Occurrences

Mahābhārata
Bodhicaryāvatāra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Rasendracintāmaṇi

Mahābhārata
MBh, 1, 167, 19.2 pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ //
MBh, 1, 168, 2.2 sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ //
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 7, 150, 15.3 raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ //
MBh, 10, 8, 41.2 amānuṣa ivākāro babhau paramabhīṣaṇaḥ //
Bodhicaryāvatāra
BoCA, 8, 68.2 malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ //
Kūrmapurāṇa
KūPur, 1, 21, 49.2 bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau //
KūPur, 2, 31, 83.2 bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ //
KūPur, 2, 35, 27.1 mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
Matsyapurāṇa
MPur, 72, 12.2 anekavaktranayano jvalajjvalanabhīṣaṇaḥ //
MPur, 151, 22.2 jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ //
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 62.2 maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 27.2 āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.1 majjāṃ patati nirghoṣaḥ saṃsthitodadhibhīṣaṇaḥ /
Rasendracintāmaṇi
RCint, 7, 16.1 haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /