Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 20, 8.8 na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama //
MBh, 1, 166, 29.2 gatvā jahāra tvarito naramāṃsam apetabhīḥ //
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 3, 17, 32.1 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati /
MBh, 3, 20, 6.2 vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm //
MBh, 3, 150, 21.2 vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata //
MBh, 3, 158, 39.1 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ /
MBh, 3, 168, 16.1 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi /
MBh, 3, 271, 6.2 abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ //
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 164, 27.2 vītabhīścāpi te rājañ śātravaiḥ saha yotsyate //
MBh, 5, 181, 5.2 yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ //
MBh, 5, 183, 5.2 muhūrtād iva rājendra māṃ ca bhīr āviśat tadā //
MBh, 6, BhaGī 6, 14.1 praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ /
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 106, 2.1 na cāpi bhīstvayā kāryā bhīṣmād adya kathaṃcana /
MBh, 7, 22, 7.2 rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata //
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 77, 34.2 vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave //
MBh, 7, 86, 31.2 evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye //
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 102, 82.1 atha bhīmastu tacchrutvā guror vākyam apetabhīḥ /
MBh, 7, 159, 3.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana //
MBh, 8, 28, 40.1 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam /
MBh, 8, 29, 3.1 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau vyapetabhīr yodhayiṣyāmi kṛṣṇau /
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 55, 35.2 uvāca vītabhī rājan putraste satyavikramaḥ //
MBh, 12, 25, 13.2 nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ /
MBh, 12, 59, 28.2 śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ //
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 165, 4.2 tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham //
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 272, 12.2 na saṃbhramo na bhīḥ kācid āsthā vā samajāyata //
MBh, 13, 42, 2.2 cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu //
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //