Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 598.1 jyeṣṭho duryodhanasteṣāṃ bhīmatulyavayāḥ sadā /
BhāMañj, 1, 683.1 sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt /
BhāMañj, 1, 696.1 citraṃ kaṇoddhṛtaṃ bhīmo bata kautukamarjunaḥ /
BhāMañj, 1, 743.1 tatpraviśyābravīdbhīmaṃ gandhamāghrāya dharmajaḥ /
BhāMañj, 1, 748.1 dagdhumabhyudyataṃ jñātvā tato bhīmaḥ prarocanam /
BhāMañj, 1, 756.2 bhīmo gaṅgāṃ samuttīrya viveśa viṣamaṃ vanam //
BhāMañj, 1, 787.2 jahi naktaṃcaraṃ bhīma yāvatsaṃdhyā na dṛśyate //
BhāMañj, 1, 789.1 athavainamahaṃ bhīma mṛtyudaṃṣṭrāśitaiḥ śaraiḥ /
BhāMañj, 1, 790.2 vadanbhīmo guṇaśataṃ bhrāmayāmāsa rākṣasam //
BhāMañj, 1, 798.2 prayayau śaraṇaṃ kuntīṃ bhīmo māṃ bhajatāmiti //
BhāMañj, 1, 799.1 preritastadgirā mātrā bhīmo dharmasutena ca /
BhāMañj, 1, 802.2 lebhe ratisanāthasya śriyaṃ bhīmo manobhuvaḥ //
BhāMañj, 1, 804.1 tataḥ samāmantrya yayau bhīmaṃ sā kṣaṇadācarī /
BhāMañj, 1, 813.1 sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam /
BhāMañj, 1, 840.1 tanniśamya vacaḥ kuntī jñātvā bhīmaparākramam /
BhāMañj, 1, 842.2 gūḍhaṃ prayātu bhīmaśca yathā na jñāyate paraiḥ //
BhāMañj, 1, 843.2 yayau bakavanaṃ bhīmaḥ palāśaśatasaṃkulam //
BhāMañj, 1, 852.1 tato bhīmaḥ samādāya grīvāyāmugravikramam /
BhāMañj, 1, 853.1 bhīmena bhajyamānasya vadanāttasya rakṣasaḥ /
BhāMañj, 1, 855.1 āśvāsitāste bhīmena samayaṃ ca niṣevitāḥ /
BhāMañj, 1, 1089.1 bhīmena bāhuyuddhena jite śalye sarājake /
BhāMañj, 1, 1090.2 paścātkṛṣṇāmathādāya jagmaturbhīmaphalguṇau //
BhāMañj, 1, 1092.1 bhīmārjunāvūcatustāṃ bhaikṣyamānītamityatha /
BhāMañj, 1, 1109.1 ahaṃ yudhiṣṭhiro rājanbhīmo 'yamayamarjunaḥ /
BhāMañj, 1, 1302.1 nṛpabhīmau praṇamyātha yamābhyāmabhivāditaḥ /
BhāMañj, 5, 114.1 sa yudhiṣṭhiramabhyetya kṛṣṇabhīmadhanaṃjayaiḥ /
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 203.2 dustare rudhirāvarte bhīmaṃ drakṣyasi saṃgare //
BhāMañj, 5, 237.2 bhīmādbhayaṃ me nānyasmāttanayānāṃ bhaviṣyati //
BhāMañj, 5, 285.1 ityukte bhūbhujā bhīmaphalgunau nakulastathā /
BhāMañj, 5, 406.2 nṛsiṃhā hi mahārāja nṛpabhīmadhanaṃjayāḥ //
BhāMañj, 5, 477.2 uttejanaṃ tu bhīmasya na vīrasyopayujyate //
BhāMañj, 5, 488.1 kirīṭinā mayi hate bhīmena ca suyodhane /
BhāMañj, 5, 540.1 atrāntare haladharastulyo bhīmasuyodhanau /
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 6, 187.2 kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām //
BhāMañj, 6, 188.1 atha bhīmaṃ samabhyāyāt svayaṃ rājā suyodhanaḥ /
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
BhāMañj, 6, 235.2 vidhāya virathaṃ bhīmaṃ śaineyāśvānapothayat //
BhāMañj, 6, 251.1 bhīmotsṛṣṭena pṛthunā pṛṣatkenātha kauravaḥ /
BhāMañj, 6, 300.2 bhīmaduryodhanādiṣṭo gadāpāṇiḥ samādravat //
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 6, 306.2 bhīmamugraṃ bhīmarathaṃ bhīmabāhumalolupam //
BhāMañj, 6, 310.2 dhvajayaṣṭiṃ samālambya tasthau bhīmo 'timūrchitaḥ //
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 329.1 bhīmaphalguṇasaubhadramatsyasātyakipārṣataiḥ /
BhāMañj, 6, 340.1 yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā /
BhāMañj, 6, 341.1 chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ /
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 6, 368.1 labdhalakṣyastato bhīmaḥ sapta duryodhanānujān /
BhāMañj, 6, 389.1 bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite /
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 7, 23.2 gadayā vīravārinyā bhīmaśca tamavārayat //
BhāMañj, 7, 68.1 punarāvartite sainye bhīmena bhujaśālinā /
BhāMañj, 7, 69.1 ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ /
BhāMañj, 7, 74.2 duryodhanādayo vīrānbhīmamukhyānsamāpatan //
BhāMañj, 7, 90.1 saṃśaye patitaṃ bhīmaṃ dṛṣṭvā tūrṇaṃ yudhiṣṭhiraḥ /
BhāMañj, 7, 125.1 bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ /
BhāMañj, 7, 210.1 hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
BhāMañj, 7, 255.1 nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare /
BhāMañj, 7, 310.1 vyūhadvāre mayā ruddhā bhīmasātyakipārṣatāḥ /
BhāMañj, 7, 365.1 pravartitāṃ rākṣasena bhīmo dṛṣṭvāsṛgāpagām /
BhāMañj, 7, 376.2 bhīmapārṣataguptasya satyaṃ me na bhaviṣyati //
BhāMañj, 7, 379.2 bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau //
BhāMañj, 7, 399.2 ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ //
BhāMañj, 7, 411.2 rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam //
BhāMañj, 7, 417.2 lambamāne ravau bhīmaṃ samabhyetyābhyabhāṣata //
BhāMañj, 7, 418.1 yathā na śrūyate bhīma śaṅkhaśabdaḥ kirīṭinaḥ /
BhāMañj, 7, 419.2 vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe //
BhāMañj, 7, 430.1 pūjayatyarjuno mānyānbhīmo 'haṃ paśya māmiti /
BhāMañj, 7, 432.1 śarairapūrayadbhīmo bhīmasāyakavarṣiṇam /
BhāMañj, 7, 435.2 saṃprahārastataḥ kṣipraṃ dāruṇo droṇabhīmayoḥ //
BhāMañj, 7, 445.2 bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā //
BhāMañj, 7, 453.2 pārthasātyakibhīmānāṃ paryāptaḥ kiṃ na vāraṇe //
BhāMañj, 7, 457.1 tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
BhāMañj, 7, 459.1 ghore pravṛtte samare suciraṃ karṇabhīmayoḥ /
BhāMañj, 7, 460.1 bhīmo 'tha sūtaputrasya chittvā tālopamaṃ dhanuḥ /
BhāMañj, 7, 462.2 taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 7, 466.2 rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ //
BhāMañj, 7, 467.2 bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān //
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 470.1 abhyadhāvaṃstato bhīmaṃ pañca duryodhanānujāḥ /
BhāMañj, 7, 472.2 ayodhayatpunarbhīmaṃ mahākāle 'pyasaṃbhramaḥ //
BhāMañj, 7, 473.1 tasya bhīmo dhanuśchittvā rathaṃ ca guruvikramaḥ /
BhāMañj, 7, 476.2 śarairbhīmabhujotsṛṣṭaiḥ pretāḥ peturmahītale //
BhāMañj, 7, 479.1 karṇamācchāditaṃ dṛṣṭvā bhīmacāpacyutaiḥ śaraiḥ /
BhāMañj, 7, 482.2 bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ //
BhāMañj, 7, 484.2 ekībhūtā iva javādbhīmaṃ vismayakāriṇaḥ //
BhāMañj, 7, 491.1 iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam /
BhāMañj, 7, 546.1 bhīmo nanarda taṃ nādaṃ hataṃ matvā jayadratham /
BhāMañj, 7, 549.1 bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ /
BhāMañj, 7, 570.1 vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam /
BhāMañj, 7, 608.1 bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ /
BhāMañj, 7, 657.2 suyodhanābhyanujñāto bhīmamāyādalāyudhaḥ //
BhāMañj, 7, 659.1 taṃ bhīmaḥ pratijagrāha saṃrambhagurugarjitam /
BhāMañj, 7, 660.2 rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā //
BhāMañj, 7, 662.2 bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat //
BhāMañj, 7, 697.1 ityuktvāntarhite vyāse bhīmārjunayudhiṣṭhirāḥ /
BhāMañj, 7, 716.2 bhīmapārṣatasaineyaphalgunādyān ayodhayan //
BhāMañj, 7, 723.2 uccaiḥ putravadhaṃ bhīmo droṇamaśrāvayatpuraḥ //
BhāMañj, 7, 724.1 lajjamānena bhīmena vyāhṛtaṃ bhṛśamapriyam /
BhāMañj, 7, 729.1 munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran /
BhāMañj, 7, 773.2 bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha //
BhāMañj, 7, 778.2 arjuno bhīmamālokya varuṇāstramavāsṛjat //
BhāMañj, 8, 7.1 bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /
BhāMañj, 8, 108.2 vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān //
BhāMañj, 8, 120.1 kupitena ca bhīmena te sene pravidārite /
BhāMañj, 8, 126.1 tato bhīmagirā dhyātvā dharmarājaṃ dhanaṃjayaḥ /
BhāMañj, 8, 167.1 ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ /
BhāMañj, 8, 171.1 saṃhatā api bhūpālā bhīmasātyakirakṣitāḥ /
BhāMañj, 8, 185.1 tato bhīmo 'bravītpārthamacyutaścātivismitaḥ /
BhāMañj, 8, 188.2 taṃ ca bhīmaṃ ca kṛṣṇaṃ ca karṇo bāṇairapūrayat //
BhāMañj, 9, 19.2 dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat //
BhāMañj, 9, 21.2 bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat //
BhāMañj, 9, 30.2 bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran //
BhāMañj, 9, 47.1 atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu /
BhāMañj, 9, 69.2 dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ //
BhāMañj, 10, 64.1 atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam /
BhāMañj, 10, 69.1 tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām /
BhāMañj, 10, 70.1 tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt /
BhāMañj, 10, 70.2 akampitastāḍito 'pi punarbhīmo 'sṛjadgadām /
BhāMañj, 10, 71.1 atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ /
BhāMañj, 10, 72.2 śanairbhīmaḥ samāśvasya pārśve nṛpamatāḍayat //
BhāMañj, 10, 73.2 utthāya tūrṇamāhatya bhuvi bhīmamapātayat //
BhāMañj, 10, 76.1 so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate /
BhāMañj, 10, 77.2 tasmānna dharmayuddhena bhīmaḥ śakto nipātane //
BhāMañj, 10, 78.2 ūrubhaṅgamato bhīmo vidadhātvasya māyayā //
BhāMañj, 10, 79.2 eṣa lokabhayaṃ bhīme vidhāya gadayā śramam //
BhāMañj, 10, 81.1 ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām /
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 10, 88.1 bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ /
BhāMañj, 10, 90.1 bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam /
BhāMañj, 10, 91.1 dṛṣṭvā śiraḥ padā spṛṣṭaṃ bhīmena jagatībhujaḥ /
BhāMañj, 10, 93.1 ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam /
BhāMañj, 11, 71.1 tato bhīmaḥ priyāśokaśūlenābhyāhato hṛdi /
BhāMañj, 12, 27.2 nipītaṃ rākṣaseneva yasya bhīmena śoṇitam //
BhāMañj, 13, 203.2 mahārharatnaruciraṃ dadau bhīmāya dharmajaḥ //
BhāMañj, 13, 221.2 bhīmasātyakimukhyaiśca pratasthe syandane hariḥ //
BhāMañj, 13, 1631.1 bhīmabāhugrahakṛto ghorājagararūpiṇaḥ /
BhāMañj, 15, 10.1 kadācidatha saṃsmṛtya bhīmaḥ kauravadurnayān /
BhāMañj, 15, 28.2 bhīmastu kopatāmrākṣo dhanaṃjayamabhāṣata //
BhāMañj, 17, 12.1 tāṃ yātajīvitāṃ dṛṣṭvā bhīmaḥ prāha yudhiṣṭhiram /
BhāMañj, 17, 15.2 tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ //
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 17, 18.2 punaśca pṛṣṭo bhīmena jagāda jagatīpatiḥ //
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
BhāMañj, 18, 14.2 vayaṃ bhīmaprabhṛtayaḥ pāṇḍavā bhrātarastava //