Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 41.1 atipātiṣu rogeṣu necched vidhim imaṃ bhiṣak /
Su, Sū., 7, 20.2 praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet //
Su, Sū., 10, 9.3 dattaṃ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ //
Su, Sū., 12, 12.3 vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //
Su, Sū., 12, 22.1 śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ /
Su, Sū., 12, 23.2 sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak //
Su, Sū., 12, 25.2 kriyāṃ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ //
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Sū., 12, 39.3 snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak //
Su, Sū., 14, 31.3 yavāgūṃ pratipītasya śoṇitaṃ mokṣayedbhiṣak //
Su, Sū., 15, 38.1 eṣāṃ samatvaṃ yaccāpi bhiṣagbhir avadhāryate /
Su, Sū., 15, 39.2 aprasannendriyaṃ vīkṣya puruṣaṃ kuśalo bhiṣak //
Su, Sū., 15, 40.2 kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 18, 9.2 saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak //
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Sū., 20, 10.2 dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe //
Su, Sū., 21, 36.3 vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 10.2 srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak //
Su, Sū., 22, 13.3 sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak //
Su, Sū., 25, 31.2 yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān //
Su, Sū., 25, 44.2 tasmāt putravadevainaṃ pālayedāturaṃ bhiṣak //
Su, Sū., 27, 24.2 ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ //
Su, Sū., 28, 7.2 ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak //
Su, Sū., 28, 13.2 na dahyante na cūṣyante bhiṣak tān parivarjayet //
Su, Sū., 28, 14.2 dūyante vāpi dahyante bhiṣak tān parivarjayet //
Su, Sū., 28, 21.2 varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ //
Su, Sū., 29, 54.1 āturasya dhruvaṃ tasmād dūtādīn lakṣayedbhiṣak /
Su, Sū., 31, 12.2 utthāpyamāno bahuśastaṃ pakvaṃ bhiṣagādiśet //
Su, Sū., 32, 7.1 etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /
Su, Sū., 33, 6.2 varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā //
Su, Sū., 34, 3.2 bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate //
Su, Sū., 34, 8.2 purohitamate tasmād varteta bhiṣagātmavān //
Su, Sū., 34, 16.1 guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak /
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 13.3 samatvāgatavīryau tau jānīyāt kuśalo bhiṣak //
Su, Sū., 35, 17.2 parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu //
Su, Sū., 35, 34.2 rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //
Su, Sū., 35, 46.2 saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā //
Su, Sū., 37, 25.2 kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte //
Su, Sū., 37, 33.2 prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu //
Su, Sū., 38, 80.2 pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak //
Su, Sū., 39, 11.3 tasmai dadyādbhiṣak prājño doṣapracyāvanaṃ mṛdu //
Su, Sū., 44, 10.1 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /
Su, Sū., 45, 198.1 buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 447.2 śucau deśe susaṃguptaṃ samupasthāpayed bhiṣak //
Su, Sū., 46, 464.2 pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //
Su, Nid., 1, 5.1 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ /
Su, Nid., 1, 61.2 hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ //
Su, Nid., 2, 16.2 bāhyamadhyavalisthānāṃ pratikuryādbhiṣagvaraḥ /
Su, Nid., 2, 21.2 tatsarvaṃ prāgvinirdiṣṭātsādhayedbhiṣajāṃ varaḥ //
Su, Nid., 8, 14.2 tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak //
Su, Nid., 13, 11.2 indravṛddhāṃ tu tāṃ vidyādvātapittotthitāṃ bhiṣak //
Su, Nid., 13, 25.1 kaphād antaḥprapākāṃ tāṃ vidyādanuśayīṃ bhiṣak /
Su, Nid., 14, 15.1 vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak /
Su, Śār., 2, 7.1 pāyayeta naraṃ sarpirbhiṣak kuṇaparetasi /
Su, Śār., 2, 20.2 taruṇyā hitasevinyās tam alpopadravaṃ bhiṣak //
Su, Śār., 3, 19.3 garbhābādhabhayāt tāṃs tān bhiṣagāhṛtya dāpayet //
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Śār., 4, 99.2 proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet //
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Śār., 10, 33.3 bhavanti kuśalastāṃśca bhiṣak samyagvibhāvayet //
Su, Śār., 10, 63.2 mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame //
Su, Cik., 1, 23.1 vimardayedbhiṣak prājñastalenāṅguṣṭhakena vā /
Su, Cik., 1, 38.2 kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak //
Su, Cik., 1, 41.2 karīravālāṅgulibhir eṣaṇyā vaiṣayedbhiṣak //
Su, Cik., 1, 43.1 saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak /
Su, Cik., 1, 62.2 upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ //
Su, Cik., 1, 71.2 kaphavātābhibhūtānāṃ vraṇānāṃ matimān bhiṣak //
Su, Cik., 1, 73.2 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ ropaṇaṃ bhiṣak //
Su, Cik., 1, 92.1 yaḥ snehaścyavate tasmād grāhayettaṃ śanair bhiṣak /
Su, Cik., 1, 125.2 śirovirecanaṃ teṣu vidadhyātkuśalo bhiṣak //
Su, Cik., 2, 7.2 bhiṣagvraṇākṛtijño hi na mohamadhigacchati //
Su, Cik., 2, 8.2 anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ //
Su, Cik., 2, 61.1 tadāpāṭya pramāṇena bhiṣagantraṃ praveśayet /
Su, Cik., 3, 19.2 etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak //
Su, Cik., 3, 27.2 sphuṭitaṃ piccitaṃ cāpi badhnīyāt pūrvavadbhiṣak //
Su, Cik., 3, 40.1 svedayitvā sthite samyak pañcāṅgīṃ vitaredbhiṣak /
Su, Cik., 3, 47.2 śītān pradehān sekāṃśca bhiṣak tasyāvacārayet //
Su, Cik., 3, 57.1 tataḥ kṣīraṃ punaḥ pītān suśuṣkāṃścūrṇayedbhiṣak /
Su, Cik., 3, 59.2 caturguṇena payasā tattailaṃ vipacedbhiṣak //
Su, Cik., 3, 69.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 4, 9.2 nāḍīṃ dattvāsthani bhiṣak cūṣayetpavanaṃ balī //
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 7, 37.3 vyāpādayedbahūnmartyān śastrakarmāpaṭurbhiṣak //
Su, Cik., 8, 5.2 nāḍyantare vraṇān kuryādbhiṣak tu śataponake /
Su, Cik., 8, 6.2 nāḍīranabhisaṃbaddhā yaśchinattyekadhā bhiṣak //
Su, Cik., 8, 8.2 tatrādhigatatantro 'pi bhiṣaṅmuhyed asaṃśayam //
Su, Cik., 8, 9.2 vyādhau tatra bahucchidre bhiṣajā vai vijānatā //
Su, Cik., 8, 14.2 nāḍīsvedena tenāsya taṃ vraṇaṃ svedayedbhiṣak //
Su, Cik., 8, 18.1 tato madhukatailena tasya siñcedbhiṣagvraṇam /
Su, Cik., 8, 22.2 tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak //
Su, Cik., 8, 31.2 āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ //
Su, Cik., 13, 3.1 madhumehitvamāpannaṃ bhiṣagbhiḥ parivarjitam /
Su, Cik., 15, 13.2 yadyadaṅgaṃ hi garbhasya tasya sajati tadbhiṣak /
Su, Cik., 15, 17.1 athāpatantīmaparāṃ pātayet pūrvavadbhiṣak /
Su, Cik., 15, 18.2 tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak //
Su, Cik., 15, 23.1 tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak /
Su, Cik., 15, 46.1 śatapākaṃ tatastena tilatailaṃ pacedbhiṣak /
Su, Cik., 16, 34.1 yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak /
Su, Cik., 16, 38.2 nopagacched yathā pākaṃ prayateta tathā bhiṣak //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 8.2 sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ //
Su, Cik., 17, 34.1 yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 12.1 hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu /
Su, Cik., 18, 27.1 maṇibandhopariṣṭādvā kuryādrekhātrayaṃ bhiṣak /
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 19, 10.2 śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam //
Su, Cik., 19, 11.1 raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak /
Su, Cik., 19, 19.2 athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak //
Su, Cik., 19, 37.1 na yāti ca yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 19, 43.2 tena kvāthena niyataṃ vraṇaṃ prakṣālayedbhiṣak //
Su, Cik., 19, 50.2 jambvoṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak //
Su, Cik., 19, 52.1 snehasvedopapanne tu ślīpade 'nilaje bhiṣak /
Su, Cik., 19, 56.1 sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak /
Su, Cik., 19, 61.2 prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit //
Su, Cik., 20, 3.2 śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak //
Su, Cik., 20, 8.1 pittajasya visarpasya kriyayā sādhayedbhiṣak /
Su, Cik., 20, 9.1 cipyam uṣṇāmbunā siktamutkṛtya srāvayedbhiṣak /
Su, Cik., 20, 11.1 kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet /
Su, Cik., 20, 11.2 upācaredanuśayīṃ śleṣmavidradhivadbhiṣak //
Su, Cik., 20, 50.1 tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayedbhiṣak /
Su, Cik., 20, 52.1 susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet /
Su, Cik., 20, 53.1 abhijñāya tataśchittvā pradahenmatimān bhiṣak /
Su, Cik., 20, 54.1 vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak /
Su, Cik., 21, 13.1 piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak /
Su, Cik., 21, 15.1 kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat /
Su, Cik., 21, 18.2 pratyākhyāya prakurvīta bhiṣak samyak pratikriyām //
Su, Cik., 22, 31.1 calamapyuttaraṃ dantamato nāpaharedbhiṣak /
Su, Cik., 22, 36.2 ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak //
Su, Cik., 22, 44.2 kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajā bhavet //
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Su, Cik., 25, 13.1 tasmād āśu bhiṣak teṣu snehādikramamācaret /
Su, Cik., 27, 3.2 prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā //
Su, Cik., 29, 32.1 yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ /
Su, Cik., 31, 13.1 ghṛtasyaivaṃ vipakvasya jānīyāt kuśalo bhiṣak /
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 37, 50.2 sambhavanti yatastasmāt pradoṣe yojayedbhiṣak //
Su, Cik., 37, 117.2 apratyāgacchati bhiṣag bastāvuttarasaṃjñite //
Su, Cik., 38, 32.1 kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ /
Su, Cik., 38, 40.2 apahrāse bhiṣakkuryāttadvat prasṛtihāpanam //
Su, Cik., 38, 41.2 saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ //
Su, Cik., 38, 101.2 deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñitaḥ //
Su, Cik., 38, 114.2 mādhutailika ityevaṃ bhiṣagbhir bastirucyate //
Su, Ka., 1, 76.2 mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak //
Su, Ka., 2, 42.1 caturthe snehasaṃmiśraṃ pāyayetāgadaṃ bhiṣak /
Su, Ka., 4, 5.1 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ /
Su, Ka., 4, 16.2 saṃkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak //
Su, Ka., 5, 14.1 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak /
Su, Ka., 5, 20.2 dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak //
Su, Ka., 5, 22.1 śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ /
Su, Ka., 5, 46.1 carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak /
Su, Ka., 7, 42.1 sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak /
Su, Ka., 7, 58.1 kartavyo bhiṣajāvaśyamalarkaviṣanāśanaḥ /
Su, Ka., 8, 75.2 duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ //
Su, Ka., 8, 78.2 ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram //
Su, Ka., 8, 84.2 tasmāt prayatnaṃ bhiṣagatra kuryādādaṃśapātād viṣaghātiyogaiḥ //
Su, Ka., 8, 120.2 bhiṣak sarvaprakāreṇa tathā cākṣībapippalam //
Su, Ka., 8, 135.2 ādāhapākāttān sarvāñ cikitsed duṣṭavad bhiṣak //
Su, Ka., 8, 143.1 ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ /
Su, Utt., 1, 10.2 dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam //
Su, Utt., 9, 7.1 bhiṣak sampādayedetāvupanāhaiśca pūjitaiḥ /
Su, Utt., 9, 17.2 anenaiva vidhānena bhiṣak tāvapi sādhayet //
Su, Utt., 12, 27.2 anenāpaharecchukramavraṇaṃ kuśalo bhiṣak //
Su, Utt., 12, 38.2 snehasvedopapannasya tatra viddhvā sirāṃ bhiṣak //
Su, Utt., 12, 45.2 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ //
Su, Utt., 14, 6.2 svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām //
Su, Utt., 15, 3.2 saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ //
Su, Utt., 15, 4.2 arma yatra valījātaṃ tatraitallagayedbhiṣak //
Su, Utt., 15, 12.2 svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak //
Su, Utt., 15, 30.2 maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ //
Su, Utt., 16, 5.1 utkṛtya śastreṇa yavapramāṇaṃ vālena sīvyed bhiṣag apramattaḥ /
Su, Utt., 17, 10.1 añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau /
Su, Utt., 17, 60.2 dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat //
Su, Utt., 17, 71.2 na teṣāṃ nīlikāṃ vidhyedanyatrābhihitādbhiṣak //
Su, Utt., 17, 98.1 pravidhāya ca tadvartīryojayeccāñjane bhiṣak /
Su, Utt., 18, 21.1 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet /
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak /
Su, Utt., 18, 86.1 ekādaśaitān bhāgāṃstu yojayet kuśalo bhiṣak /
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 20, 13.2 tadañjanatvācchravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ //
Su, Utt., 20, 16.3 mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ //
Su, Utt., 21, 19.1 vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak /
Su, Utt., 21, 28.1 mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak /
Su, Utt., 21, 55.2 śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā //
Su, Utt., 25, 18.1 vyādhiṃ vadantyudgatamṛtyukalpaṃ bhiṣaksahasrairapi durnivāram //
Su, Utt., 26, 10.1 dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayedbhiṣak /
Su, Utt., 26, 20.2 iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak //
Su, Utt., 26, 43.2 na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak //
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Su, Utt., 27, 14.2 visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam //
Su, Utt., 28, 10.2 ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ //
Su, Utt., 31, 9.2 saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ //
Su, Utt., 38, 24.2 oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃ bhiṣak //
Su, Utt., 38, 29.2 pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak //
Su, Utt., 38, 32.3 apaprajātārogāṃśca cikitseduttarādbhiṣak //
Su, Utt., 39, 5.1 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara /
Su, Utt., 39, 8.1 teṣāṃ tadvacanaṃ śrutvā prābravīdbhiṣajāṃvaraḥ /
Su, Utt., 39, 45.1 ojonirodhajaṃ tasya jānīyāt kuśalo bhiṣak /
Su, Utt., 39, 91.1 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān /
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 40, 143.1 bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge /
Su, Utt., 40, 150.1 mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet /
Su, Utt., 40, 153.2 tasmāt pravāhikāroge mārutaṃ śamayedbhiṣak //
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Su, Utt., 42, 56.1 kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak /
Su, Utt., 42, 99.1 saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā /
Su, Utt., 42, 109.2 vamanaṃ kārayettatra pippalīvāriṇā bhiṣak //
Su, Utt., 42, 139.2 viṭśūlametajjānīyādbhiṣak paramadāruṇam //
Su, Utt., 42, 140.1 kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā /
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 46, 22.1 tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam /
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Su, Utt., 49, 16.2 virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 50, 10.1 hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak /
Su, Utt., 51, 27.1 pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ /
Su, Utt., 51, 50.1 vātaśleṣmavibandhe vā bhiṣag dhūmaṃ prayojayet /
Su, Utt., 52, 6.2 pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt //
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 54, 23.2 yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ //
Su, Utt., 54, 33.2 purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak //
Su, Utt., 54, 36.1 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak /
Su, Utt., 57, 3.2 nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ vadanti //
Su, Utt., 60, 27.2 grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak //
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 60, 56.2 tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak //
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Su, Utt., 62, 35.1 śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak /
Su, Utt., 64, 6.1 praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu /
Su, Utt., 64, 84.4 pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ //
Su, Utt., 65, 43.2 sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam //
Su, Utt., 66, 14.1 bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam /