Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 663.2 uccacāra bahirghoṣo bhujāsphālanasaṃbhavaḥ //
BhāMañj, 1, 690.2 tadā maṇḍalitoccaṇḍakodaṇḍaḥ kriyatāṃ bhujaḥ //
BhāMañj, 1, 776.2 jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām //
BhāMañj, 1, 784.2 balādākṛṣya jagrāha bhujābhyāṃ girigauravam //
BhāMañj, 1, 886.1 tasya kaṅkaṇakeyūraratnāñcitabhujāñcale /
BhāMañj, 1, 941.1 tasmādūrdhvabhujaḥ so 'tha dvādaśāhamupoṣitaḥ /
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 1, 1052.1 darpajṛmbhābhirāmāṇāṃ bhujastambhāvalokinām /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1074.1 saṃdehadolanatulāmāropya bhujavikramam /
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1086.1 mṛṇālakomalabhujaiḥ sukumāraparākramaiḥ /
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1208.2 tayoḥ samaravīthīṣu satataṃ bhujaśālinoḥ //
BhāMañj, 1, 1330.1 tasmādbhavadbhujotsṛṣṭaśarajālanivāritaiḥ /
BhāMañj, 1, 1381.2 vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt //
BhāMañj, 5, 202.2 tadayaṃ tava gāṇḍīvapraṇayī madbhujo guruḥ //
BhāMañj, 5, 238.1 bhīmasenagadāghātanirbhinnabhujavakṣasām /
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 5, 330.1 śobhāṃ pītāṃśukodārairbabhāra śyāmalairbhujaiḥ /
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 5, 669.1 ityuktavati kaunteye praharṣādbhujaśālinām /
BhāMañj, 6, 127.1 tasyānantaśironetrasahasrabhujaśālinaḥ /
BhāMañj, 6, 141.2 adarśayannijaṃ rūpaṃ tadevātha caturbhujam //
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
BhāMañj, 6, 340.1 yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā /
BhāMañj, 6, 403.2 bhujastrailokyavijaye paryāpta iti me matiḥ //
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 430.2 rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ //
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 68.1 punarāvartite sainye bhīmena bhujaśālinā /
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 141.2 vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ //
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 324.1 śarāṇām arjunabhujotsṛṣṭānām āśugāminām /
BhāMañj, 7, 353.2 valatkhaḍgabhujaḥ kālo nanarteva nijotsave //
BhāMañj, 7, 390.2 chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ //
BhāMañj, 7, 445.2 bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā //
BhāMañj, 7, 457.1 tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 476.2 śarairbhīmabhujotsṛṣṭaiḥ pretāḥ peturmahītale //
BhāMañj, 7, 514.1 ukte janārdaneneti prahārābhimukhaṃ bhujam /
BhāMañj, 7, 515.1 kṛtte dūrādadṛśyena bhujastambhe kirīṭinā /
BhāMañj, 7, 517.2 pratāpamandirastambhe bhuje bhuvi nipātite //
BhāMañj, 7, 519.2 yenānyaraṇasaktasya chadmanā me hato bhujaḥ //
BhāMañj, 7, 686.1 valatpītāṃśukāstasya nṛtyato vibabhurbhujāḥ /
BhāMañj, 7, 753.1 asminmama bhuje vīre gadāpraṇayini sthite /
BhāMañj, 7, 771.1 ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
BhāMañj, 7, 780.2 avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam //
BhāMañj, 7, 801.2 astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ //
BhāMañj, 8, 110.1 pāśahastaṃ kavacinaṃ krodhaṃ ca sa mahābhujam /
BhāMañj, 8, 134.2 bhīmasenamavasthāpya pratyanīke mahābhujam //
BhāMañj, 8, 173.2 bhujau śiraśca cicheda kamalākamalopamam //
BhāMañj, 12, 16.1 āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ /
BhāMañj, 12, 60.1 raṇayajñamahīyūpe yūpadhvajabhuje tava /
BhāMañj, 12, 62.2 āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ //
BhāMañj, 13, 84.2 aklībacarito rājanrājyaṃ nijabhujārjitam //
BhāMañj, 13, 200.2 nidhāya mārutasutaṃ yauvarājye mahābhujam //
BhāMañj, 13, 458.2 daṃṣṭrī caturbhujo dīptaḥ śyāmoṣṭhacaraṇo jaṭī //
BhāMañj, 13, 753.1 bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā /
BhāMañj, 13, 1753.1 dattātreyavarāvāptasahasrabhujamunmadam /
BhāMañj, 16, 44.1 atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ /