Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhairavastava
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
Buddhacarita
BCar, 1, 28.2 snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ //
Mahābhārata
MBh, 1, 96, 31.14 bhīrūṇāṃ bhītijanakaṃ śūrāṇāṃ harṣavardhanam /
MBh, 1, 109, 27.3 lajjāśaṅkābhītihīnaṃ maithunaṃ paramaṃ sukham /
MBh, 1, 134, 18.14 tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa /
Amarakośa
AKośa, 1, 188.1 kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ /
AKośa, 1, 225.1 caturdaśa daras trāso bhītir bhīḥ sādhvasaṃ bhayam /
Bodhicaryāvatāra
BoCA, 5, 30.1 upādhyāyānuśāsinyā bhītyāpyādarakāriṇām /
BoCA, 6, 21.2 saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 90.2 siddhapravrajitādeśajātabhītir acintayat //
Daśakumāracarita
DKCar, 2, 4, 66.0 tenāsmai tatkṣaṇaprabuddhena bhītyānunīya dattā kanyā //
Kirātārjunīya
Kir, 8, 30.2 kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire //
Kumārasaṃbhava
KumSaṃ, 3, 76.1 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
Kūrmapurāṇa
KūPur, 1, 11, 218.2 bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm //
KūPur, 1, 22, 15.1 svāmin kimatra bhavato bhītiradya pravartate /
KūPur, 1, 22, 39.1 gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat /
KūPur, 1, 23, 16.1 rājā navaratho bhītyā nātidūrādanuttamam /
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 2, 44, 97.2 tataśca kathyate bhītir dvārivatyā nivāsinām //
Liṅgapurāṇa
LiPur, 1, 30, 17.2 kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā //
LiPur, 1, 36, 39.1 asti cedbhagavan bhītirbhavārcanaratasya me /
LiPur, 1, 43, 19.2 vatsa nandinmahābāho mṛtyorbhītiḥ kutastava //
LiPur, 1, 69, 45.2 āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam //
Matsyapurāṇa
MPur, 23, 44.1 tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt /
MPur, 81, 1.3 vibhavodbhavakāri bhūtale'sminbhavabhīterapi sūdanaṃ ca puṃsaḥ //
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 100.2 anyatrasūtakāśaucavibhramāturabhītitaḥ //
ViPur, 3, 11, 125.2 paradāraratiḥ puṃsām ubhayatrāpi bhītidā //
Yājñavalkyasmṛti
YāSmṛ, 1, 150.1 pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu /
Śatakatraya
ŚTr, 1, 81.1 ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim /
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
Abhidhānacintāmaṇi
AbhCint, 1, 72.2 hāso ratyaratī bhītirjugupsā śoka eva ca //
AbhCint, 2, 213.1 bhayaṃ bhīrbhītirātaṅka āśaṅkā sādhvasaṃ daraḥ /
Bhairavastava
Bhairavastava, 1, 3.1 svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti /
Bhāratamañjarī
BhāMañj, 1, 132.2 kīrṇeyamiti jagrāha bhītyā tāṃ patageśvaraḥ //
BhāMañj, 1, 337.1 tadvaco bahubhītirme vighnastatsaṃgamādṛte /
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 1, 846.2 tyajantyevāthavā bhītiṃ niścayīkṛtamṛtyavaḥ //
BhāMañj, 19, 304.2 valividhvaṃsabhītyeva nādṛśyata valitrayam //
Garuḍapurāṇa
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 96, 53.1 digdāhe pāṃsuvarṣeṣu sandhyānīhārabhītiṣu /
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
Gītagovinda
GītGov, 1, 15.1 vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham //
Hitopadeśa
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Hitop, 2, 57.5 doṣabhīter anārambhas tat kāpuruṣalakṣaṇam /
Kathāsaritsāgara
KSS, 1, 5, 66.1 yāte mantriṇi saptāhe gate bhītyā palāyitā /
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 3, 4, 283.2 bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ //
KSS, 3, 6, 80.2 śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat //
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 4, 1, 64.1 tadbhītyā tasya tanayo jananyā nijayā niśi /
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 5, 1, 218.2 viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau //
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama kā tvaśane kathā //
Kālikāpurāṇa
KālPur, 56, 16.1 candraghaṇṭā pātu yāmyāṃ yamabhītivivardhinī /
Mātṛkābhedatantra
MBhT, 2, 3.1 bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt //
Narmamālā
KṣNarm, 2, 57.2 bhārikairdhanikairbhītyā nagaraṃ samapūrayat //
KṣNarm, 3, 41.1 raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām /
Rasaprakāśasudhākara
RPSudh, 9, 11.2 granthavistarabhītyātra nāmamātreṇa kīrtitāḥ //
Rasaratnasamuccaya
RRS, 3, 83.2 granthavistārabhītyāto likhitā na mayā khalu //
Rasendracūḍāmaṇi
RCūM, 11, 39.2 granthavistārabhītyā te likhitā na mayā khalu //
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //
Rājanighaṇṭu
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
Tantrāloka
TĀ, 1, 97.1 saṃsārabhītijanitādravāt parāmarśato 'pi hṛdi jātaḥ /
TĀ, 21, 44.1 saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ /
Ānandakanda
ĀK, 1, 7, 90.2 romakaṃ grahabhītighnaṃ drāvakaṃ cottamottamam //
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 12, 120.1 tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param /
ĀK, 1, 17, 53.2 śokavāhanabhītiś cālasyātyantarataṃ tathā //
ĀK, 1, 20, 151.1 viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt /
Āryāsaptaśatī
Āsapt, 2, 348.1 prapadālambitabhūmiś cumbantī prītibhītimadhurākṣī /
Bhāvaprakāśa
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
Dhanurveda
DhanV, 1, 178.2 bhītistasya na tiryagbhyo mātaro'ṣṭau śarīrake //
DhanV, 1, 184.0 bhūtāhicorabhītighnī gṛhītvā puṣyabhāskare //
Gheraṇḍasaṃhitā
GherS, 3, 75.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 37.2 tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 24.2 puṭaikamantare vāpi kṣālanaṃ vyayabhītitaḥ //
Haribhaktivilāsa
HBhVil, 2, 51.2 jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate //
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /
HBhVil, 3, 170.2 bhītiṣu prāṇabādhāyāṃ kuryān malavisarjanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 53.2 bhargaśca bhagavāṃścaiva bhavabhītivibhedanau //
SkPur (Rkh), Revākhaṇḍa, 155, 58.2 prāṇasya bhītyā dṛṣṭo 'sau siṃhāsanagataḥ prabhuḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.1 brahmendrarudrabhītighno devakāryaprasādhakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.2 jvalajjvalanasaṃkāśaḥ sarvabhītivināśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 71.1 vāmano 'ditibhītighno dvijātigaṇamaṇḍanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.2 devakīnandano lokanandikṛd bhaktabhītibhit //