Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 116, 16.2 tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan //
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 2, 33, 4.2 un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi //
ṚV, 6, 50, 7.2 yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ //
ṚV, 8, 18, 8.1 uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā /
ṚV, 8, 86, 1.1 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ /
ṚV, 9, 112, 1.2 takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava //
ṚV, 9, 112, 3.1 kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā /
ṚV, 10, 39, 3.2 andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 97, 6.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //