Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Mahābhārata
MBh, 1, 19, 4.2 bhīṣaṇair vikṛtair anyair ghorair jalacaraistathā /
MBh, 1, 167, 19.2 pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ //
MBh, 1, 168, 2.2 sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ //
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 3, 12, 6.2 dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata //
MBh, 3, 21, 9.3 trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī //
MBh, 3, 146, 46.2 vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ //
MBh, 7, 92, 20.2 prahasaṃścāsya cicheda kārmukaṃ ripubhīṣaṇam //
MBh, 7, 150, 15.3 raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ //
MBh, 7, 167, 23.2 dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam //
MBh, 8, 33, 62.3 narāśvagajadehān sā vahantī bhīrubhīṣaṇī //
MBh, 10, 7, 21.2 tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ //
MBh, 10, 8, 41.2 amānuṣa ivākāro babhau paramabhīṣaṇaḥ //
MBh, 12, 309, 28.1 śvāno bhīṣaṇāyomukhāni vayāṃsi vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ /
MBh, 13, 125, 6.1 sa buddhiśrutasampannastaṃ dṛṣṭvātīva bhīṣaṇam /
MBh, 14, 54, 16.1 bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam /
Manusmṛti
ManuS, 3, 9.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Rāmāyaṇa
Rām, Ki, 53, 7.2 bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ //
Rām, Yu, 40, 8.1 vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.5 dviṣṭātyuccaparuṣabhīṣaṇādiśravaṇam /
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
Bodhicaryāvatāra
BoCA, 8, 68.2 malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 78.1 tasmād asmān nivartasva saṃkalpād atibhīṣaṇāt /
BKŚS, 3, 46.2 kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām //
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 14, 112.2 daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā //
BKŚS, 15, 10.1 gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe /
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 20, 32.2 na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ //
BKŚS, 20, 93.2 dīnabhīṣaṇaphetkārāḥ kukkuraiḥ kharabukkitaiḥ //
BKŚS, 20, 220.1 roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara /
BKŚS, 22, 268.1 paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 6, 32.1 sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ /
Kir, 12, 8.2 tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam //
Kir, 14, 49.2 saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī //
Kāmasūtra
KāSū, 2, 4, 13.1 prayojyāyāṃ ca tasyāṅgasaṃvāhane śirasaḥ kaṇḍūyane piṭakabhedane vyākulīkaraṇe bhīṣaṇena prayogaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 14, 59.2 gṛhītvā bhīṣaṇāḥ sarve gaṅgāsrotasi cikṣipuḥ //
KūPur, 1, 15, 133.2 yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam //
KūPur, 1, 17, 8.1 athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 21, 49.2 bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau //
KūPur, 1, 21, 57.1 tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām /
KūPur, 1, 25, 21.1 tadantare mahādaityā rākṣasāścātibhīṣaṇāḥ /
KūPur, 1, 29, 35.1 mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
KūPur, 2, 15, 14.2 akurvāṇaḥ patatyāśu narakānatibhīṣaṇān //
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 31, 83.2 bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ //
KūPur, 2, 35, 14.1 sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam /
KūPur, 2, 35, 15.2 kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim //
KūPur, 2, 35, 27.1 mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
KūPur, 2, 44, 4.2 karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ //
Liṅgapurāṇa
LiPur, 1, 62, 24.1 tamabhyayurmahātmānaṃ buddhimohāya bhīṣaṇāḥ /
LiPur, 1, 85, 124.2 yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ /
LiPur, 1, 96, 10.1 nīlameghāñjanākārabhīṣaṇaśmaśruradbhutaḥ /
Matsyapurāṇa
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 60, 4.2 liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā /
MPur, 72, 12.2 anekavaktranayano jvalajjvalanabhīṣaṇaḥ //
MPur, 135, 55.2 papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam //
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
MPur, 139, 7.1 maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam /
MPur, 147, 22.2 celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ //
MPur, 150, 88.2 sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām //
MPur, 150, 119.1 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ /
MPur, 151, 17.1 chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām /
MPur, 151, 22.2 jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ //
MPur, 153, 132.1 tairastrairdānavairmuktairdevānīkeṣu bhīṣaṇaiḥ /
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
MPur, 154, 221.2 krodhaḥ krūratarāsaṅgādbhīṣaṇerṣyāṃ mahāsakhīm //
MPur, 154, 333.2 śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt //
MPur, 160, 4.1 kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ /
MPur, 170, 5.2 vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau //
MPur, 173, 26.1 pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 62.2 maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ //
ViPur, 1, 12, 23.1 vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe /
ViPur, 1, 18, 8.2 daityarāja viṣaṃ dattam asmābhir atibhīṣaṇam /
ViPur, 4, 2, 15.2 purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt /
ViPur, 4, 4, 43.1 mriyamāṇaścāsāvatibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhūt //
ViPur, 4, 4, 60.1 tayośca tam atibhīṣaṇaṃ rākṣasasvarūpam avalokya trāsād dampatyoḥ pradhāvitayor brāhmaṇaṃ jagrāha //
ViPur, 5, 5, 10.2 papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā //
ViPur, 5, 7, 3.2 hradaṃ kāliyanāgasya dadṛśe 'tīva bhīṣaṇam //
ViPur, 5, 34, 37.1 tadagnimālājaṭilajvālodgārātibhīṣaṇām /
ViPur, 6, 5, 45.1 karambhavālukāvahniyantraśastrādibhīṣaṇe /
Abhidhānacintāmaṇi
AbhCint, 2, 215.1 bhīṣaṇaṃ bhairavaṃ ghoraṃ dāruṇaṃ ca bhayāvaham /
Bhairavastava
Bhairavastava, 1, 4.2 śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 27.2 āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 144.2 pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau //
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 6, 349.1 tataḥ pravṛtte samare bhīṣaṇe bhīṣmapārthayoḥ /
BhāMañj, 7, 214.2 gadābhyāṃ bhīṣaṇāghātajātavahnikaṇākulau //
BhāMañj, 7, 665.1 citāgnipiṅgalaśmaśrujaṭābhīṣaṇayostayoḥ /
BhāMañj, 8, 202.2 astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam //
BhāMañj, 10, 81.1 ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.1 majjāṃ patati nirghoṣaḥ saṃsthitodadhibhīṣaṇaḥ /
Kathāsaritsāgara
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 2, 2, 189.1 te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam /
KSS, 3, 1, 50.1 tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ /
KSS, 3, 4, 104.2 pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam //
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 6, 137.1 ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 2, 238.1 sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Rasendracintāmaṇi
RCint, 7, 16.1 haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
Caurapañcaśikā
CauP, 1, 31.1 adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarair yamadūtakalpaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 10.1 rudhirodgāraśoṇāṅgī mahāmāyā subhīṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 16, 8.1 vidyutprabhābhāsurabhīṣaṇāṅgaḥ ka eṣa cikrīḍati bhūtalasthaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 73.1 devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā /
SkPur (Rkh), Revākhaṇḍa, 48, 73.2 āyātā bhīṣaṇākārā nānāyudhavirājitā //