Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Taittirīyopaniṣad
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 37, 4.1 ayasmayaṃ me vimitaṃ yuṣmad bhiyā mahat kṛtaṃ /
AVP, 4, 12, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam //
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
AVŚ, 6, 67, 3.1 aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi /
AVŚ, 11, 9, 12.1 udvepaya saṃ vijantāṃ bhiyāmitrānt saṃsṛja /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
Taittirīyopaniṣad
TU, 1, 11, 3.7 bhiyā deyam /
Ṛgveda
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 37, 8.2 bhiyā yāmeṣu rejate //
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 80, 14.2 tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam //
ṚV, 1, 171, 4.1 asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 6, 14, 4.2 yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā //
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 7, 5, 3.1 tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni /
ṚV, 7, 60, 10.2 yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛᄆatā naḥ //
ṚV, 8, 7, 26.2 dyaur na cakradad bhiyā //
ṚV, 8, 75, 13.1 anyam asmad bhiyā iyam agne siṣaktu ducchunā /
ṚV, 10, 51, 6.2 tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ //
ṚV, 10, 84, 7.2 bhiyaṃ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
ṚV, 10, 107, 3.2 athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti //
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 68.0 bhīsmyor hetubhaye //
Aṣṭādhyāyī, 1, 4, 25.0 bhītrārthānāṃ bhayahetuḥ //
Aṣṭādhyāyī, 3, 1, 39.0 bhīhrībhṛhuvāṃ śluvac ca //
Aṣṭādhyāyī, 3, 2, 174.0 bhiyaḥ kruklukanau //
Aṣṭādhyāyī, 6, 1, 192.0 bhīhrībhṛhumadajanadhanadaridrājāgarāṃ pratyayāt pūrvaṃ piti //
Aṣṭādhyāyī, 6, 4, 115.0 bhiyo 'nyatarasyām //
Aṣṭādhyāyī, 7, 3, 40.0 bhiyo hetubhaye ṣuk //
Buddhacarita
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
Carakasaṃhitā
Ca, Indr., 12, 47.2 autsukyaṃ bhajate sattvaṃ ceto bhīrāviśatyapi //
Ca, Cik., 3, 23.2 bhiyā bhasmapraharaṇas triśirā navalocanaḥ //
Mahābhārata
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 20, 8.8 na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama //
MBh, 1, 166, 29.2 gatvā jahāra tvarito naramāṃsam apetabhīḥ //
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 3, 17, 32.1 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati /
MBh, 3, 20, 6.2 vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm //
MBh, 3, 150, 21.2 vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata //
MBh, 3, 158, 39.1 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ /
MBh, 3, 168, 16.1 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi /
MBh, 3, 271, 6.2 abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ //
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 164, 27.2 vītabhīścāpi te rājañ śātravaiḥ saha yotsyate //
MBh, 5, 181, 5.2 yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ //
MBh, 5, 183, 5.2 muhūrtād iva rājendra māṃ ca bhīr āviśat tadā //
MBh, 6, BhaGī 6, 14.1 praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ /
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 106, 2.1 na cāpi bhīstvayā kāryā bhīṣmād adya kathaṃcana /
MBh, 7, 22, 7.2 rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata //
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 77, 34.2 vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave //
MBh, 7, 86, 31.2 evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye //
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 102, 82.1 atha bhīmastu tacchrutvā guror vākyam apetabhīḥ /
MBh, 7, 159, 3.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana //
MBh, 8, 28, 40.1 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam /
MBh, 8, 29, 3.1 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau vyapetabhīr yodhayiṣyāmi kṛṣṇau /
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 55, 35.2 uvāca vītabhī rājan putraste satyavikramaḥ //
MBh, 12, 25, 13.2 nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ /
MBh, 12, 59, 28.2 śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ //
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 165, 4.2 tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham //
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 272, 12.2 na saṃbhramo na bhīḥ kācid āsthā vā samajāyata //
MBh, 13, 42, 2.2 cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu //
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //
Manusmṛti
ManuS, 7, 64.2 vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate //
ManuS, 7, 197.2 yukte ca daive yudhyeta jayaprepsur apetabhīḥ //
Rāmāyaṇa
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Saundarānanda
SaundĀ, 5, 26.1 tanniścitaṃ bhīklamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ /
Amarakośa
AKośa, 1, 225.1 caturdaśa daras trāso bhītir bhīḥ sādhvasaṃ bhayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 63.1 nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śokabhīkrudhaḥ /
AHS, Sū., 27, 35.2 bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ //
AHS, Śār., 3, 91.2 vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api //
AHS, Nidānasthāna, 1, 15.1 kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ /
AHS, Nidānasthāna, 2, 40.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ /
AHS, Nidānasthāna, 16, 23.2 virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
AHS, Cikitsitasthāna, 1, 170.2 bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau //
AHS, Cikitsitasthāna, 4, 56.2 śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ //
AHS, Cikitsitasthāna, 9, 123.1 bhīśokābhyām api calaḥ śīghraṃ kupyatyatas tayoḥ /
AHS, Utt., 13, 94.2 cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt //
Bhallaṭaśataka
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 41.1 tato bhiyāvanamitaṃ mukham unnamya gomukhaḥ /
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 16, 7.1 tuṣārasamayārambhabhīyeva kamalākarān /
BKŚS, 18, 265.1 bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā /
Daśakumāracarita
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
Harivaṃśa
HV, 26, 17.2 yas te janiṣyate putras tasya bhāryeti jātabhīḥ //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 23.2 sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.1 sa eṣa kāraṇākṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ /
Kūrmapurāṇa
KūPur, 2, 35, 23.2 vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma //
Matsyapurāṇa
MPur, 47, 92.2 matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati //
Saṃvitsiddhi
SaṃSi, 1, 130.1 yathā ca svāpnamuktyuktisadṛśī tadvimuktibhīḥ /
Viṣṇupurāṇa
ViPur, 3, 17, 44.1 tadgacchata na bhīḥ kāryā māyāmoho 'yamagrataḥ /
Śatakatraya
ŚTr, 2, 2.1 smitena bhāvena ca lajjayā bhiyā parāṅmukhair ardhakaṭākṣavīkṣaṇaiḥ /
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 95.1 vyādhāmaḥ kuliśo 'syārciratibhīḥ sphūrjathurdhvaniḥ /
AbhCint, 2, 213.1 bhayaṃ bhīrbhītirātaṅka āśaṅkā sādhvasaṃ daraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 10, 3, 12.2 svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit //
BhāgPur, 11, 2, 33.3 udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ //
Bhāratamañjarī
BhāMañj, 5, 24.1 pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām /
BhāMañj, 6, 167.1 abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ /
Garuḍapurāṇa
GarPur, 1, 115, 65.1 anarthitvānmanuṣyāṇāṃ bhiyā parijanasya ca /
GarPur, 1, 146, 16.1 kriyābhiyogabhīśokacintāvyāyāmamaithunaiḥ /
GarPur, 1, 147, 26.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ //
GarPur, 1, 167, 22.2 viruddharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
Kathāsaritsāgara
KSS, 1, 4, 63.2 mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan //
KSS, 3, 4, 148.2 puruṣān nāsikāchedabhiyevordhvīkṛtānanān //
KSS, 3, 4, 150.2 na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā //
Tantrāloka
TĀ, 1, 99.1 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
Ānandakanda
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
Āryāsaptaśatī
Āsapt, 2, 379.2 bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 122.2 evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ //
Kokilasaṃdeśa
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 5.1 acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane /
SkPur (Rkh), Revākhaṇḍa, 192, 22.2 tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ //