Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Matsyapurāṇa

Arthaśāstra
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
Mahābhārata
MBh, 1, 125, 25.3 cakratomarapāśānāṃ bhiṇḍipālaparaśvadhām /
MBh, 5, 19, 3.1 paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ /
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 51, 29.2 prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge //
MBh, 6, 53, 13.1 pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ /
MBh, 6, 72, 5.2 bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ //
MBh, 6, 87, 15.1 bhiṇḍipālaistathā śūlair mudgaraiḥ saparaśvadhaiḥ /
MBh, 6, 92, 51.2 parighān paṭṭiśāṃścaiva bhiṇḍipālāṃśca māriṣa //
MBh, 6, 92, 57.1 parighair bhiṇḍipālaiśca śataghnībhistathaiva ca /
MBh, 7, 24, 55.1 musalair mudgaraiścakrair bhiṇḍipālaiḥ paraśvadhaiḥ /
MBh, 7, 35, 24.2 sabhiṇḍipālaparighān saśaktivarakampanān //
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 82, 34.2 bhiṇḍipālāṃstathā prāsānmudgarānmusalān api //
MBh, 7, 153, 23.1 ayoguḍair bhiṇḍipālair gośīrṣolūkhalair api /
MBh, 8, 16, 10.1 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān /
MBh, 8, 16, 29.2 śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ //
MBh, 8, 36, 3.2 prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ //
MBh, 8, 59, 11.2 kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan //
MBh, 9, 62, 20.2 śaktibhir bhiṇḍipālaiśca tomaraiḥ saparaśvadhaiḥ //
Rāmāyaṇa
Rām, Yu, 32, 30.2 bhiṇḍipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan //
Rām, Yu, 41, 25.1 parighair bhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ /
Rām, Yu, 42, 19.1 parighair mathitaḥ kecid bhiṇḍipālair vidāritāḥ /
Rām, Yu, 66, 4.2 paṭṭasair bhindipālaiśca bāṇapātaiḥ samantataḥ //
Rām, Yu, 73, 22.1 ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ /
Rām, Yu, 83, 25.2 bhiṇḍipālaiḥ śataghnībhir anyaiścāpi varāyudhaiḥ //
Rām, Utt, 21, 23.2 bhindipālaiśca śūlaiśca nirucchvāsam akārayan //
Amarakośa
AKośa, 2, 558.1 bhindipālaḥ sṛgastulyau parighaḥ parighātinaḥ /
Divyāvadāna
Divyāv, 13, 374.1 uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ //
Matsyapurāṇa
MPur, 149, 7.2 tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ //
MPur, 150, 11.1 yamasya bhindipālena prahāramakaroddhṛdi /
MPur, 152, 10.1 jaghāna bhindipālena śitabāṇena vakṣasi /
MPur, 153, 32.2 pāśān paraśvadhāṃścakrān bhindipālān samudgarān //
MPur, 153, 131.1 kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān /
MPur, 153, 194.2 vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani //
MPur, 160, 10.1 tataścikṣepa daityendro bhindipālamayomayam /
MPur, 162, 32.1 mudgarairbhindipālaiśca śilolūkhalaparvataiḥ /