Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
Aitareyabrāhmaṇa
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
Atharvaprāyaścittāni
AVPr, 3, 1, 30.0 yajñasya pramābhīmonmā pratimā vedyāṃ kriyamāṇāyām //
Atharvaveda (Paippalāda)
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 5, 21, 6.2 bhīmās te takman hetayas tābhi ṣma pari vṛṅdhi naḥ //
AVP, 12, 1, 10.2 bhīmās te takman hetayas tābhi sma pari vṛṅdhi naḥ //
AVP, 12, 8, 3.1 bhīmā indrasya hetayaḥ śatam ṛṣṭīr ayasmayīḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 1.2 iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi //
AVŚ, 4, 37, 8.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr ayasmayīḥ /
AVŚ, 4, 37, 9.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr hiraṇyayīḥ /
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
AVŚ, 5, 22, 10.2 bhīmās te takman hetayas tābhiḥ sma pari vṛṅgdhi naḥ //
AVŚ, 7, 26, 2.1 pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 9, 8, 6.1 yasya bhīmaḥ pratīkāśa udvepayati pūruṣam /
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 11, 2, 18.1 śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam /
AVŚ, 12, 4, 41.2 tāsāṃ viliptyaṃ bhīmām udākuruta nāradaḥ //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 12, 5, 12.0 saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā //
AVŚ, 18, 1, 40.1 stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmam upahatnum ugram /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 57, 1.2 bhīmam bata malam apāvadhiṣateti /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 12.1 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
MS, 2, 4, 7, 1.2 vātavān varṣan bhīma rāvaṭ svāhā /
MS, 2, 9, 7, 14.0 nama ugrāya ca bhīmāya ca //
MS, 3, 11, 2, 62.0 bhīmaṃ na manyuṃ rājānaṃ vyāghraṃ namasāśvinā //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 16.1 athottarato bhīmā vāyusamā jave /
Vaitānasūtra
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
Ṛgveda
ṚV, 1, 36, 20.1 tveṣāso agner amavanto arcayo bhīmāso na pratītaye /
ṚV, 1, 55, 1.2 bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ //
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 81, 4.1 kratvā mahāṁ anuṣvadham bhīma ā vāvṛdhe śavaḥ /
ṚV, 1, 95, 7.1 ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan /
ṚV, 1, 100, 12.1 sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā /
ṚV, 1, 140, 6.2 ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ //
ṚV, 1, 154, 2.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 2, 23, 3.2 bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam //
ṚV, 2, 33, 11.1 stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram /
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 4, 20, 6.2 ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam //
ṚV, 4, 38, 8.2 yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan //
ṚV, 5, 56, 2.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ //
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 6, 5.2 śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni //
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 31, 5.1 sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam /
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
ṚV, 7, 21, 4.1 bhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān /
ṚV, 7, 58, 2.1 janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ /
ṚV, 8, 81, 3.2 bhīmaṃ na gāṃ vārayante //
ṚV, 9, 61, 30.1 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 70, 7.1 ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 10, 92, 8.2 bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ //
ṚV, 10, 103, 1.1 āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām /
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 74.0 bhīmādayo 'pādāne //
Mahābhārata
MBh, 1, 1, 146.5 yadāśrauṣaṃ bhīmakarmāṇam ugraṃ raṇe bhīmaṃ śoṇitaṃ pītavantam /
MBh, 1, 2, 175.12 ūrū bhagnau prasahyājau gadayā bhīmavegayā /
MBh, 1, 2, 184.1 draupadīvacanād yatra bhīmo bhīmaparākramaḥ /
MBh, 1, 17, 9.2 nānāpraharaṇair bhīmair dānavān samakampayat //
MBh, 1, 17, 20.2 vibhāvasostulyam akuṇṭhamaṇḍalaṃ sudarśanaṃ bhīmam ajayyam uttamam //
MBh, 1, 20, 15.14 bhīmarūpāt samudvignāstasmāt tejastu saṃhare /
MBh, 1, 25, 26.13 sa tacchrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ /
MBh, 1, 34, 9.2 bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ /
MBh, 1, 55, 19.2 bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ //
MBh, 1, 61, 48.2 niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ //
MBh, 1, 85, 8.2 tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ //
MBh, 1, 85, 9.2 yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MBh, 1, 89, 7.9 yavīyāñ janayāmāsa gandharvyāṃ bhīmavikramān //
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 114, 9.11 tasmājjajñe mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 10.7 tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ //
MBh, 1, 119, 30.28 svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 119, 34.3 gambhīraṃ bhīmavegaṃ ca sthalājjalam apātayat /
MBh, 1, 119, 38.13 paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 41.2 bhīmasaṃhanano bhīmastad apyajarayat tataḥ /
MBh, 1, 119, 43.78 paśyati sma mahānāgo bhīmaṃ bhīmaparākramam /
MBh, 1, 122, 31.7 bhīmavikramakarmāṇam ādityasamatejasam /
MBh, 1, 136, 17.1 bhīmasenastu rājendra bhīmavegaparākramaḥ /
MBh, 1, 139, 12.3 upāsyamānān bhīmena rūpayauvanaśālinā /
MBh, 1, 141, 18.1 tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ /
MBh, 1, 142, 18.2 sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ //
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 142, 32.1 abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 143, 19.10 tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī /
MBh, 1, 143, 29.2 bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam //
MBh, 1, 143, 31.1 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam /
MBh, 1, 150, 3.1 kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ /
MBh, 1, 151, 1.48 sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca /
MBh, 1, 151, 13.4 bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam /
MBh, 1, 151, 18.13 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam /
MBh, 1, 151, 18.14 bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam /
MBh, 1, 151, 18.20 taṃ tu vāmena pādena kruddho bhīmaparākramaḥ /
MBh, 1, 151, 18.27 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ /
MBh, 1, 152, 19.8 vismayād abhyagacchanta bhīmaṃ bhīmaparākramam /
MBh, 1, 192, 4.2 sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ /
MBh, 1, 192, 7.25 muktā jatugṛhād bhīmād āśīviṣamukhād iva /
MBh, 1, 192, 7.64 bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam /
MBh, 1, 192, 7.72 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ /
MBh, 1, 192, 7.108 sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ /
MBh, 1, 192, 7.108 sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ /
MBh, 1, 192, 7.184 tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ /
MBh, 1, 197, 17.6 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ /
MBh, 1, 201, 3.1 tasya putrau mahāvīryau jātau bhīmaparākramau /
MBh, 1, 204, 17.3 tasyā hetor gade bhīme tāvubhāvapyagṛhṇatām //
MBh, 1, 204, 18.1 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau /
MBh, 1, 204, 19.1 tau gadābhihatau bhīmau petatur dharaṇītale /
MBh, 1, 221, 3.2 jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ //
MBh, 2, 15, 3.1 jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam /
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 20, 29.3 ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ //
MBh, 2, 20, 33.1 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam /
MBh, 2, 21, 7.1 uvāca matimān rājā bhīmaṃ bhīmaparākramam /
MBh, 2, 21, 11.2 āsīt subhīmasaṃhrādo vajraparvatayor iva //
MBh, 2, 21, 13.1 tad bhīmam utsārya janaṃ yuddham āsīd upahvare /
MBh, 2, 21, 19.2 uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva //
MBh, 2, 26, 7.1 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ /
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 28.1 indraprastham athāgamya bhīmo bhīmaparākramaḥ /
MBh, 2, 39, 18.2 bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam //
MBh, 2, 44, 8.2 vahanti tāṃ sabhāṃ bhīmāstatra kā paridevanā //
MBh, 3, 12, 4.2 pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām //
MBh, 3, 13, 89.2 bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ //
MBh, 3, 13, 89.2 bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ //
MBh, 3, 41, 8.1 yat tad brahmaśiro nāma raudraṃ bhīmaparākramam /
MBh, 3, 43, 4.1 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ /
MBh, 3, 48, 8.1 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 9.2 upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān //
MBh, 3, 50, 9.2 upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān //
MBh, 3, 61, 7.1 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān /
MBh, 3, 61, 41.2 bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā //
MBh, 3, 61, 86.1 evaṃ vilapatīm ekām araṇye bhīmanandinīm /
MBh, 3, 66, 1.2 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ /
MBh, 3, 71, 19.2 upatasthe mahārāja bhīmaṃ bhīmaparākramam //
MBh, 3, 78, 2.2 prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ //
MBh, 3, 79, 25.1 tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane /
MBh, 3, 98, 10.2 mahacchatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam //
MBh, 3, 102, 21.1 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam /
MBh, 3, 103, 9.1 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ /
MBh, 3, 105, 10.1 samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam /
MBh, 3, 137, 11.1 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam /
MBh, 3, 142, 26.1 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ /
MBh, 3, 145, 2.1 tava bhīma balenāham atibhīmaparākrama /
MBh, 3, 145, 9.2 niyogād rākṣasendrasya jagmur bhīmaparākramāḥ //
MBh, 3, 146, 13.2 priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ //
MBh, 3, 146, 72.1 athopasṛtya tarasā bhīmo bhīmaparākramaḥ /
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 151, 11.2 rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam //
MBh, 3, 152, 13.1 kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ /
MBh, 3, 152, 16.2 jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ //
MBh, 3, 153, 4.1 nirghātaś cābhavad bhīmo bhīme vikramam āsthite /
MBh, 3, 153, 9.2 papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave //
MBh, 3, 157, 33.1 tad ekāyanam āsādya viṣamaṃ bhīmadarśanam /
MBh, 3, 157, 43.3 bhallair bhīmaḥ pracicheda bhīmavegatarais tataḥ //
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 157, 60.2 vyaṃsayāmāsa taṃ tasya prahāraṃ bhīmavikramaḥ //
MBh, 3, 157, 62.1 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam /
MBh, 3, 157, 69.1 taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam /
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 15.2 bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ //
MBh, 3, 166, 1.3 apaśyam udadhiṃ bhīmam apāmpatim athāvyayam //
MBh, 3, 166, 5.2 vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat //
MBh, 3, 195, 8.2 madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ //
MBh, 3, 214, 24.2 gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ //
MBh, 3, 221, 54.3 bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi //
MBh, 3, 233, 21.2 babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 3, 252, 17.2 hastaṃ samāhatya dhanaṃjayasya bhīmāḥ śabdaṃ ghorataraṃ nadanti //
MBh, 3, 265, 11.2 dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām //
MBh, 3, 267, 4.2 golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ //
MBh, 3, 267, 7.2 pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām //
MBh, 3, 267, 8.1 kṛṣṇānāṃ mukhapuṇḍrāṇām ṛkṣāṇāṃ bhīmakarmaṇām /
MBh, 3, 268, 34.2 kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ //
MBh, 3, 270, 2.1 sa tayābhihato dhīmān gadayā bhīmavegayā /
MBh, 3, 270, 6.1 tasya meghopamaṃ sainyam āpatad bhīmadarśanam /
MBh, 3, 271, 3.2 nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan //
MBh, 3, 273, 24.1 vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam /
MBh, 3, 276, 6.1 ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ /
MBh, 3, 276, 10.2 hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam //
MBh, 3, 299, 18.2 daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā //
MBh, 3, 299, 23.2 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau //
MBh, 4, 1, 2.54 daśagrīvo hataśchannaṃ saṃyuge bhīmakarmaṇā /
MBh, 4, 1, 2.64 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau /
MBh, 4, 2, 20.9 sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.43 bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ /
MBh, 4, 5, 12.3 bhīmaśākhā durārohā śmaśānasya samīpataḥ //
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 18, 20.1 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam /
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 4, 21, 47.2 ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ /
MBh, 4, 22, 13.2 vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām //
MBh, 4, 30, 26.1 bhīmāśca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ /
MBh, 4, 31, 3.1 bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ /
MBh, 4, 32, 32.1 bhīmastu bhīmasaṃkāśo rathāt praskandya kuṇḍalī /
MBh, 4, 33, 14.2 nirdahaiṣām anīkāni bhīmena śaratejasā //
MBh, 4, 36, 10.1 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām /
MBh, 4, 49, 9.2 vipāṭhavarṣeṇa kurupravīro bhīmena bhīmānujam āsasāda //
MBh, 4, 51, 2.2 bhīmarūpāśca mātaṅgāstomarāṅkuśacoditāḥ //
MBh, 4, 56, 16.2 vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ //
MBh, 4, 56, 18.2 āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ //
MBh, 4, 56, 19.2 āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan //
MBh, 4, 60, 2.1 sa bhīmadhanvānam udagravīryaṃ dhanaṃjayaṃ śatrugaṇe carantam /
MBh, 4, 60, 15.1 taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ duryodhanaṃ śatrusaho niṣaṅgī /
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 4, 66, 3.3 eṣa bhīmo mahābāhur bhīmavegaparākramaḥ //
MBh, 5, 7, 21.2 tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam //
MBh, 5, 7, 30.1 sa tena sarvasainyena bhīmena kurunandanaḥ /
MBh, 5, 47, 14.2 durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 15.2 yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 80.1 tasmai varān adadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat /
MBh, 5, 48, 23.2 paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam //
MBh, 5, 50, 12.2 sa eva hetur bhedasya bhīmo bhīmaparākramaḥ //
MBh, 5, 50, 16.1 yena bhīmabalā yakṣā rākṣasāśca samāhatāḥ /
MBh, 5, 54, 52.3 amoghayā mahārāja śaktyā paramabhīmayā //
MBh, 5, 59, 8.2 arjunasyātibhīme 'smin kurupāṇḍusamāgame //
MBh, 5, 79, 8.3 subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ //
MBh, 5, 80, 41.1 vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam /
MBh, 5, 82, 10.2 ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ //
MBh, 5, 88, 27.2 bhīmaṃ pradarśanenāpi bhīmasenaṃ janārdana /
MBh, 5, 98, 6.1 daṃṣṭriṇo bhīmarūpāśca nivasantyātmarakṣiṇaḥ /
MBh, 5, 134, 16.1 idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam /
MBh, 5, 141, 32.1 uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ /
MBh, 5, 154, 19.2 udatiṣṭhat tadā pārtho bhīmakarmā vṛkodaraḥ //
MBh, 5, 161, 2.2 caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva //
MBh, 5, 169, 10.1 neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa /
MBh, 5, 187, 35.2 bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī //
MBh, 5, 197, 10.1 bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā /
MBh, 6, 7, 26.2 triṃśadbāhuparigrāhyā bhīmanirghātanisvanā //
MBh, 6, 15, 16.2 prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam //
MBh, 6, 15, 69.2 pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat //
MBh, 6, 19, 32.1 bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām /
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, BhaGī 1, 15.2 pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ //
MBh, 6, 42, 20.1 tasmin prathamasaṃmarde bhīmajyātalanisvane /
MBh, 6, 42, 23.2 dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam //
MBh, 6, 44, 44.2 vartamāne mahābhīme tasmin vīravarakṣaye //
MBh, 6, 45, 41.2 bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca //
MBh, 6, 46, 4.1 kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 47, 25.2 pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ //
MBh, 6, 48, 7.2 abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ //
MBh, 6, 48, 18.2 samucchritamahābhīmanadadvānaraketunā /
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 6, 56, 28.1 evaṃvidhaṃ kārmukabhīmanādam adīnavat satpuruṣottamābhyām /
MBh, 6, 57, 31.2 putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ //
MBh, 6, 59, 21.1 taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam /
MBh, 6, 60, 56.1 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam /
MBh, 6, 69, 3.1 drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ /
MBh, 6, 71, 33.1 tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam /
MBh, 6, 72, 15.1 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 6, 78, 9.1 mahāśvetāśvayuktena bhīmavānaraketunā /
MBh, 6, 81, 11.3 yayau tato bhīmabalo manasvī gāṅgeyam ājau śaracāpapāṇiḥ //
MBh, 6, 81, 20.1 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān /
MBh, 6, 83, 23.2 kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam //
MBh, 6, 84, 41.1 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge /
MBh, 6, 87, 8.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 24.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 37.1 nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān /
MBh, 6, 91, 25.1 pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ /
MBh, 6, 93, 41.2 novāca vacanaṃ kiṃcid bhīṣmaṃ bhīmaparākramam //
MBh, 6, 103, 13.1 paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 104, 50.2 abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam //
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 110, 31.1 jayatsenastu samare bhīmaṃ bhīmāyudhaṃ yuvā /
MBh, 6, 111, 33.1 tasminn atimahābhīme senayor vai parākrame /
MBh, 6, 113, 11.2 tasminn atimahābhīme rājan vīravarakṣaye /
MBh, 6, 114, 10.1 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ /
MBh, 6, 116, 35.2 sa śeṣyate vai nihataścirāya śāstrātigo bhīmabalābhibhūtaḥ //
MBh, 7, 1, 9.2 saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 7, 13, 41.1 rākṣasau bhīmakarmāṇau haiḍimbālambusāvubhau /
MBh, 7, 22, 4.2 bhīmavegā naravyāghram avahan vātaraṃhasaḥ //
MBh, 7, 25, 29.1 tayor yuddhaṃ samabhavannāgayor bhīmarūpayoḥ /
MBh, 7, 25, 41.1 teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itastataḥ /
MBh, 7, 33, 9.2 karmabhir bhīmasenasya sadṛśo bhīmakarmaṇaḥ //
MBh, 7, 41, 15.1 pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān /
MBh, 7, 63, 18.2 nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām //
MBh, 7, 77, 28.2 abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ //
MBh, 7, 81, 16.1 bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam /
MBh, 7, 84, 26.2 alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam /
MBh, 7, 89, 12.1 yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 7, 90, 24.2 bhīmo bhīmabalo rājaṃstava durmantritena ha //
MBh, 7, 91, 3.1 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave /
MBh, 7, 91, 46.1 tat pātitaśirobāhukabandhaṃ bhīmadarśanam /
MBh, 7, 102, 91.2 bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃstu jayaiṣiṇaḥ //
MBh, 7, 103, 5.3 jvalantī tejasā bhīmā trāsayāmāsa te sutān //
MBh, 7, 104, 21.2 vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ //
MBh, 7, 106, 11.2 sa kathaṃ bhīmakarmāṇaṃ bhīmasenam ayudhyata //
MBh, 7, 106, 40.2 nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ //
MBh, 7, 108, 6.1 śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā /
MBh, 7, 108, 15.1 tasmānme saṃjaya brūhi karṇabhīmau yathā raṇe /
MBh, 7, 109, 29.2 prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva //
MBh, 7, 110, 21.2 bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam //
MBh, 7, 110, 35.2 sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam //
MBh, 7, 117, 21.2 śaravarṣāṇi bhīmāni meghāviva parasparam //
MBh, 7, 117, 40.2 bhīmo 'bhavanmahāśabdo vajraparvatayor iva //
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 131, 77.2 mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ //
MBh, 7, 138, 3.1 droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 148, 49.1 tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ /
MBh, 7, 149, 32.2 cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam //
MBh, 7, 150, 23.1 tau pragṛhya mahāvege dhanuṣī bhīmanisvane /
MBh, 7, 150, 85.2 bhīmavīryabalopetāt kruddhād vaivasvatād iva //
MBh, 7, 150, 95.2 yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane //
MBh, 7, 152, 1.2 tam āgatam abhiprekṣya bhīmakarmāṇam āhave /
MBh, 7, 152, 22.2 nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ //
MBh, 7, 152, 27.1 sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ /
MBh, 7, 152, 30.1 te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ /
MBh, 7, 152, 41.1 tatastāṃ bhīmanirghoṣām āpatantīṃ mahāgadām /
MBh, 7, 153, 5.1 alāyudhasya yodhāṃstu rākṣasān bhīmadarśanān /
MBh, 7, 153, 9.1 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ /
MBh, 7, 153, 14.2 cūrṇayāmāsa vegena visṛṣṭā bhīmakarmaṇā //
MBh, 7, 154, 24.1 tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena /
MBh, 7, 154, 31.1 subhīmanānāvidhaśastrapātair ghaṭotkacenābhihataṃ samantāt /
MBh, 7, 154, 33.1 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm /
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 7, 154, 61.1 sa tad rūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta /
MBh, 7, 154, 61.1 sa tad rūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta /
MBh, 7, 168, 18.1 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm /
MBh, 7, 170, 58.1 vivardhamānam ālakṣya tad astraṃ bhīmavikramam /
MBh, 8, 5, 3.3 bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā //
MBh, 8, 5, 4.2 parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ //
MBh, 8, 11, 29.2 aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā //
MBh, 8, 15, 16.2 mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ //
MBh, 8, 21, 8.1 tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam /
MBh, 8, 24, 89.1 pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ /
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 8, 29, 7.2 tad adya paryāptam atīva śastram asmin saṃgrāme tumule tāta bhīme //
MBh, 8, 32, 6.2 sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva //
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 34, 30.1 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate /
MBh, 8, 35, 12.2 abhyadravanta samare bhīmaṃ bhīmaparākramam //
MBh, 8, 35, 13.2 jahāra samare prāṇān bhīmo bhīmaparākramaḥ //
MBh, 8, 35, 23.2 virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha //
MBh, 8, 35, 45.1 tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam /
MBh, 8, 41, 2.2 asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati //
MBh, 8, 42, 2.1 tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ /
MBh, 8, 43, 47.2 śatāny āyānti vegena balināṃ bhīmatejasām //
MBh, 8, 44, 52.1 uttamaujās tu hārdikyaṃ śarair bhīmaparākramam /
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 51, 24.1 tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām /
MBh, 8, 53, 3.1 tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi /
MBh, 8, 54, 4.2 te vai nipetus tapanīyapuṅkhā dvidhā tridhā bhīmaśarair nikṛttāḥ //
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 55, 29.1 tathārditān bhīmabalān bhīmasenena bhārata /
MBh, 8, 55, 47.1 sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam /
MBh, 8, 58, 23.1 tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ /
MBh, 8, 62, 35.2 navajaladasavarṇair hastibhis tān udīyur giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ //
MBh, 8, 63, 29.2 bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau //
MBh, 8, 65, 13.2 parasparasyāntarepsū vimarde subhīmam abhyāyayatuḥ prahṛṣṭau //
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 66, 47.1 nirbhidya te bhīmavegā nyapatan pṛthivītale /
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 9, 8, 3.1 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān /
MBh, 9, 15, 53.1 tasya taccaritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ /
MBh, 9, 16, 16.1 tatastu madrādhipatir mahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya /
MBh, 9, 16, 29.2 chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat //
MBh, 9, 28, 76.1 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ /
MBh, 9, 32, 28.1 tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt /
MBh, 9, 40, 35.2 vasiṣṭhāpavāhaṃ mahābhīmavegaṃ dhṛtātmā jitātmā samabhyājagāma //
MBh, 9, 41, 1.2 vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ /
MBh, 9, 44, 24.1 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām /
MBh, 9, 44, 75.2 bhīmā makaravaktrāśca śiṃśumāramukhāstathā //
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 9, 44, 95.2 vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ //
MBh, 9, 54, 23.1 tāvubhāvabhisaṃkruddhāvubhau bhīmaparākramau /
MBh, 9, 56, 39.2 ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā //
MBh, 9, 56, 42.2 duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ //
MBh, 9, 56, 57.1 sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ /
MBh, 9, 57, 44.1 sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā /
MBh, 10, 7, 34.1 subhīmā ghorarūpāśca śūlapaṭṭiśapāṇayaḥ /
MBh, 10, 7, 48.2 bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ /
MBh, 10, 8, 77.1 tato rathaṃ punar drauṇir āsthito bhīmanisvanam /
MBh, 10, 8, 113.2 bahunā ca gajāśvena bhūr abhūd bhīmadarśanā //
MBh, 10, 13, 16.1 sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam /
MBh, 11, 16, 40.1 ete gomāyavo bhīmā nihatānāṃ yaśasvinām /
MBh, 12, 31, 43.2 varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ //
MBh, 12, 38, 34.1 jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ /
MBh, 12, 44, 2.1 tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam /
MBh, 12, 46, 21.1 tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 12, 117, 6.2 dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ //
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 149, 92.1 bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ /
MBh, 12, 150, 19.2 pālayatyeva satataṃ bhīmaḥ sarvatrago 'nilaḥ //
MBh, 12, 150, 24.1 mama tejobalaṃ vāyor bhīmam api hi nārada /
MBh, 12, 248, 2.1 ekaikaśo bhīmabalā nāgāyutabalāstathā /
MBh, 12, 248, 5.1 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ /
MBh, 12, 250, 39.1 vāyur bhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ /
MBh, 12, 250, 39.1 vāyur bhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ /
MBh, 12, 270, 23.4 bhīmān duṣṭapralāpāṃstvaṃ tāta kasmāt prabhāṣase //
MBh, 12, 273, 11.1 karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā /
MBh, 12, 274, 31.2 taṃ yajñaṃ sumahātejā bhīmair anucaraistadā /
MBh, 12, 283, 16.1 teṣām adhipatistvāsīd bhīmo bhīmaparākramaḥ /
MBh, 12, 283, 21.2 āsurāṇyeva karmāṇi nyaṣevan bhīmavikramāḥ //
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 290, 65.2 dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam //
MBh, 12, 300, 11.1 tam apratibalaṃ bhīmam ākāśaṃ grasate 'tmanā /
MBh, 12, 310, 11.2 vijahāra mahādevo bhīmair bhūtagaṇair vṛtaḥ //
MBh, 13, 14, 135.1 tacchūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam /
MBh, 13, 20, 9.1 sa tān pratyarcayāmāsa rākṣasān bhīmavikramān /
MBh, 13, 50, 7.1 gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam /
MBh, 13, 50, 7.1 gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam /
MBh, 13, 127, 6.1 ulūkavadanair bhīmaiḥ śyenabhāsamukhaistathā /
MBh, 13, 127, 12.1 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ /
MBh, 13, 127, 19.1 hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām /
MBh, 13, 127, 21.1 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau /
MBh, 13, 127, 22.2 tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau //
MBh, 13, 128, 6.2 dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ //
MBh, 13, 128, 14.1 keśāsthikalile bhīme kapālaghaṭasaṃkule /
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 14, 72, 15.1 etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ /
MBh, 14, 86, 6.2 āmantrya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam //
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 15, 30, 9.1 gajaiścācalasaṃkāśair bhīmakarmā vṛkodaraḥ /
MBh, 18, 2, 10.1 bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama /
Rāmāyaṇa
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Bā, 25, 15.1 tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā /
Rām, Bā, 29, 11.2 āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan //
Rām, Bā, 73, 16.2 dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Bā, 73, 19.1 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam /
Rām, Bā, 73, 21.1 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam /
Rām, Bā, 74, 17.1 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam /
Rām, Ay, 57, 11.2 paretācaritāṃ bhīmāṃ ravir āviśate diśam //
Rām, Ay, 60, 9.1 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
Rām, Ay, 90, 5.2 bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ār, 4, 1.1 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane /
Rām, Ār, 5, 17.2 kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ //
Rām, Ār, 9, 6.2 bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ //
Rām, Ār, 13, 1.2 āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam //
Rām, Ār, 21, 8.2 rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām //
Rām, Ār, 21, 17.1 niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ /
Rām, Ār, 21, 21.2 gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ //
Rām, Ār, 21, 23.1 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān /
Rām, Ār, 22, 7.2 ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ //
Rām, Ār, 22, 34.1 sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā /
Rām, Ār, 23, 18.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 23, 25.1 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān /
Rām, Ār, 24, 6.1 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ /
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Ār, 24, 23.1 kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān /
Rām, Ār, 25, 22.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 30, 1.2 hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām //
Rām, Ār, 31, 11.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 32, 9.1 rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa /
Rām, Ār, 34, 5.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 34, 8.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 51, 2.1 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
Rām, Ār, 51, 18.2 khaḍgapattravanaṃ caiva bhīmaṃ paśyasi rāvaṇa //
Rām, Ār, 53, 15.1 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām /
Rām, Ār, 60, 31.2 bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe //
Rām, Ār, 65, 4.2 subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau //
Rām, Ār, 65, 21.2 mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam //
Rām, Ki, 16, 23.1 tau bhīmabalavikrāntau suparṇasamaveginau /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 19, 23.2 nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam /
Rām, Ki, 22, 24.2 vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ //
Rām, Ki, 26, 2.1 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam /
Rām, Ki, 30, 17.2 dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān //
Rām, Ki, 35, 4.1 sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ /
Rām, Ki, 36, 4.2 padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ //
Rām, Ki, 36, 7.2 pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ //
Rām, Ki, 36, 24.1 aṅgārakasamānānāṃ bhīmānāṃ bhīmakarmaṇām /
Rām, Ki, 36, 24.1 aṅgārakasamānānāṃ bhīmānāṃ bhīmakarmaṇām /
Rām, Ki, 37, 3.1 sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam /
Rām, Ki, 38, 18.1 golāṅgūlamahārājo gavākṣo bhīmavikramaḥ /
Rām, Ki, 38, 19.1 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ /
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 38, 30.1 kailāsaśikharākārair vānarair bhīmavikramaiḥ /
Rām, Ki, 39, 3.1 ta ime bahusāhasrair haribhir bhīmavikramaiḥ /
Rām, Ki, 39, 31.2 tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha //
Rām, Ki, 39, 34.1 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram /
Rām, Ki, 39, 36.1 tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ /
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 41, 18.1 nātyāsādayitavyās te vānarair bhīmavikramaiḥ /
Rām, Ki, 41, 19.2 phalamūlāni te tatra rakṣante bhīmavikramāḥ //
Rām, Ki, 47, 15.1 te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam /
Rām, Ki, 63, 3.1 abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ /
Rām, Ki, 65, 27.2 sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ //
Rām, Ki, 66, 13.2 pravegenaiva mahatā bhīmena plavagarṣabhāḥ //
Rām, Su, 1, 66.2 sāgaraṃ bhīmanirghoṣaṃ kampayāmāsatur bhṛśam //
Rām, Su, 1, 83.2 hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ //
Rām, Su, 1, 179.1 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam /
Rām, Su, 2, 53.2 yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām //
Rām, Su, 5, 3.1 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam /
Rām, Su, 14, 8.1 virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ /
Rām, Su, 14, 9.1 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Su, 21, 2.2 rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ //
Rām, Su, 22, 12.1 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā /
Rām, Su, 22, 14.2 bhartsayāṃcakrire bhīmā rākṣasyastāḥ samantataḥ //
Rām, Su, 22, 15.1 tatastāṃ vinatā nāma rākṣasī bhīmadarśanā /
Rām, Su, 33, 60.2 rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham //
Rām, Su, 34, 23.1 kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ /
Rām, Su, 34, 31.1 sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ /
Rām, Su, 35, 38.2 vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt //
Rām, Su, 35, 49.1 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ /
Rām, Su, 35, 53.1 atha rakṣāṃsi bhīmāni mahānti balavanti ca /
Rām, Su, 37, 5.1 sa tatheti pratijñāya mārutir bhīmavikramaḥ /
Rām, Su, 39, 13.1 tato mārutavat kruddho mārutir bhīmavikramaḥ /
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 40, 30.2 citraiḥ praharaṇair bhīmair abhipetustatastataḥ //
Rām, Su, 41, 10.2 nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam //
Rām, Su, 41, 13.1 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ //
Rām, Su, 44, 11.1 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ /
Rām, Su, 44, 19.2 taistaiḥ praharaṇair bhīmair abhipetustatastataḥ //
Rām, Su, 47, 1.1 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ /
Rām, Su, 47, 5.1 vipulair darśanīyaiśca raktākṣair bhīmadarśanaiḥ /
Rām, Su, 47, 15.1 sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ /
Rām, Su, 53, 25.2 agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani //
Rām, Su, 54, 17.2 dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam //
Rām, Su, 54, 21.2 siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve //
Rām, Su, 56, 36.2 tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām //
Rām, Su, 56, 37.1 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā /
Rām, Su, 56, 40.1 tasyāścāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe /
Rām, Su, 56, 42.1 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi /
Rām, Su, 56, 43.2 rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā //
Rām, Su, 56, 45.2 praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 60, 13.2 te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ //
Rām, Yu, 3, 12.1 dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ /
Rām, Yu, 3, 14.1 sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ /
Rām, Yu, 4, 2.1 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ /
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 28.2 bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ //
Rām, Yu, 4, 35.1 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat /
Rām, Yu, 4, 35.2 niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ //
Rām, Yu, 4, 65.2 āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam //
Rām, Yu, 4, 86.1 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ /
Rām, Yu, 8, 8.2 praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam //
Rām, Yu, 15, 30.2 bhīmam antardadhe bhīmā tarantī harivāhinī //
Rām, Yu, 17, 19.1 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ /
Rām, Yu, 17, 35.1 yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan /
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 20, 2.2 sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam //
Rām, Yu, 23, 39.1 rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ /
Rām, Yu, 31, 3.1 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam /
Rām, Yu, 31, 26.1 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram /
Rām, Yu, 31, 26.2 sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ /
Rām, Yu, 32, 21.1 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ /
Rām, Yu, 32, 22.1 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ /
Rām, Yu, 32, 30.1 rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān /
Rām, Yu, 33, 3.2 rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ //
Rām, Yu, 33, 15.1 vānarāścāpare bhīmā rākṣasair aparaiḥ saha /
Rām, Yu, 33, 25.1 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam /
Rām, Yu, 34, 7.2 āplutya daśanaistīkṣṇair bhīmakopā vyadārayan //
Rām, Yu, 35, 4.1 te samprahṛṣṭā harayo bhīmān udyamya pādapān /
Rām, Yu, 35, 6.1 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ /
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Rām, Yu, 41, 19.1 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 41, 30.1 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam /
Rām, Yu, 41, 31.1 rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha /
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 42, 1.1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam /
Rām, Yu, 42, 5.1 te gadābhiśca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ /
Rām, Yu, 42, 8.1 te bhīmavegā harayo nardamānāstatastataḥ /
Rām, Yu, 42, 8.2 mamanthū rākṣasān bhīmānnāmāni ca babhāṣire //
Rām, Yu, 42, 15.1 anye tu paramakruddhā rākṣasā bhīmavikramāḥ /
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 42, 34.1 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā /
Rām, Yu, 43, 2.1 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ /
Rām, Yu, 43, 3.1 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ /
Rām, Yu, 43, 3.1 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ /
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Rām, Yu, 43, 23.2 harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave //
Rām, Yu, 44, 4.1 ete 'tra balavanto hi bhīmakāyāśca vānarāḥ /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 45, 29.2 bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ //
Rām, Yu, 46, 1.1 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam /
Rām, Yu, 46, 1.1 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam /
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 47, 30.1 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ /
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 55.1 śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ /
Rām, Yu, 47, 67.1 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ /
Rām, Yu, 47, 110.1 visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam /
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 48, 10.2 jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ //
Rām, Yu, 48, 20.2 dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 22.2 trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 23.1 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam /
Rām, Yu, 48, 35.1 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ /
Rām, Yu, 48, 43.1 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ /
Rām, Yu, 48, 73.1 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam /
Rām, Yu, 48, 73.1 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam /
Rām, Yu, 49, 29.1 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ /
Rām, Yu, 53, 13.1 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam /
Rām, Yu, 53, 30.2 anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ //
Rām, Yu, 53, 30.2 anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ //
Rām, Yu, 53, 44.1 niṣpapāta tadā colkā jvalantī bhīmanisvanā /
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 54, 2.2 prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ //
Rām, Yu, 54, 27.2 bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ //
Rām, Yu, 54, 27.2 bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ //
Rām, Yu, 55, 11.1 sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam /
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 20.2 nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ //
Rām, Yu, 55, 69.1 sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistair abhihanyamānaḥ /
Rām, Yu, 55, 102.1 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam /
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 57, 46.2 bāṇaughair vāryamāṇāśca harayo bhīmavikramāḥ //
Rām, Yu, 58, 52.1 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ /
Rām, Yu, 59, 6.2 jyāśabdena ca bhīmena trāsayāmāsa vānarān //
Rām, Yu, 59, 19.2 kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ //
Rām, Yu, 59, 26.2 bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 59, 37.1 taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam /
Rām, Yu, 59, 40.2 vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ //
Rām, Yu, 59, 72.1 sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ /
Rām, Yu, 59, 73.2 rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 60, 12.1 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ /
Rām, Yu, 60, 44.1 svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ /
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 61, 44.1 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ /
Rām, Yu, 62, 40.1 bhīmāśvarathamātaṃgaṃ nānāpattisamākulam /
Rām, Yu, 62, 41.1 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam /
Rām, Yu, 63, 43.2 pātitā harivīrāśca tvayaite bhīmavikramāḥ //
Rām, Yu, 63, 53.1 tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 64, 3.2 yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam //
Rām, Yu, 64, 4.2 vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ //
Rām, Yu, 64, 19.1 vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ /
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 68, 23.2 rakṣasāṃ bhīmavegānām anīkena nyavārayat //
Rām, Yu, 69, 1.1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam /
Rām, Yu, 69, 13.2 cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ //
Rām, Yu, 69, 18.2 hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām //
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 70, 6.2 nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata //
Rām, Yu, 72, 22.2 jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ //
Rām, Yu, 73, 15.1 sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ /
Rām, Yu, 73, 16.2 rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām //
Rām, Yu, 73, 34.2 dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam //
Rām, Yu, 74, 3.1 nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam /
Rām, Yu, 75, 3.2 dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān //
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 75, 28.1 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ /
Rām, Yu, 76, 24.1 tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ /
Rām, Yu, 77, 20.2 devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ //
Rām, Yu, 77, 34.2 caturṣu sumahāvīryā nipetur bhīmavikramāḥ //
Rām, Yu, 78, 9.2 anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau //
Rām, Yu, 78, 14.2 lakṣmaṇo 'pyādade bāṇam anyaṃ bhīmaparākramaḥ //
Rām, Yu, 78, 22.1 bhairavābhirute bhīme yuddhe vānararakṣasām /
Rām, Yu, 80, 28.1 adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat /
Rām, Yu, 81, 7.1 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati /
Rām, Yu, 82, 14.1 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 83, 2.2 babhūva paramakruddho rāvaṇo bhīmadarśanaḥ //
Rām, Yu, 83, 23.1 tato muhūrtānniṣpetū rākṣasā bhīmavikramāḥ /
Rām, Yu, 83, 23.2 nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ //
Rām, Yu, 84, 15.2 vinadan bhīmanirhrādaṃ vānarān abhyadhāvata //
Rām, Yu, 84, 25.2 talaprahāram aśaneḥ samānaṃ bhīmanisvanam //
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 86, 1.2 aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ //
Rām, Yu, 87, 27.1 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā /
Rām, Yu, 88, 7.2 kārmukād bhīmavegasya daśagrīvasya dhīmataḥ //
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 91, 6.2 nānāpraharaṇair bhīmaiḥ śūrayoḥ samprayudhyatoḥ //
Rām, Yu, 95, 19.1 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam /
Rām, Yu, 95, 19.1 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam /
Rām, Yu, 97, 10.2 sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam //
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Yu, 113, 19.2 gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca //
Rām, Yu, 113, 24.2 gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā //
Rām, Yu, 114, 15.1 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 115, 21.1 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām /
Rām, Utt, 7, 10.2 rarāsa bhīmanihrādo yugānte jalado yathā //
Rām, Utt, 7, 14.2 nipetū rākṣasā bhīmāḥ śailā vajrahatā iva //
Rām, Utt, 21, 29.1 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ /
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Rām, Utt, 32, 23.2 taṃ narmadāhradaṃ bhīmam ājagāmāñjanaprabhaḥ //
Rām, Utt, 91, 5.2 saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ //
Saundarānanda
SaundĀ, 7, 43.1 bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ /
SaundĀ, 17, 68.2 mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam //
Amarakośa
AKośa, 1, 224.1 dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 27.1 catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 102.2 aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā //
BKŚS, 15, 25.1 ity uktvālambhito bhīmām ardhacandraparaṃparām /
BKŚS, 18, 451.1 tasyāś cobhayato bhīmam adṛṣṭāntaṃ rasātalam /
BKŚS, 18, 498.1 athāptavacanād bhīmaṃ samudrataraṇād api /
BKŚS, 18, 631.1 tataḥ kṣārāmbudher bhīmāt pratyāhṛtamanās tayā /
BKŚS, 18, 647.1 tasyāḥ prabhṛti bhīmāyā yāvad adyatanīṃ niśām /
BKŚS, 20, 10.1 yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā /
Daśakumāracarita
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
Harivaṃśa
HV, 28, 5.1 tasya putrā babhūvur hi sarve bhīmaparākramāḥ /
Kirātārjunīya
Kir, 11, 16.2 maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ //
Kir, 12, 9.2 śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute //
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 15, 35.1 tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ /
Kir, 15, 42.1 tena vyātenire bhīmā bhīmārjanaphalānanāḥ /
Kir, 16, 13.2 nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kir, 18, 45.1 sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 58.1 sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
KāvyAl, 2, 72.1 parānīkāni bhīmāni vivikṣorna tava vyathā /
KāvyAl, 6, 62.2 śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau //
Liṅgapurāṇa
LiPur, 1, 21, 81.1 bṛhadratho bhīmakarmā bṛhatkīrtir dhanañjayaḥ /
LiPur, 1, 24, 104.2 nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ //
LiPur, 1, 41, 31.2 bhīmāya vyomarūpāya śabdamātrāya te namaḥ //
LiPur, 1, 70, 58.1 bhīmaścāvanimadhyastho hyahaṅkāre maheśvaraḥ /
LiPur, 1, 95, 47.1 bhīmāya bhīmarūpāya bhīmakarmaratāya te /
LiPur, 1, 95, 47.1 bhīmāya bhīmarūpāya bhīmakarmaratāya te /
LiPur, 1, 96, 58.1 upahastā jvaraṃ bhīmo mṛgapakṣihiraṇmayaḥ /
LiPur, 1, 96, 68.2 yugāntodyatajīmūtabhīmagaṃbhīraniḥsvanaḥ //
LiPur, 1, 98, 12.2 saurai raudrais tathā bhīmaiḥ kampanair jṛmbhaṇair dṛḍhaiḥ //
LiPur, 1, 98, 87.1 viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ /
Matsyapurāṇa
MPur, 6, 11.2 nikumbhanābho gurvakṣaḥ kukṣibhīmo vibhīṣaṇaḥ //
MPur, 23, 37.2 yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ //
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 24, 38.1 prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ /
MPur, 39, 8.2 tānvai nudante prapatantaḥ prayātānbhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ //
MPur, 39, 9.2 yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MPur, 44, 81.1 hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ /
MPur, 47, 4.2 mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ //
MPur, 47, 133.2 tāmrāya caiva bhīmāya ugrāya ca śivāya ca //
MPur, 60, 26.3 bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ //
MPur, 67, 12.2 khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu //
MPur, 72, 11.2 atha tadbhīmavaktrasya svedabindurlalāṭajaḥ //
MPur, 117, 8.2 darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat /
MPur, 132, 23.1 nīlagrīvāya bhīmāya vedhase vedhasā stute /
MPur, 135, 18.2 tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 30.1 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān /
MPur, 135, 38.2 tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 76.2 vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ //
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 136, 14.2 candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām //
MPur, 136, 40.1 garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ /
MPur, 136, 49.2 uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ //
MPur, 136, 52.1 tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā /
MPur, 136, 66.1 tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ /
MPur, 136, 66.2 parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ //
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
MPur, 138, 15.3 nipatantyarṇavajale bhīmanakratimiṅgile //
MPur, 138, 18.1 paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ /
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 148, 51.1 meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ /
MPur, 148, 58.2 tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata //
MPur, 148, 85.1 tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ /
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 148, 94.1 keturjalādhināthasya bhīmadhūmadhvajānalaḥ /
MPur, 150, 10.2 grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ //
MPur, 150, 19.1 niṣpeṣaṇe tayorbhīmamabhūdgaganagocaram /
MPur, 150, 29.2 tasminnapasṛte dūraṃ caṇḍānāṃ bhīmakarmaṇām //
MPur, 150, 64.1 gṛhītvā mudgaraṃ bhīmamāyasaṃ hemabhūṣitam /
MPur, 150, 87.1 abhidudrāva vegena kujambhaṃ bhīmavikramam /
MPur, 150, 191.1 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye /
MPur, 150, 193.1 jaghne marmasu tīkṣṇāgrairasuraṃ bhīmadarśanam /
MPur, 150, 197.2 jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam //
MPur, 150, 203.2 taddṛṣṭvā duṣkaraṃ karma so'śvibhyāṃ bhīmavikramaḥ //
MPur, 151, 3.1 parvatābhe gaje bhīme madasrāviṇi durdhare /
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 153, 120.2 surasenāviśadbhīmaṃ pātālottānatālukam //
MPur, 153, 190.1 mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare /
MPur, 154, 212.2 anayā devasāmagryā munidānavabhīmayā /
MPur, 154, 254.1 jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ /
MPur, 154, 330.1 prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ /
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 159, 24.2 sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ //
MPur, 162, 8.2 nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ //
MPur, 162, 16.1 te dānavagaṇā sarve mṛgendraṃ bhīmavikramam /
MPur, 163, 20.2 bhīmavego'calaśreṣṭhaṃ samudra iva mandaram //
MPur, 163, 92.1 ūrdhvago bhīmavegaśca sarva evābhikampitāḥ /
Nāṭyaśāstra
NāṭŚ, 6, 64.15 raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva /
Suśrutasaṃhitā
Su, Cik., 30, 39.1 guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ /
Su, Ka., 4, 14.1 te daśanti mahākrodhāstrividhaṃ bhīmadarśanāḥ /
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Su, Utt., 60, 36.2 catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā //
Su, Utt., 62, 17.2 bhīmākārair narair nāgair dāntair vyālaiśca nirviṣaiḥ //
Varāhapurāṇa
VarPur, 27, 18.2 ādāya triśikhaṃ bhīmaṃ sagaṇo'ndhakamanvayāt //
Viṣṇupurāṇa
ViPur, 1, 18, 31.1 atibhīmā samāgamya pādanyāsakṣatakṣitiḥ /
ViPur, 5, 7, 3.1 tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam /
ViPur, 5, 11, 6.3 vātavarṣaṃ mahābhīmamabhāvāya gavāṃ dvija //
ViPur, 5, 36, 16.2 so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 51.2 varāha bhīma govinda purāṇa puruṣottama //
ViSmṛ, 43, 37.2 kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ //
Śatakatraya
ŚTr, 1, 81.1 ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim /
ŚTr, 1, 102.1 bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 11.1 payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam /
Abhidhānacintāmaṇi
AbhCint, 2, 214.2 bhayaṃkaraṃ pratibhayaṃ bhīmaṃ bhīṣmaṃ bhayānakam //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 24.1 tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīmanisvanam /
BhāgPur, 3, 30, 19.1 yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau /
BhāgPur, 4, 10, 27.1 samudra ūrmibhirbhīmaḥ plāvayansarvato bhuvam /
BhāgPur, 4, 26, 25.1 vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmam avimṛṣṭamapetarāgam /
BhāgPur, 4, 27, 30.2 carāmyubhābhyāṃ loke 'sminavyakto bhīmasainikaḥ //
BhāgPur, 10, 2, 31.1 svayaṃ samuttīrya sudustaraṃ dyuman bhavārṇavaṃ bhīmamadabhrasauhṛdāḥ /
Bhāratamañjarī
BhāMañj, 1, 556.1 bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ /
BhāMañj, 1, 557.2 tasmin eva sa kaunteyo bhīmakarmā vṛkodaraḥ //
BhāMañj, 1, 754.1 aṅke ca mādrītanayau prayayau bhīmavikramaḥ /
BhāMañj, 1, 1291.1 ugrabhīmoṣmasaṃtaptamugrasene śvasatyalam /
BhāMañj, 5, 309.1 ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ /
BhāMañj, 6, 187.2 kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām //
BhāMañj, 6, 315.2 saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam //
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 6, 380.2 bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade //
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 7, 164.2 madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam //
BhāMañj, 7, 262.2 namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline //
BhāMañj, 7, 432.1 śarairapūrayadbhīmo bhīmasāyakavarṣiṇam /
BhāMañj, 7, 483.1 bhīmabāṇavinirbhinnaḥ saṃstambhyādhirathirvyathām /
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 9, 19.2 dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat //
BhāMañj, 9, 21.2 bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat //
BhāMañj, 10, 76.1 so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate /
BhāMañj, 12, 15.2 bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam //
BhāMañj, 13, 263.2 rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ //
Garuḍapurāṇa
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 46, 24.2 aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ //
GarPur, 1, 76, 6.3 salilāgnivairitaskarabhayāni bhīmāni naśyanti //
GarPur, 1, 110, 17.2 vīro vā paranirdiṣṭaṃ na sahedbhīmaniḥsvanam //
Kathāsaritsāgara
KSS, 3, 6, 110.2 vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Skandapurāṇa
SkPur, 12, 40.2 visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
SkPur, 13, 12.2 daṇḍaṃ samādāya kṛtānta āgādāruhya bhīmaṃ mahiṣaṃ javena //
SkPur, 14, 19.1 namo bhīmāya senānye paśūnāṃ pataye namaḥ /
Tantrāloka
TĀ, 1, 100.1 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
TĀ, 8, 29.1 tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam /
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
Vetālapañcaviṃśatikā
VetPV, Intro, 50.2 saṃcaradbhīmapuruṣaṃ dvitīyam iva bhāratam //
Śyainikaśāstra
Śyainikaśāstra, 1, 28.1 pṛthak tebhyo bhīmarūpo na kutrāpi pratīyate /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 52.1 bhīmo nāma svatanaye rājyaṃ nyasya vanaṃ yayau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 58.2 bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 28, 85.1 jaya pārvatīśa paramārthasāra jaya viracitabhīmabhujaṅgahāra /
SkPur (Rkh), Revākhaṇḍa, 28, 87.1 jaya bhīmarūpa khaṭvāṅgahasta śaśiśekhara jaya jagatāṃ praśasta /
SkPur (Rkh), Revākhaṇḍa, 45, 21.2 bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 60, 19.1 mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 12.2 āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 83, 36.2 śatabāhurbabhūvāsya putro bhīmaparākramaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 26.2 kālasūtro mahābhīmas tathā yamalaparvatau //
Uḍḍāmareśvaratantra
UḍḍT, 12, 1.2 hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai /
UḍḍT, 13, 12.0 oṃ drīṃ gomukhi gomukhi sahasrasutālā bhīmabhogapiśitabhūmau āgacchatu svāhā //
UḍḍT, 15, 3.1 purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /