Occurrences

Aitareya-Āraṇyaka
Vaikhānasagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 7.0 bhujau tābhyāmaṅguṣṭhena vā //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
Arthaśāstra
ArthaŚ, 2, 12, 16.1 kākāṇḍabhujapattravarṇo vā vaikṛntakadhātuḥ //
Avadānaśataka
AvŚat, 22, 1.4 anyatamā ca strī dārakaṃ svabhujābhyām ādāya vīthīm avatīrṇā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 61.0 bhujanyubjau pāṇyupatāpayoḥ //
Buddhacarita
BCar, 1, 10.2 kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma //
BCar, 5, 50.2 svapiti sma tathāparā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva //
BCar, 5, 54.2 upaguhya parasparaṃ virejurbhujapāśaistapanīyaparihāryaiḥ //
BCar, 5, 56.1 paṇavaṃ yuvatirbhujāṃsadeśād avavisraṃsitacārupāśam anyā /
BCar, 6, 66.2 bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau //
BCar, 6, 67.1 vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
BCar, 8, 59.1 imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
BCar, 12, 110.1 sitaśaṅkhojjvalabhujā nīlakambalavāsinī /
BCar, 13, 22.2 vyālottarāsaṅgabhujāstathaiva praghuṣṭaghaṇṭākulamekhalāśca //
Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Cik., 1, 4, 42.2 vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
Mahābhārata
MBh, 1, 1, 1.19 śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam /
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 68, 5.4 balād bhujābhyāṃ saṃgṛhya balavān saṃniyamya ca //
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 96, 53.84 pāñcālarājam ākrandat pragṛhya subhujā bhujau /
MBh, 1, 96, 53.84 pāñcālarājam ākrandat pragṛhya subhujā bhujau /
MBh, 1, 113, 37.11 yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja /
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 1, 114, 32.1 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ /
MBh, 1, 115, 28.64 arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ /
MBh, 1, 119, 19.1 daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ /
MBh, 1, 119, 21.4 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ //
MBh, 1, 119, 38.29 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 43.94 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 43.126 bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ /
MBh, 1, 122, 47.5 śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ /
MBh, 1, 123, 6.11 śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ /
MBh, 1, 125, 27.2 vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ /
MBh, 1, 126, 15.5 karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt //
MBh, 1, 137, 17.3 dāśānāṃ bhujavegena nadyāḥ srotojavena ca /
MBh, 1, 138, 4.1 asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ /
MBh, 1, 142, 20.4 bhujayor antaraṃ prāpto bhīmasenasya rākṣasaḥ /
MBh, 1, 142, 23.2 purā vikurute māyāṃ bhujayoḥ sāram arpaya /
MBh, 1, 142, 30.1 bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ /
MBh, 1, 143, 30.1 maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam /
MBh, 1, 151, 13.7 bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam /
MBh, 1, 151, 17.2 bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam //
MBh, 1, 151, 18.1 bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ /
MBh, 1, 151, 18.15 bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat /
MBh, 1, 157, 16.43 ayam ekaśca vo bhrātā darśanīyo mahābhujaḥ /
MBh, 1, 162, 11.2 ārirādhayiṣuḥ sūryaṃ tasthāvūrdhvabhujaḥ kṣitau /
MBh, 1, 165, 19.4 tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ /
MBh, 1, 175, 19.1 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ /
MBh, 1, 181, 13.1 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi /
MBh, 1, 181, 15.2 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge /
MBh, 1, 189, 46.24 catvāraśca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ /
MBh, 1, 199, 25.61 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja /
MBh, 1, 212, 1.122 bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau /
MBh, 2, 14, 6.5 ahaṃ hi tava durdharṣa bhujavīryāśrayaḥ prabho /
MBh, 2, 19, 39.1 te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ /
MBh, 2, 21, 11.1 tayor atha bhujāghātānnigrahapragrahāt tathā /
MBh, 2, 21, 16.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 2, 22, 6.1 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha /
MBh, 2, 22, 12.1 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ /
MBh, 2, 30, 21.1 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja /
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 40, 11.1 tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam /
MBh, 2, 40, 17.1 nyastamātrasya tasyāṅke bhujāvabhyadhikāvubhau /
MBh, 2, 40, 18.2 dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja //
MBh, 2, 58, 11.2 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ /
MBh, 2, 62, 31.2 pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam //
MBh, 2, 62, 35.1 paśyadhvam āyatau vṛttau bhujau me parighāviva /
MBh, 3, 12, 58.1 tayor bhujaviniṣpeṣād ubhayor balinos tadā /
MBh, 3, 16, 21.2 kṛtāpadānaṃ ca tadā balam āsīn mahābhuja //
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 18, 14.2 pradyumno bhujavegena śālvaṃ saṃmohayann iva //
MBh, 3, 19, 27.2 puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam //
MBh, 3, 21, 29.1 te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ /
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 23, 31.2 ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā //
MBh, 3, 23, 43.2 rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ //
MBh, 3, 38, 16.2 hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ //
MBh, 3, 40, 41.2 mumoca bhujavīryeṇa vikramya kurunandanaḥ /
MBh, 3, 40, 46.2 bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva //
MBh, 3, 40, 48.1 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā /
MBh, 3, 44, 19.2 sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata //
MBh, 3, 45, 16.1 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ /
MBh, 3, 46, 16.2 tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān //
MBh, 3, 79, 18.1 yasya dīrghau samau pīnau bhujau parighasaṃnibhau /
MBh, 3, 100, 6.2 niśāyāṃ paridhāvanti mattā bhujabalāśrayāt /
MBh, 3, 119, 14.1 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 120, 22.3 svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ necchet kurūṇām ṛṣabhaḥ kathaṃcit //
MBh, 3, 125, 2.1 bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ /
MBh, 3, 146, 18.2 sarvabhūṣaṇasampūrṇaṃ bhūmer bhujam ivocchritam //
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 3, 154, 57.1 tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam /
MBh, 3, 157, 18.2 vivikte parvatoddeśe sukhāsīnaṃ mahābhujam //
MBh, 3, 157, 28.1 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ /
MBh, 3, 157, 52.1 tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ /
MBh, 3, 157, 62.1 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam /
MBh, 3, 168, 23.1 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam /
MBh, 3, 170, 39.2 trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam /
MBh, 3, 170, 48.1 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ /
MBh, 3, 172, 6.1 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ /
MBh, 3, 175, 16.2 jagrāhājagaro grāho bhujayor ubhayor balāt //
MBh, 3, 175, 18.2 tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ //
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 5.2 bhujavegam aśaktā me soḍhuṃ pannagasattama //
MBh, 3, 176, 9.2 vimucyāsya bhujau pīnāvidaṃ vacanam abravīt //
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 176, 28.1 paśya daivopaghātāddhi bhujavīryavyapāśrayam /
MBh, 3, 176, 44.2 muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā //
MBh, 3, 178, 44.1 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ /
MBh, 3, 187, 13.1 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ /
MBh, 3, 187, 52.2 āste harir acintyātmā krīḍann iva mahābhujaḥ //
MBh, 3, 214, 17.1 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ /
MBh, 3, 214, 23.3 apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ //
MBh, 3, 214, 25.1 dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam /
MBh, 3, 214, 26.1 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ /
MBh, 3, 220, 3.2 dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja /
MBh, 3, 240, 37.1 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ /
MBh, 3, 240, 37.1 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ /
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 255, 21.2 saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata //
MBh, 3, 263, 5.2 khaḍgam ādāya cicheda bhujau tasya patatriṇaḥ //
MBh, 3, 263, 25.2 meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam /
MBh, 3, 263, 32.2 chinddhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ //
MBh, 3, 263, 33.1 ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ /
MBh, 3, 268, 30.2 cikṣipur bhujavegena laṅkāmadhye mahābalāḥ //
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 271, 15.1 tān apyasya bhujān sarvān pragṛhītaśilāyudhān /
MBh, 3, 271, 16.1 sa babhūvātikāyaśca bahupādaśirobhujaḥ /
MBh, 3, 272, 6.2 kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja //
MBh, 3, 273, 22.2 dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat //
MBh, 3, 273, 24.1 vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam /
MBh, 3, 275, 2.2 āśīrbhirjayayuktābhir ānarcustaṃ mahābhujam //
MBh, 3, 285, 7.2 bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja /
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 23, 17.3 rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam //
MBh, 4, 55, 23.1 athāpareṇa bāṇena jvalitena mahābhujaḥ /
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 47, 52.1 yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt /
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 80, 39.1 duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam /
MBh, 5, 82, 13.1 sa gacchan brāhmaṇai rājaṃstatra tatra mahābhujaḥ /
MBh, 5, 83, 1.3 dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam //
MBh, 5, 88, 22.2 priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ //
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 103, 27.2 bhujena svairamuktena niṣpiṣṭo 'smi mahītale //
MBh, 5, 129, 5.2 lokapālā bhujeṣvāsann agnir āsyād ajāyata //
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 160, 2.2 abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam //
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 5, 166, 38.3 kāñcanāṅgadinaḥ pīnā bhujāścandanarūṣitāḥ //
MBh, 5, 167, 11.1 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ /
MBh, 5, 180, 2.1 āroha syandanaṃ vīra kavacaṃ ca mahābhuja /
MBh, 5, 194, 9.2 astravīryaṃ raṇe yacca bhujayośca mahābhuja //
MBh, 5, 194, 9.2 astravīryaṃ raṇe yacca bhujayośca mahābhuja //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, BhaGī 11, 46.2 tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte //
MBh, 6, 43, 33.1 tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam /
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 46, 17.1 eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ /
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 51, 24.2 tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ //
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 6, 55, 110.1 tato bhujābhyāṃ balavad vikṛṣya citraṃ dhanur gāṇḍivam aprameyam /
MBh, 6, 61, 8.2 samudrasyeva mahato bhujābhyāṃ pratarannaraḥ //
MBh, 6, 67, 27.1 prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ /
MBh, 6, 92, 11.2 pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim /
MBh, 6, 92, 70.2 sādināṃ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā //
MBh, 6, 93, 27.1 dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā /
MBh, 6, 100, 33.1 vārṣṇeyabhujavegena praṇunnā sā mahāhave /
MBh, 6, 102, 53.3 abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī //
MBh, 6, 109, 35.1 tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ /
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 7, 10, 4.2 vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha //
MBh, 7, 13, 12.2 śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām //
MBh, 7, 13, 75.2 mumoca bhujavīryeṇa vaiḍūryavikṛtājirām //
MBh, 7, 24, 14.2 yuyutsuḥ śitapītābhyāṃ kṣurābhyām achinad bhujau //
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 31, 56.1 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ /
MBh, 7, 34, 10.1 tad adbhutam apaśyāma droṇasya bhujayor balam /
MBh, 7, 43, 14.2 adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 44, 13.2 bhujau śiraśca svakṣibhru kṣitau kṣipram apātayat //
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 52, 29.2 bhujavīryārjitāṃl lokān divyān prāpsyasyanuttamān //
MBh, 7, 53, 7.1 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja /
MBh, 7, 55, 7.1 yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ /
MBh, 7, 57, 22.1 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje /
MBh, 7, 57, 57.1 namaḥ sahasraśirase sahasrabhujamanyave /
MBh, 7, 58, 11.1 hariṇā candanenāṅgam anulipya mahābhujaḥ /
MBh, 7, 58, 16.1 akṣataiḥ sumanobhiśca vācayitvā mahābhujaḥ /
MBh, 7, 63, 29.1 śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ /
MBh, 7, 64, 39.2 kaścit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati //
MBh, 7, 65, 27.2 adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 66, 31.1 tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ /
MBh, 7, 68, 64.1 tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau /
MBh, 7, 69, 23.2 evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja //
MBh, 7, 72, 18.1 gadābhiḥ parighaiścānye vyāyudhāśca bhujair api /
MBh, 7, 74, 29.1 tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ /
MBh, 7, 74, 46.1 tatra pārthasya bhujayor mahad balam adṛśyata /
MBh, 7, 78, 7.2 muṣṭiśca te yathāpūrvaṃ bhujayośca balaṃ tava //
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 81, 41.2 tasthāvūrdhvabhujo rājā vyāyudho bharatarṣabha //
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 91, 38.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe /
MBh, 7, 91, 39.1 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ /
MBh, 7, 93, 21.2 dakṣiṇaṃ bhujam āsādya pīḍayan bharatarṣabha //
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 95, 19.3 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja //
MBh, 7, 95, 34.2 uccakarta śirāṃsyugro yavanānāṃ bhujān api //
MBh, 7, 101, 65.1 tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam /
MBh, 7, 102, 35.2 śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ //
MBh, 7, 103, 39.2 yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 109, 29.1 te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ /
MBh, 7, 111, 30.1 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ /
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 7, 114, 82.1 tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 7, 117, 38.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 7, 117, 39.1 tayor āsan bhujāghātā nigrahapragrahau tathā /
MBh, 7, 118, 33.1 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam /
MBh, 7, 118, 45.1 ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ /
MBh, 7, 120, 32.2 bhujān parighasaṃkāśān hastihastopamān raṇe //
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 122, 5.1 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ /
MBh, 7, 125, 26.2 śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja //
MBh, 7, 134, 43.1 savye bhujāgre balavānnārācena hasann iva /
MBh, 7, 140, 37.1 tam āpatantaṃ sahasā dharmarājabhujacyutam /
MBh, 7, 146, 31.1 bhujaiśchinnair mahārāja śarīraiśca sahasraśaḥ /
MBh, 7, 153, 29.2 bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau //
MBh, 7, 161, 18.2 keśeṣu samasajjanta kavaceṣu bhujeṣu ca //
MBh, 7, 161, 27.1 vyākṣipann āyudhān anye mamṛduścāpare bhujān /
MBh, 7, 169, 24.1 yaḥ sa bhūriśravāśchinne bhuje prāyagatastvayā /
MBh, 7, 171, 63.2 bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta //
MBh, 8, 8, 15.2 vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ //
MBh, 8, 9, 27.1 śatacandracite gṛhya carmaṇī subhujau tu tau /
MBh, 8, 12, 21.2 yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja //
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 14, 40.1 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ /
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 16, 33.1 dhvajāḥ śirāṃsi chatrāṇi dvipahastā nṛṇāṃ bhujāḥ /
MBh, 8, 19, 13.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ /
MBh, 8, 19, 26.1 śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha /
MBh, 8, 19, 63.1 udyamya ca bhujāv anyo nikṣipya ca mahītale /
MBh, 8, 22, 16.2 karṇasya bhujayor vīryaṃ śakraviṣṇusamaṃ matam /
MBh, 8, 23, 20.1 krodharakte mahānetre parivartya mahābhujaḥ /
MBh, 8, 23, 26.2 paśya hīmau mama bhujau vajrasaṃhananopamau //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 36, 24.1 teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ /
MBh, 8, 36, 26.1 te bhujā bhogibhogābhāś candanāktā viśāṃ pate /
MBh, 8, 37, 7.2 janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje /
MBh, 8, 37, 13.1 apare jagṛhuś caiva keśavasya mahābhujau /
MBh, 8, 40, 97.1 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ /
MBh, 8, 43, 71.1 satomarāv asya bhujau chinnau bhīmena garjataḥ /
MBh, 8, 45, 8.2 vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje //
MBh, 8, 45, 32.1 paśya me bhujayor vīryam astrāṇāṃ ca janeśvara /
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 55, 40.1 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm /
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 8, 55, 59.1 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 8, 67, 28.2 tūryāṇi cājaghnur atīva hṛṣṭā vāsāṃsi caivādudhuvur bhujāṃś ca /
MBh, 8, 69, 21.1 pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam /
MBh, 9, 1, 15.1 praviśya ca puraṃ tūrṇaṃ bhujāvucchritya duḥkhitaḥ /
MBh, 9, 5, 9.2 puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam //
MBh, 9, 6, 14.2 lāghavaṃ cāstravīryaṃ ca bhujayośca balaṃ yudhi //
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 9, 11, 28.1 bhujāvucchritya śastraṃ ca śabdena mahatā tataḥ /
MBh, 9, 12, 21.1 tān āpatata evāśu pañcānāṃ vai bhujacyutān /
MBh, 9, 13, 15.2 bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ //
MBh, 9, 14, 40.1 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 16, 22.2 nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā //
MBh, 9, 20, 23.2 cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam //
MBh, 9, 22, 52.1 raktokṣitaiśchinnabhujair apakṛṣṭaśiroruhaiḥ /
MBh, 9, 24, 25.1 tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ /
MBh, 9, 27, 5.1 teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate /
MBh, 9, 27, 12.1 bhujaiśchinnair mahārāja nāgarājakaropamaiḥ /
MBh, 9, 27, 56.1 mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
MBh, 9, 31, 22.3 diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja //
MBh, 9, 44, 87.1 nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare /
MBh, 9, 44, 93.1 mahābhujā hrasvabhujā hrasvagātrāśca vāmanāḥ /
MBh, 9, 44, 93.1 mahābhujā hrasvabhujā hrasvagātrāśca vāmanāḥ /
MBh, 9, 44, 99.1 dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ /
MBh, 9, 57, 53.1 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ /
MBh, 9, 64, 8.1 reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam /
MBh, 10, 2, 1.3 mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja //
MBh, 10, 7, 15.1 dīptāsyanayanāścātra naikapādaśirobhujāḥ /
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 11, 17, 23.1 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām /
MBh, 11, 17, 24.1 nūnam eṣā purā bālā jīvamāne mahābhuje /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 11, 18, 7.2 dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān //
MBh, 11, 18, 7.2 dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān //
MBh, 11, 18, 27.1 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau /
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 11, 20, 12.2 kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau //
MBh, 11, 22, 11.1 tam etāḥ paryupāsante rakṣamāṇā mahābhujam /
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 11, 25, 6.2 paśya dīptāṅgadayugapratibaddhamahābhujam //
MBh, 12, 15, 9.1 vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam /
MBh, 12, 29, 6.1 sampragṛhya mahābāhur bhujaṃ candanabhūṣitam /
MBh, 12, 47, 43.1 brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ /
MBh, 12, 51, 7.2 diśo bhujau raviścakṣur vīrye śakraḥ pratiṣṭhitaḥ //
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 111, 24.1 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ /
MBh, 12, 121, 14.1 nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ /
MBh, 12, 122, 32.2 kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat //
MBh, 12, 141, 9.2 śṛṇuṣvāvahito rājan gadato me mahābhuja //
MBh, 12, 175, 19.1 nabhaścordhvaṃ śirastasya kṣitiḥ pādau diśo bhujau /
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 331, 25.2 vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau //
MBh, 12, 339, 5.1 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ /
MBh, 13, 6, 40.2 punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt //
MBh, 13, 14, 116.2 aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam //
MBh, 13, 14, 126.2 sahasrabhujajihvākṣam udgirantam ivānalam //
MBh, 13, 14, 129.2 maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ //
MBh, 13, 16, 50.1 rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ /
MBh, 13, 17, 89.1 yajuḥpādabhujo guhyaḥ prakāśo jaṅgamastathā /
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 86, 18.2 pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam //
MBh, 13, 135, 42.1 subhujo durdharo vāgmī mahendro vasudo vasuḥ /
MBh, 13, 137, 3.1 sahasrabhujabhṛcchrīmān kārtavīryo 'bhavat prabhuḥ /
MBh, 13, 144, 33.2 jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja //
MBh, 13, 153, 25.1 tataścalavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam /
MBh, 14, 1, 6.1 rājā ca dhṛtarāṣṭrastam upāsīno mahābhujaḥ /
MBh, 14, 8, 28.1 virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam /
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 51, 46.1 ānartān avalokya tvaṃ pitaraṃ ca mahābhuja /
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 51, 53.2 pitṛṣvasāyāśca tathā mahābhujo viniryayau paurajanābhisaṃvṛtaḥ //
MBh, 14, 54, 5.1 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam /
MBh, 14, 54, 7.2 bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta //
MBh, 14, 58, 19.1 tābhyāṃ ca sampariṣvaktaḥ sāntvitaśca mahābhujaḥ /
MBh, 14, 59, 2.1 tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja /
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
MBh, 14, 61, 3.1 ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ /
MBh, 14, 67, 4.2 ghṛtena tindukālātaiḥ sarṣapaiśca mahābhuja //
MBh, 14, 68, 9.1 athavā dharmarājñāham anujñātā mahābhuja /
MBh, 14, 77, 33.2 tathāyaṃ surathājjāto mama pautro mahābhuja //
MBh, 14, 85, 15.1 ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān /
MBh, 14, 88, 6.1 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ /
MBh, 15, 4, 8.1 imau tau parighaprakhyau bhujau mama durāsadau /
MBh, 15, 4, 9.1 tāvimau candanenāktau vandanīyau ca me bhujau /
MBh, 15, 7, 15.1 dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ /
MBh, 15, 17, 13.2 ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja //
MBh, 15, 44, 39.1 tam uvāca tataḥ kuntī pariṣvajya mahābhujam /
MBh, 16, 7, 2.1 tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ /
MBh, 16, 7, 3.1 samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ /
MBh, 16, 7, 3.1 samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ /
MBh, 16, 8, 54.1 vaikṛtyaṃ tanmahad dṛṣṭvā bhujavīrye tathā yudhi /
MBh, 16, 9, 17.2 yathā purā ca me vīryaṃ bhujayor na tathābhavat //
MBh, 16, 9, 19.2 caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ //
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
MBh, 16, 9, 30.2 kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja //
Rāmāyaṇa
Rām, Bā, 38, 18.1 bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ /
Rām, Ay, 34, 19.1 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt /
Rām, Ay, 37, 25.1 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān /
Rām, Ay, 44, 17.2 bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt //
Rām, Ay, 55, 7.1 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ /
Rām, Ay, 55, 7.2 bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ //
Rām, Ay, 81, 2.1 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ /
Rām, Ay, 86, 22.1 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 22, 16.2 prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata //
Rām, Ār, 25, 7.2 dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau //
Rām, Ār, 29, 7.1 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ /
Rām, Ār, 30, 9.2 subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam //
Rām, Ār, 33, 9.1 daśāsyo viṃśatibhujo darśanīyaparicchadaḥ /
Rām, Ār, 47, 3.1 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ /
Rām, Ār, 47, 17.1 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam /
Rām, Ār, 59, 2.2 uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau //
Rām, Ār, 65, 19.1 ghorau bhujau vikurvāṇam ubhau yojanam āyatau /
Rām, Ār, 65, 21.2 mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam //
Rām, Ār, 65, 22.1 sa mahābāhur atyarthaṃ prasārya vipulau bhujau /
Rām, Ār, 65, 23.1 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau /
Rām, Ār, 66, 8.1 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ /
Rām, Ār, 67, 6.1 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane /
Rām, Ār, 67, 14.1 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān /
Rām, Ki, 3, 7.2 śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ //
Rām, Ki, 3, 8.2 hastihastopamabhujau dyutimantau nararṣabhau //
Rām, Ki, 23, 14.2 parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha //
Rām, Ki, 23, 24.2 bhujābhyāṃ pīnavṛttābhyām aṅgado 'ham iti bruvan //
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Ki, 65, 15.1 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ /
Rām, Su, 1, 33.1 saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām /
Rām, Su, 4, 9.1 parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti /
Rām, Su, 7, 57.1 anyā vakṣasi cānyasyāstasyāḥ kācit punar bhujam /
Rām, Su, 7, 57.2 aparā tvaṅkam anyasyāstasyāścāpyaparā bhujau //
Rām, Su, 7, 59.2 ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ //
Rām, Su, 7, 60.1 anyonyabhujasūtreṇa strīmālā grathitā hi sā /
Rām, Su, 8, 13.2 vikṣiptau rākṣasendrasya bhujāvindradhvajopamau //
Rām, Su, 8, 20.1 tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ /
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Rām, Su, 8, 39.1 bhujapārśvāntarasthena kakṣageṇa kṛśodarī /
Rām, Su, 8, 41.1 kācid āḍambaraṃ nārī bhujasaṃbhogapīḍitam /
Rām, Su, 11, 9.1 rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca /
Rām, Su, 19, 15.1 upadhāya bhujaṃ tasya lokanāthasya satkṛtam /
Rām, Su, 19, 15.2 kathaṃ nāmopadhāsyāmi bhujam anyasya kasyacit //
Rām, Su, 20, 24.1 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ /
Rām, Su, 27, 3.1 bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ /
Rām, Su, 36, 53.2 aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ //
Rām, Su, 42, 13.1 sālaṃ caturbhiścicheda vānaraṃ pañcabhir bhuje /
Rām, Su, 45, 21.2 samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ //
Rām, Su, 45, 25.2 mahābhujaḥ karmaviśeṣatattvavid vicintayāmāsa raṇe parākramam //
Rām, Su, 46, 4.1 bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ /
Rām, Su, 56, 42.1 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi /
Rām, Yu, 20, 2.1 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam /
Rām, Yu, 24, 9.1 dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān /
Rām, Yu, 41, 12.2 nibaddhau śarabandhena niṣprakampabhujau kṛtau //
Rām, Yu, 47, 52.1 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam /
Rām, Yu, 47, 106.2 śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ //
Rām, Yu, 55, 20.1 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ /
Rām, Yu, 55, 46.1 tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam /
Rām, Yu, 55, 116.1 sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ /
Rām, Yu, 56, 7.1 idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ /
Rām, Yu, 59, 22.1 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate /
Rām, Yu, 59, 75.1 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau /
Rām, Yu, 60, 49.2 viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām //
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Yu, 62, 42.1 hemajālācitabhujaṃ vyāveṣṭitaparaśvadham /
Rām, Yu, 62, 46.1 teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani /
Rām, Yu, 64, 5.1 urogatena niṣkeṇa bhujasthair aṅgadair api /
Rām, Yu, 83, 23.2 nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ //
Rām, Yu, 85, 21.2 bhujaiścikṣepatur vīrāvanyonyam aparājitau //
Rām, Yu, 86, 14.1 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān /
Rām, Yu, 90, 31.1 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ /
Rām, Yu, 95, 4.1 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ /
Rām, Yu, 98, 9.1 uddhṛtya ca bhujau kācid bhūmau sma parivartate /
Rām, Yu, 105, 4.1 tataḥ sahastābharaṇān pragṛhya vipulān bhujān /
Rām, Utt, 5, 20.1 viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ /
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Rām, Utt, 9, 22.2 tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam //
Rām, Utt, 16, 20.1 evam uktvā tato rājan bhujān prakṣipya parvate /
Rām, Utt, 16, 22.1 tataste pīḍitāstasya śailasyādho gatā bhujāḥ /
Rām, Utt, 16, 23.1 rakṣasā tena roṣācca bhujānāṃ pīḍanāt tathā /
Rām, Utt, 16, 25.2 muktvā tasya bhujān rājan prāha vākyaṃ daśānanam //
Rām, Utt, 17, 10.2 kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja //
Rām, Utt, 28, 33.1 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ /
Rām, Utt, 39, 23.1 sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ /
Rām, Utt, 43, 17.1 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ /
Rām, Utt, 44, 19.1 śāpitāśca mayā yūyaṃ bhujābhyāṃ jīvitena ca /
Rām, Utt, 62, 10.2 arogā vīrapuruṣā śatrughnabhujapālitā //
Saundarānanda
SaundĀ, 1, 19.1 suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ /
SaundĀ, 4, 36.2 nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena //
SaundĀ, 4, 38.1 tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena /
SaundĀ, 7, 40.2 jahnuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ //
SaundĀ, 10, 8.2 bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse //
Agnipurāṇa
AgniPur, 12, 6.2 kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ //
AgniPur, 17, 14.1 sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt /
AgniPur, 248, 22.1 bhujābhyāmatra kuñjābhyāṃ prakoṣṭhābhyāṃ śubhavrata /
Amarakośa
AKośa, 2, 345.1 bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ /
Amaruśataka
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 27.1 pāṣāṇagarbhahastasya jānusthe prasṛte bhuje /
AHS, Cikitsitasthāna, 15, 98.2 yakṛti plīhavat karma dakṣiṇe tu bhuje sirām //
AHS, Utt., 5, 50.1 īśvaraṃ dvādaśabhujaṃ nātham āryāvalokitam /
AHS, Utt., 39, 173.2 cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 19.1 mahāprabhāvā nṛpateḥ śārṅgapāṇer bhujā iva /
BKŚS, 5, 34.1 manuṣyadharmā tu bhujaṃ bhujageśvarapīvaram /
BKŚS, 5, 120.2 dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ //
BKŚS, 5, 213.2 abhivāditavān prahvaḥ prasāritabhujaṃ gurum //
BKŚS, 9, 28.1 āropitaṃ ca tenāsyā jaghanaṃ dakṣiṇaṃ bhujam /
BKŚS, 19, 170.2 bhujau me bakulāśokau kaccit kuśalināv iti //
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 307.2 prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani //
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 2, 1, 67.1 svayaṃ ca pṛṣṭhato valitābhyāṃ bhujābhyāṃ paryaveṣṭayat //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
Divyāvadāna
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 13, 353.1 tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 19, 243.1 tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 17.2 jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ //
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 11, 17.1 bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ /
Kir, 11, 57.2 yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //
Kir, 12, 11.1 parikīrṇam udyatabhujasya bhuvanavivare durāsadam /
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Kir, 13, 35.1 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram /
Kir, 13, 62.1 astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ /
Kir, 16, 36.2 bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ //
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kir, 17, 24.1 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya /
Kir, 17, 60.1 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā /
Kir, 17, 63.2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kir, 18, 3.1 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ /
Kir, 18, 7.2 bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam //
Kir, 18, 7.2 bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam //
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kir, 18, 11.1 karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ /
Kumārasaṃbhava
KumSaṃ, 3, 39.2 latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni //
KumSaṃ, 6, 51.1 dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ /
KumSaṃ, 7, 37.1 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
KumSaṃ, 8, 29.2 dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm //
Kāmasūtra
KāSū, 2, 2, 18.1 śayanagatāv evorūvyatyāsaṃ bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tattilataṇḍulakam //
KāSū, 6, 3, 8.5 parisvaṅge bhujamayyā sūcyā vyavadhānam /
Kātyāyanasmṛti
KātySmṛ, 1, 458.3 śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām //
Kūrmapurāṇa
KūPur, 1, 1, 39.1 caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
KūPur, 1, 2, 24.1 sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ /
KūPur, 1, 10, 57.1 yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
KūPur, 1, 11, 171.1 aṣṭādaśabhujānādyā nīlotpaladalaprabhā /
KūPur, 1, 11, 214.2 dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam //
KūPur, 1, 14, 38.1 sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam /
KūPur, 1, 16, 42.1 caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam /
KūPur, 1, 23, 55.1 tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
KūPur, 1, 25, 45.1 sampūjya tānṛṣigaṇān praṇāmena mahābhujaḥ /
KūPur, 1, 47, 64.1 supītavasano 'nanto mahāmāyo mahābhujaḥ /
KūPur, 2, 31, 82.1 śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
KūPur, 2, 40, 10.2 caturbhujas trinetraś ca haratulyabalo bhavet //
KūPur, 2, 44, 9.2 sahasrahastacaraṇaḥ sahasrārcir mahābhujaḥ //
Liṅgapurāṇa
LiPur, 1, 13, 3.2 hemayajñopavītaś ca pītoṣṇīṣo mahābhujaḥ //
LiPur, 1, 20, 22.1 brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ /
LiPur, 1, 21, 74.2 diśo daśabhujāstubhyaṃ keyūrāṅgadabhūṣitāḥ //
LiPur, 1, 27, 3.1 pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham /
LiPur, 1, 27, 20.1 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam /
LiPur, 1, 36, 11.2 vaikuṇṭha śaure sarvajña vāsudeva mahābhuja //
LiPur, 1, 36, 15.2 vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ //
LiPur, 1, 42, 17.2 tryakṣaṃ caturbhujaṃ bālaṃ śūlaṭaṅkagadādharam //
LiPur, 1, 43, 18.1 tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam /
LiPur, 1, 43, 31.1 tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ /
LiPur, 1, 48, 22.1 tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ /
LiPur, 1, 51, 14.1 karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ /
LiPur, 1, 65, 113.2 yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca //
LiPur, 1, 66, 22.1 nābhāgenāṃbarīṣeṇa bhujābhyāṃ paripālitā /
LiPur, 1, 66, 54.1 ete samāsataḥ proktā manuputrā mahābhujāḥ /
LiPur, 1, 69, 51.2 caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam //
LiPur, 1, 69, 59.1 uvācāṣṭabhujā devī meghagaṃbhīrayā girā /
LiPur, 1, 69, 79.2 bhujānāṃ caiva sāhasraṃ śāpādrudrasya dhīmataḥ //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 75, 8.2 devāstasya bhujāḥ sarve nakṣatrāṇi ca bhūṣaṇam //
LiPur, 1, 75, 10.1 indropendrau bhujābhyāṃ tu kṣatriyāś ca mahātmanaḥ /
LiPur, 1, 76, 27.2 nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam //
LiPur, 1, 76, 35.2 ardhanārīśvaraṃ devaṃ caturbhujamanuttamam //
LiPur, 1, 82, 3.2 pañcavaktro daśabhujo hyakṣapañcadaśairyutaḥ //
LiPur, 1, 98, 155.1 nivṛttaḥ saṃvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ /
LiPur, 1, 101, 28.1 ṣaḍāsyo dvādaśabhujaḥ senānīḥ pāvakiḥ prabhuḥ /
LiPur, 2, 19, 7.1 aṣṭabāhuṃ caturvaktraṃ dvādaśākṣaṃ mahābhujam /
LiPur, 2, 19, 16.1 adhyāyanīṃ ca kauberyāmekavaktrāṃ caturbhujām /
LiPur, 2, 21, 20.2 pañcavaktraṃ daśabhujamaṣṭatriṃśatkalāmayam //
LiPur, 2, 22, 59.2 sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk //
LiPur, 2, 23, 7.1 pañcavaktraṃ daśabhujaṃ sarvābharaṇabhūṣitam /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 26, 15.2 aṣṭādaśabhujaṃ devaṃ gajacarmottarīyakam //
LiPur, 2, 51, 15.2 so 'pi saṃnahya devendro devaiḥ sārdhaṃ mahābhujaḥ //
Matsyapurāṇa
MPur, 11, 50.1 mūlonnatāyatabhujā nīlakuñcitamūrdhajā /
MPur, 22, 14.1 yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ /
MPur, 54, 13.2 śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ //
MPur, 63, 6.1 bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite /
MPur, 63, 6.1 bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite /
MPur, 63, 24.2 caturbhujāminduyutāṃ sitanetrapaṭāvṛtām //
MPur, 72, 34.2 caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte //
MPur, 94, 1.3 saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ //
MPur, 94, 3.2 caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ //
MPur, 94, 5.1 devadaityagurū tadvatpītaśvetau caturbhujau /
MPur, 95, 10.2 sadyojātāya karṇau tu vāmadevāya vai bhujau //
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 97, 13.3 puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā //
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
MPur, 119, 33.1 tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu /
MPur, 135, 55.1 taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam /
MPur, 148, 62.2 bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ //
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 149, 12.2 tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ //
MPur, 150, 43.1 yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ /
MPur, 150, 46.2 daityendrasyātikāyatvāttataḥ śrāntabhujo yamaḥ //
MPur, 150, 128.1 pāśena dānavendrasya babandha ca bhujadvayam /
MPur, 150, 128.2 tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam //
MPur, 150, 141.2 ekaiko'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ //
MPur, 150, 159.1 śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ /
MPur, 150, 232.1 tayā vāmabhujaṃ viṣṇorbibheda ditinandanaḥ /
MPur, 150, 232.2 bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau //
MPur, 150, 235.2 dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā //
MPur, 151, 16.2 bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ //
MPur, 152, 6.1 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat /
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
MPur, 153, 9.2 evamuktastato viṣṇurvyavardhata mahābhujaḥ //
MPur, 153, 17.2 śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ //
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 117.2 tato'straṃ gāruḍaṃ cakre śakraścārubhujastadā //
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 153, 210.2 mumoca pāśaṃ daityasya bhujabandhābhilāṣukaḥ //
MPur, 153, 211.1 sa daityabhujamāsādya sarpaḥ sadyo vyapadyata /
MPur, 154, 76.2 ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ //
MPur, 154, 534.1 bahupādā bahubhujā divyanānāstrapāṇayaḥ /
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 159, 31.2 bhujanetraprakampaṃ ca vaktraśoṣamanobhramam //
MPur, 159, 40.2 jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa /
MPur, 160, 25.2 sā kumārabhujotsṛṣṭā tatkeyūraravānugā /
MPur, 170, 4.1 mahāvivṛtatāmrākṣau pīnoraskau mahābhujau /
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
MPur, 171, 52.2 amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam //
MPur, 174, 39.1 anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ /
Meghadūta
Megh, Pūrvameghaḥ, 40.1 paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ /
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Megh, Uttarameghaḥ, 9.1 yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Megh, Uttarameghaḥ, 47.1 mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te kathamapi mayā svapnasaṃdarśaneṣu /
Nāṭyaśāstra
NāṭŚ, 4, 145.2 bhujāvūrdhvaviniṣkrāntau hastau cābhimukhāṅgulī //
NāṭŚ, 6, 65.1 nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Śār., 3, 8.1 sphuradbhujakucaśroṇinābhyūrujaghanasphicam /
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Sūryasiddhānta
SūrSiddh, 2, 29.2 śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca //
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 38.1 ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā /
SūrSiddh, 2, 39.1 tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite /
SūrSiddh, 2, 39.2 tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam //
SūrSiddh, 2, 41.2 trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam //
Tantrākhyāyikā
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
Viṣṇupurāṇa
ViPur, 1, 12, 41.2 gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
ViPur, 3, 14, 30.2 tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya //
ViPur, 5, 3, 13.1 upasaṃhara sarvātman rūpametaccaturbhujam /
ViPur, 5, 3, 26.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
ViPur, 5, 7, 14.1 āsphoṭayāmāsa tadā kṛṣṇo nāgahrade bhujam /
ViPur, 5, 13, 54.1 gopīkapolasaṃśleṣamabhipadya harerbhujau /
ViPur, 5, 20, 44.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
ViPur, 5, 21, 17.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt //
ViPur, 5, 33, 2.2 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ //
ViPur, 5, 33, 17.1 nārāyaṇabhujāghātaparipīḍanavihvalam /
ViPur, 6, 7, 82.2 pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam //
Viṣṇusmṛti
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
Śatakatraya
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.1 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni /
Abhidhānacintāmaṇi
AbhCint, 2, 137.1 maṇiḥ syamantako haste bhujamadhye tu kaustubhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 1, 6, 12.1 citradhātuvicitrādrīn ibhabhagnabhujadrumān /
BhāgPur, 1, 14, 33.1 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ /
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 1, 17, 15.2 āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam //
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
BhāgPur, 2, 9, 15.2 kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā //
BhāgPur, 3, 8, 24.2 ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ //
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 3, 28, 24.1 ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau /
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 4, 7, 32.3 suravidviṭkṣapaṇair udāyudhair bhujadaṇḍair upapannam aṣṭabhiḥ //
BhāgPur, 4, 8, 47.2 śaṅkhacakragadāpadmair abhivyaktacaturbhujam //
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 21, 15.1 prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ /
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
BhāgPur, 4, 27, 4.1 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /
BhāgPur, 8, 8, 45.2 sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam //
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 10, 3, 30.2 śaṅkhacakragadāpadmaśriyā juṣṭaṃ caturbhujam //
BhāgPur, 10, 4, 9.2 adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā //
BhāgPur, 10, 4, 18.1 mā śocataṃ mahābhāgāvātmajānsvakṛtaṃ bhujaḥ /
BhāgPur, 11, 2, 1.2 govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha /
BhāgPur, 11, 3, 3.2 ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja /
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 14, 38.1 samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam /
Bhāratamañjarī
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 663.2 uccacāra bahirghoṣo bhujāsphālanasaṃbhavaḥ //
BhāMañj, 1, 690.2 tadā maṇḍalitoccaṇḍakodaṇḍaḥ kriyatāṃ bhujaḥ //
BhāMañj, 1, 776.2 jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām //
BhāMañj, 1, 784.2 balādākṛṣya jagrāha bhujābhyāṃ girigauravam //
BhāMañj, 1, 886.1 tasya kaṅkaṇakeyūraratnāñcitabhujāñcale /
BhāMañj, 1, 941.1 tasmādūrdhvabhujaḥ so 'tha dvādaśāhamupoṣitaḥ /
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 1, 1052.1 darpajṛmbhābhirāmāṇāṃ bhujastambhāvalokinām /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1074.1 saṃdehadolanatulāmāropya bhujavikramam /
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1086.1 mṛṇālakomalabhujaiḥ sukumāraparākramaiḥ /
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1208.2 tayoḥ samaravīthīṣu satataṃ bhujaśālinoḥ //
BhāMañj, 1, 1330.1 tasmādbhavadbhujotsṛṣṭaśarajālanivāritaiḥ /
BhāMañj, 1, 1381.2 vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt //
BhāMañj, 5, 202.2 tadayaṃ tava gāṇḍīvapraṇayī madbhujo guruḥ //
BhāMañj, 5, 238.1 bhīmasenagadāghātanirbhinnabhujavakṣasām /
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 5, 330.1 śobhāṃ pītāṃśukodārairbabhāra śyāmalairbhujaiḥ /
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 5, 669.1 ityuktavati kaunteye praharṣādbhujaśālinām /
BhāMañj, 6, 127.1 tasyānantaśironetrasahasrabhujaśālinaḥ /
BhāMañj, 6, 141.2 adarśayannijaṃ rūpaṃ tadevātha caturbhujam //
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
BhāMañj, 6, 340.1 yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā /
BhāMañj, 6, 403.2 bhujastrailokyavijaye paryāpta iti me matiḥ //
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 430.2 rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ //
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 68.1 punarāvartite sainye bhīmena bhujaśālinā /
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 141.2 vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ //
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 324.1 śarāṇām arjunabhujotsṛṣṭānām āśugāminām /
BhāMañj, 7, 353.2 valatkhaḍgabhujaḥ kālo nanarteva nijotsave //
BhāMañj, 7, 390.2 chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ //
BhāMañj, 7, 445.2 bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā //
BhāMañj, 7, 457.1 tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 476.2 śarairbhīmabhujotsṛṣṭaiḥ pretāḥ peturmahītale //
BhāMañj, 7, 514.1 ukte janārdaneneti prahārābhimukhaṃ bhujam /
BhāMañj, 7, 515.1 kṛtte dūrādadṛśyena bhujastambhe kirīṭinā /
BhāMañj, 7, 517.2 pratāpamandirastambhe bhuje bhuvi nipātite //
BhāMañj, 7, 519.2 yenānyaraṇasaktasya chadmanā me hato bhujaḥ //
BhāMañj, 7, 686.1 valatpītāṃśukāstasya nṛtyato vibabhurbhujāḥ /
BhāMañj, 7, 753.1 asminmama bhuje vīre gadāpraṇayini sthite /
BhāMañj, 7, 771.1 ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
BhāMañj, 7, 780.2 avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam //
BhāMañj, 7, 801.2 astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ //
BhāMañj, 8, 110.1 pāśahastaṃ kavacinaṃ krodhaṃ ca sa mahābhujam /
BhāMañj, 8, 134.2 bhīmasenamavasthāpya pratyanīke mahābhujam //
BhāMañj, 8, 173.2 bhujau śiraśca cicheda kamalākamalopamam //
BhāMañj, 12, 16.1 āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ /
BhāMañj, 12, 60.1 raṇayajñamahīyūpe yūpadhvajabhuje tava /
BhāMañj, 12, 62.2 āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ //
BhāMañj, 13, 84.2 aklībacarito rājanrājyaṃ nijabhujārjitam //
BhāMañj, 13, 200.2 nidhāya mārutasutaṃ yauvarājye mahābhujam //
BhāMañj, 13, 458.2 daṃṣṭrī caturbhujo dīptaḥ śyāmoṣṭhacaraṇo jaṭī //
BhāMañj, 13, 753.1 bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā /
BhāMañj, 13, 1753.1 dattātreyavarāvāptasahasrabhujamunmadam /
BhāMañj, 16, 44.1 atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ /
Garuḍapurāṇa
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 38, 4.1 aṣṭādaśabhujāṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīm /
GarPur, 1, 38, 5.2 vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret //
GarPur, 1, 38, 11.1 aṣṭāviṃśabhujā dhyeyā aṣṭādaśabhujāthavā /
GarPur, 1, 38, 11.1 aṣṭāviṃśabhujā dhyeyā aṣṭādaśabhujāthavā /
GarPur, 1, 38, 11.2 dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā //
GarPur, 1, 38, 11.2 dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā //
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 71, 7.2 kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti //
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
GarPur, 1, 136, 8.2 namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe //
Gītagovinda
GītGov, 2, 8.1 vipulapulakabhujapallavavalayitaballavayuvatisahasram /
GītGov, 7, 44.1 jitabisaśakale mṛdubhujayugale karatalanalinīdale /
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
Hitopadeśa
Hitop, 2, 19.2 tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati /
Hitop, 3, 102.34 cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā /
Kathāsaritsāgara
KSS, 1, 4, 6.2 mṛṇālanālalalitabhujā pīnastanojjvalā //
KSS, 2, 1, 7.2 tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ //
KSS, 2, 6, 67.1 kiṃca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
KSS, 3, 4, 281.2 bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat //
KSS, 3, 4, 285.2 svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ //
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 4, 339.2 mayaiva sa bhujas tatra lūnaste pauṇḍravardhane //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 3, 4, 384.1 dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujārjitām /
KSS, 3, 5, 13.2 tad idānīṃ ripūñjitvā bhaja lakṣmīṃ bhujārjitām //
KSS, 3, 6, 222.2 utpatākābhujalatāṃ nṛtyantīm utsavād iva //
KSS, 5, 2, 124.1 so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
KSS, 5, 2, 124.2 mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat //
KSS, 5, 2, 267.2 bhujamadhyam ivātyarthaṃ manoratham apūrayat //
KSS, 6, 1, 142.2 darpād bhujasahasrasya tāvad ārādhya yācitaḥ //
Kālikāpurāṇa
KālPur, 53, 28.2 caturbhujāṃ vivasanāṃ pīnonnatapayodharām //
Mātṛkābhedatantra
MBhT, 7, 28.2 śrīṃ bījaṃ skandhadeśaṃ me vāgbhavaṃ me bhujadvayam //
MBhT, 7, 29.1 hakāraṃ me dakṣabhujaṃ kṣakāraṃ vāmahastakam /
Narmamālā
KṣNarm, 1, 3.1 yasmin prājyabhujastambhastambhitāhitavikramaḥ /
KṣNarm, 3, 82.1 athaikabhujamānandādudyamyaikena pāṇinā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 100.2 bhūrje bhujo bahupaṭo mṛduvalko mṛducchadaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
Rasaprakāśasudhākara
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
Rasaratnasamuccaya
RRS, 6, 22.1 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
RRS, 8, 64.2 tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //
Rasaratnākara
RRĀ, V.kh., 1, 33.0 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //
RRĀ, V.kh., 1, 34.2 tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //
Rasārṇava
RArṇ, 2, 60.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ /
RArṇ, 2, 66.1 aṣṭādaśabhujaṃ devam īṣatprahasitānanam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 52.0 dor doṣā ca praveṣṭaśca bāhurbāhā bhujo bhujā //
RājNigh, Manuṣyādivargaḥ, 62.0 vakṣo vatsamuraḥ kroḍo hṛdayaṃ hṛdbhujāntaram //
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Skandapurāṇa
SkPur, 4, 17.2 tryakṣo daśabhujaḥ śrīmānbrahmāṇaṃ chādayanniva //
SkPur, 22, 9.2 tryakṣo daśabhujaḥ śrīmāndvitīya iva śaṃkaraḥ //
Tantrāloka
TĀ, 17, 65.1 evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.1 bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam /
Ānandakanda
ĀK, 1, 2, 45.2 aṣṭādaśabhujaṃ śāntaṃ pañcakṛtyaparāyaṇam //
ĀK, 1, 2, 52.1 caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām /
ĀK, 1, 2, 125.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ /
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 2, 201.2 caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam //
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
ĀK, 1, 2, 243.2 śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ //
ĀK, 1, 3, 54.1 dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param /
ĀK, 1, 12, 99.2 caturbhujaṃ triṇetraṃ ca viśadendukalādharam //
ĀK, 1, 12, 201.15 oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ /
ĀK, 1, 12, 201.15 oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ /
ĀK, 1, 20, 5.1 mahāhivalayaprodyadaṣṭādaśabhujojjvala /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 1, 22, 81.2 revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje //
Āryāsaptaśatī
Āsapt, 2, 20.2 śapathaśatena bhujābhyāṃ kevalam āliṅgito 'smi tayā //
Āsapt, 2, 63.1 atirabhasena bhujo 'yaṃ vṛtivivareṇa praveśitaḥ sadanam /
Āsapt, 2, 93.1 āvarjitālakāli śvāsotkampastanārpitaikabhujam /
Āsapt, 2, 98.2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva //
Āsapt, 2, 134.1 utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā /
Āsapt, 2, 222.1 caṇḍi prasāritena spṛśan bhujenāpi kopanāṃ bhavatīm /
Āsapt, 2, 331.2 na subhaga samucitam īdṛśam aṅgulidāne bhujaṃ girasi //
Āsapt, 2, 493.1 lakṣmīniḥśvāsānalapiṇḍīkṛtadugdhajaladhisārabhujaḥ /
Āsapt, 2, 545.1 śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ /
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /
Dhanurveda
DhanV, 1, 177.2 baddhvā bhuje vilepād vā kāye sarvāstrāpavārakaḥ //
DhanV, 1, 183.2 bhuje śirasi vaktre vā sthitā śastranivārikā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.2 gokarṇakṣetranilayaṃ dvibhujaṃ varadaṃ satām /
GokPurS, 2, 20.2 namaste rāvaṇabhujagarvasarvasvahāriṇe //
GokPurS, 10, 33.1 gajānano daśabhujaḥ kharvapādāmbujadvayaḥ /
GokPurS, 12, 103.2 satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate //
GokPurS, 12, 104.1 gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ /
Gorakṣaśataka
GorŚ, 1, 37.1 ākṣipto bhujadaṇḍena yathoccalati kandukaḥ /
Haribhaktivilāsa
HBhVil, 1, 109.2 satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
HBhVil, 3, 106.3 dvibhujaṃ jñānamudrāḍhyaṃ vanamālinam īśvaram //
HBhVil, 3, 328.2 bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt //
HBhVil, 3, 330.2 tatsammukhotkṣiptabhujo gāyatrīṃ tāṃ japet kṣaṇam //
HBhVil, 4, 256.2 tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje //
HBhVil, 4, 258.1 vāme bhuje gadā yasya likhitā dṛśyate kalau /
HBhVil, 4, 269.1 yasya kaumodakīcihnaṃ bhuje vāme kalipriya /
HBhVil, 4, 300.2 dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam /
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 5, 149.1 bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ /
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
HBhVil, 5, 280.2 cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ //
HBhVil, 5, 284.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ //
HBhVil, 5, 286.1 aniruddhaś cakragadāśaṅkhapadmalasadbhujaḥ /
HBhVil, 5, 293.1 dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ /
HBhVil, 5, 469.1 caturbhujaś catuścakraś caturvargaphalapradaḥ /
Haṃsadūta
Haṃsadūta, 1, 60.2 smaraklāmyadgopīpaṭalahaṭhakaṇṭhagrahaparaṃ bhujadvaṃdvaṃ yasya sphuṭasurabhigandhaṃ vijayate //
Haṃsadūta, 1, 84.2 nidhāsyantī kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati //
Kokilasaṃdeśa
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
KokSam, 2, 63.1 āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Rasakāmadhenu
RKDh, 1, 2, 10.1 vakranālaṃ bhujāgre ca koṭimadhye vitastikam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 29.3, 2.0 kūrparākārā kūrparaḥ kaphoṇiḥ bhujamadhyasandhir ityarthaḥ tadākārā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 22.1 ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 10, 60.1 satyaṃ satyaṃ punaḥ satyamutkṣipya bhujam ucyate /
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 15, 36.1 sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 18.2 lāṅgūlamavyayaṃ jñātvā bhujābhyām avalambitaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 20.2 siṃhāsyamāyatabhujaṃ gallaśmaśruvarāṅkitam //
SkPur (Rkh), Revākhaṇḍa, 122, 24.2 raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 194, 20.1 bhūtvā viṣṇusvarūpāste cakriṇaśca caturbhujāḥ /
Sātvatatantra
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 29.2 sahasraśīrṣā sāhasrapādākṣibhujaśīrṣavān //