Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhadrabāhucarita
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 11.2 dhṛṣadvarṇaṃ dive dive bhettāraṃ bhaṅgurāvataḥ iti //
BaudhGS, 3, 5, 11.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā svāhā //
Taittirīyasaṃhitā
TS, 1, 5, 6, 31.2 dhṛṣadvarṇaṃ dive dive bhettāram bhaṅgurāvataḥ //
Ṛgveda
ṚV, 8, 17, 14.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā //
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Mahābhārata
MBh, 1, 26, 9.1 bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam /
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 7, 50, 20.2 na ca vastasya bhettāsti ṛte saubhadram āhave //
MBh, 8, 34, 37.2 girīṇām api bhettāraṃ sāyakaṃ samayojayat //
MBh, 9, 63, 13.2 ko vā samayabhettāraṃ budhaḥ saṃmantum arhati //
MBh, 13, 24, 63.2 agārāṇāṃ ca bhettāro narā nirayagāminaḥ //
MBh, 13, 24, 66.1 sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ /
MBh, 15, 10, 4.2 sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ /
Manusmṛti
ManuS, 9, 286.1 prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam /
Rāmāyaṇa
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Agnipurāṇa
AgniPur, 12, 53.2 dvividasya kaperbhettā kauravonmādanāśanaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 156.1 kuddālapāṇir vijñeyaḥ setubhettā samīpagaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 172.1 sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet //
ViSmṛ, 45, 28.1 samayabhettā khalvāṭaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
Yājñavalkyasmṛti
YāSmṛ, 2, 302.2 tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 2.2 vṛṣatīrthapraṇetāram bhettāraṃ karmavidviṣām //
Bhāratamañjarī
BhāMañj, 1, 1050.2 arhāḥ kulena kuntyā ca rādhābhettā tu te varaḥ //
BhāMañj, 13, 405.1 śrotāraḥ sādhuvacasāṃ bhettāro dhanahāriṇām /
Garuḍapurāṇa
GarPur, 1, 15, 80.2 kaṃsadānavabhettā ca cāṇūrasya pramardakaḥ //
GarPur, 1, 15, 94.1 yamalārjanabhettā ca tapohitakarastathā /
GarPur, 1, 32, 34.2 saṃkāravṛkṣachettre ca māyābhettre namonamaḥ //
GarPur, 1, 33, 12.2 māyāpañjarabhettre ca śivāya ca namonamaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 18.0 bhettā kartā etacca śarīrotpattikāle //
Haribhaktivilāsa
HBhVil, 1, 43.2 tattvajño yantramantrāṇāṃ marmabhettā rahasyavit //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 87.1 vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ /