīpikā
Kokilasaṃdeśa
Sātvatatantra

Kirātārjunīya
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.2 iyatyeva bhidā nānyety asāvatiśayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 76.2 aṅgāni rūpayanty atra yogāyogau bhidākarau //
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.1 tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā /
Kāvyālaṃkāra
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
KāvyAl, 3, 17.1 śleṣādevārthavacasorasya ca kriyate bhidā /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 24.2 vaikārikastaijasaśca tāmasaśceti yadbhidā /
BhāgPur, 3, 5, 9.1 yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta /
BhāgPur, 4, 7, 54.1 trayāṇām ekabhāvānāṃ yo na paśyati vai bhidām /
BhāgPur, 4, 22, 29.2 ātmanaśca parasyāpi bhidāṃ paśyati nānyadā //
BhāgPur, 10, 2, 35.1 sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam /
BhāgPur, 10, 4, 26.2 ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ //
BhāgPur, 11, 2, 52.1 na yasya svaḥ para iti vitteṣv ātmani vā bhidā /
BhāgPur, 11, 19, 40.2 vidyātmani bhidābādho jugupsā hrīr akarmasu //
BhāgPur, 11, 20, 3.1 guṇadoṣabhidādṛṣṭim antareṇa vacas tava /
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
BhāgPur, 11, 20, 5.2 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ //
BhāgPur, 11, 21, 16.2 guṇadoṣārthaniyamas tadbhidām eva bādhate //
BhāgPur, 11, 21, 43.2 etāvān sarvavedārthaḥ śabda āsthāya māṃ bhidām /
Rājanighaṇṭu
RājNigh, Pipp., 225.1 viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak /
RājNigh, 13, 219.1 iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Rogādivarga, 75.2 carvaṇaṃ pānapītī ca dhayanaṃ cūṣaṇaṃ bhidāḥ //
RājNigh, Rogādivarga, 95.2 caturbhirapi paryāyair ādye proktā bhidā daśa //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 24.1 itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā /
Tantrāloka
TĀ, 1, 36.2 dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane //
TĀ, 16, 156.1 ekadvitricaturbhedāttrayodaśabhidātmakaḥ /
TĀ, 16, 179.1 prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate /
Āryāsaptaśatī
Āsapt, 2, 518.2 asti bhidā malayācalasambhavasaurabhyasāmye'pi //
Śyainikaśāstra
Śyainikaśāstra, 3, 29.1 strīmṛgavyābhidā kāpi rasapuṣṭau ca dṛśyate /
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā //
Kokilasaṃdeśa
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
Sātvatatantra
SātT, 3, 35.1 na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama /
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //