Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 44, 20.1 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /
Su, Sū., 44, 81.2 amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 46, 139.2 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni //
Su, Sū., 46, 145.1 karkandhukolabadaramāmaṃ pittakaphāvaham /
Su, Sū., 46, 206.1 kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ /
Su, Sū., 46, 375.1 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ /
Su, Sū., 46, 390.2 parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Nid., 13, 32.2 kolamātraḥ saruk srāvī jāyate kadarastu saḥ //
Su, Nid., 16, 51.1 kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ /
Su, Śār., 10, 16.4 tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya /
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Cik., 2, 53.2 yavakolakulatthānāṃ niḥsnehena rasena ca //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 7, 7.1 yavāḥ kulatthāḥ kolāni katakasya phalāni ca /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 16, 37.1 yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ /
Su, Cik., 20, 58.2 triphalākolakhadirakaṣāyaṃ vraṇaropaṇam //
Su, Cik., 31, 43.1 yavakolakulatthānāṃ kvātho māgadhikānvitaḥ /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 37, 21.1 yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam /
Su, Cik., 38, 67.2 daśamūlabalāmūrvāyavakolaniśāchadaiḥ //
Su, Cik., 38, 105.1 yavakolakulatthānāṃ kvātho māgadhikā madhu /
Su, Cik., 40, 5.3 ete 'pi kolāsthimātracchidre bhavataḥ /
Su, Utt., 3, 27.2 sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ //
Su, Utt., 12, 21.1 bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ /
Su, Utt., 12, 31.1 śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ /
Su, Utt., 12, 42.2 dāḍimārevatāśmantakolāmlaiśca sasaindhavām /
Su, Utt., 39, 217.2 kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet //
Su, Utt., 39, 284.1 kolāmalakasaṃyuktaiḥ śuktadhānyāmlasaṃyutaiḥ /
Su, Utt., 40, 55.2 kṣīranāgaracāṅgerīkoladadhyamlasādhitam //
Su, Utt., 40, 135.2 saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ //
Su, Utt., 44, 37.1 snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām /
Su, Utt., 46, 17.1 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni /
Su, Utt., 47, 39.2 tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi //
Su, Utt., 47, 41.2 āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni //
Su, Utt., 49, 33.2 kolāmalakamajjānaṃ lihyādvā trisugandhikam //
Su, Utt., 50, 26.2 kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham //
Su, Utt., 51, 39.1 kolamajjāṃ tālamūlamṛṣyacarmamasīm api /
Su, Utt., 52, 21.1 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi /
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Su, Utt., 54, 22.1 yavakolakulatthānāṃ surasādergaṇasya ca /
Su, Utt., 55, 24.2 kolapramāṇāni pibedāntarikṣeṇa vāriṇā //
Su, Utt., 58, 58.1 balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī /
Su, Utt., 61, 27.2 kulatthayavakolāni śaṇabījaṃ palaṅkaṣām //