Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śāktavijñāna
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Buddhacarita
BCar, 7, 15.2 kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena //
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
BCar, 12, 119.1 tato bhujaṅgapravareṇa saṃstutastṛṇānyupādāya śucīni lāvakāt /
Mahābhārata
MBh, 1, 2, 94.4 mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam /
MBh, 1, 11, 4.2 tathāvīryo bhujaṃgastvaṃ mama kopād bhaviṣyasi //
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 1, 46, 16.3 takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai //
MBh, 1, 96, 36.2 yāvad enaṃ nihanmyadya bhujaṃgam iva pakṣirāṭ /
MBh, 3, 60, 27.2 nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvanaḥ //
MBh, 3, 107, 11.2 viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam //
MBh, 3, 174, 18.1 tatrāsasādātibalaṃ bhujaṃgaṃ kṣudhārditaṃ mṛtyum ivograrūpam /
MBh, 3, 175, 12.1 sa dadarśa mahākāyaṃ bhujaṃgaṃ lomaharṣaṇam /
MBh, 3, 176, 11.1 yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama /
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 4, 2, 20.18 roṣāmarṣasamāyukto bhujaṃgānāṃ ca takṣakaḥ /
MBh, 4, 5, 18.4 bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam /
MBh, 7, 110, 5.1 tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam /
MBh, 7, 114, 83.1 sa bhujaṃgair ivāyastair gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MBh, 12, 138, 62.2 anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret //
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 113, 4.3 bhujaṃga iva nirmokāt pūrvabhuktājjarānvitāt //
Rāmāyaṇa
Rām, Ay, 44, 3.2 śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām //
Rām, Su, 1, 68.1 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ /
Rām, Su, 4, 11.2 rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ //
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Rām, Su, 20, 26.2 amṛtotpādanaddhena bhujaṃgeneva mandaraḥ //
Rām, Su, 20, 28.2 uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan //
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 55, 3.2 bhujaṃgayakṣagandharvaprabuddhakamalotpalam //
Rām, Yu, 4, 79.2 dīptabhogair ivākīrṇaṃ bhujaṃgair varuṇālayam //
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 53, 23.2 amṛtotpādane naddho bhujaṃgeneva mandaraḥ //
Rām, Yu, 55, 91.1 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram /
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 57, 81.2 saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat //
Rām, Yu, 59, 84.2 tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat //
Rām, Yu, 61, 45.1 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya /
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Saundarānanda
SaundĀ, 11, 44.2 prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate //
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
SaundĀ, 16, 82.2 muhūrtam apyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ //
Amarakośa
AKośa, 1, 249.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 48.1 viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane /
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Utt., 36, 56.2 bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ //
AHS, Utt., 36, 85.1 bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca /
AHS, Utt., 37, 43.2 eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 156.2 dṛśyamāno bhujaṃgo 'pi kālena paricīyate //
BKŚS, 10, 265.1 daṣṭānaṅgabhujaṃgena laghu saṃbhāvyatām asau /
BKŚS, 18, 450.2 bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ //
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
Daśakumāracarita
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
DKCar, 2, 4, 64.0 taiḥ kilāsāvitthamagrāhyata prasahyaiva svasā tavāmunā bhujaṅgena saṃgṛhītā //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kirātārjunīya
Kir, 16, 36.2 bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ //
Kumārasaṃbhava
KumSaṃ, 2, 38.2 sthirapradīpatām etya bhujaṃgāḥ paryupāsate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.2 bhartṛbhāvād bhujaṅgānāṃ śeṣas tvatto nikṛṣyate //
Kūrmapurāṇa
KūPur, 2, 31, 33.1 bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
KūPur, 2, 37, 116.2 namo bhujaṅgahārāya karṇikārapriyāya ca /
Liṅgapurāṇa
LiPur, 1, 55, 59.2 bhujaṅgaś ca mahāpadmaḥ sarpaḥ karkoṭakas tathā //
LiPur, 1, 72, 23.1 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam /
LiPur, 1, 80, 39.1 kinnaryaḥ kiṃnarāścaiva bhujaṅgāḥ siddhakanyakāḥ /
LiPur, 2, 27, 108.1 pālī bhujaṅganāmā ca pinākī khaḍgir eva ca /
Matsyapurāṇa
MPur, 2, 18.1 bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat /
MPur, 2, 19.1 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat /
MPur, 4, 5.1 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām /
MPur, 54, 15.1 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ /
MPur, 126, 18.1 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā /
MPur, 146, 65.1 tato bhujaṃgarūpeṇa baddhvā ca caraṇadvayam /
MPur, 150, 117.1 śastrairamarṣānnirmuktairbhujaṃgāstraṃ vinoditam /
MPur, 154, 333.2 śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt //
MPur, 156, 22.2 bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham //
MPur, 158, 12.2 viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye //
MPur, 165, 22.1 gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva /
MPur, 167, 53.2 bhujaṃgānāmahaṃ śeṣastārkṣyo vai sarvapakṣiṇām //
Nāṭyaśāstra
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 71.1 bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Utt., 60, 7.1 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ /
Sūryasiddhānta
SūrSiddh, 1, 32.2 śaner bhujaṃgaṣaṭpañcarasavedaniśākarāḥ //
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
Tantrākhyāyikā
TAkhy, 1, 173.1 tatraikenārohatā dṛṣṭam kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat //
Varāhapurāṇa
VarPur, 27, 18.1 gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ /
Viṣṇusmṛti
ViSmṛ, 43, 34.2 agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā //
ViSmṛ, 43, 43.1 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ /
Śatakatraya
ŚTr, 1, 4.2 bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 13.1 vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 360.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Bhāratamañjarī
BhāMañj, 1, 112.2 śeṣairbhujaṃgairasite vihite 'tha turaṅgame //
BhāMañj, 1, 1243.1 ityarjunavacaḥ śrutvā bhujaṅgapatikanyakā /
BhāMañj, 6, 379.1 atha sāhāyyakaṃ cakrurbhujaṅgā bhujagībhuvaḥ /
BhāMañj, 7, 380.2 cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam //
BhāMañj, 13, 585.1 śārdūlavan mahotsāhaḥ kuṭilaśca bhujaṅgavat /
Garuḍapurāṇa
GarPur, 1, 23, 56.1 dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 71, 7.2 kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti //
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
Hitopadeśa
Hitop, 2, 162.2 candanataruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ /
Hitop, 2, 163.1 mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ /
Hitop, 3, 4.21 payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam /
Kathāsaritsāgara
KSS, 4, 2, 249.2 babhau tacca tadā bhūribhujaṃgakulasaṃkulam //
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Narmamālā
KṣNarm, 2, 8.2 daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ //
Rasaratnākara
RRĀ, R.kh., 5, 38.1 meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /
RRĀ, Ras.kh., 8, 76.1 tāraṃ tāmraṃ bhujaṃgaṃ vā koṭibhāgena vedhayet /
Rasārṇava
RArṇ, 6, 81.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 61.1 sarpo daṃṣṭrī bhujaṃgo 'hir bhujagaś ca sarīsṛpaḥ /
Skandapurāṇa
SkPur, 20, 37.2 bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam /
Ānandakanda
ĀK, 1, 1, 20.1 tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ /
ĀK, 1, 2, 47.2 varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām //
ĀK, 1, 15, 347.1 bhujaṅgamāṃsasahitā tatra bījāni vāpayet /
ĀK, 1, 15, 505.2 tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā //
ĀK, 2, 8, 80.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
Āryāsaptaśatī
Āsapt, 2, 118.1 upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ /
Āsapt, 2, 153.2 kāliyabhujaṅgagamanād yamune viśvasya gamyāsi //
Āsapt, 2, 418.1 bhālanayane'gnir indur maulau gātre bhujaṅgamaṇidīpāḥ /
Āsapt, 2, 457.1 yā nīyate sapatny praviśya yāvarjitā bhujaṅgena /
Āsapt, 2, 539.2 dūti satīnāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi //
Āsapt, 2, 540.1 śrīr api bhujaṅgabhoge mohanavijñena śīlitā yena /
Āsapt, 2, 547.2 cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ //
Āsapt, 2, 551.1 śīlitabhujaṅgabhogā kroḍenābhyuddhṛtāpi kṛṣṇena /
Āsapt, 2, 559.2 duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā //
Āsapt, 2, 620.1 satyaṃ svalpaguṇeṣu stabdhā sadṛśe punar bhujaṅge sā /
Āsapt, 2, 622.2 anubhavati haraśirasy api bhujaṅgapariśīlanaṃ gaṅgā //
Śukasaptati
Śusa, 23, 23.2 bhujaṅgapurataścaiva kauṭilyakramadarśanam //
Śāktavijñāna
ŚāktaVij, 1, 9.2 adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 245.0 meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //
Dhanurveda
DhanV, 1, 113.1 śramaṃ ca kurvato yatra bhujaṅgo yadi dṛśyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haṃsadūta
Haṃsadūta, 1, 58.2 yaśodā yasyāntaḥ suranarabhujaṃgaiḥ parivṛtaṃ mukhadvārāvāradvayam avaluloke tribhuvanam //
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 85.1 jaya pārvatīśa paramārthasāra jaya viracitabhīmabhujaṅgahāra /
SkPur (Rkh), Revākhaṇḍa, 99, 5.2 prāpnuhyajagarat tvaṃ hi bhujaṅga kṣudrajantuka //
Uḍḍāmareśvaratantra
UḍḍT, 1, 16.1 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam /
UḍḍT, 12, 10.2 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam //
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
Yogaratnākara
YRā, Dh., 97.1 śāṇamātraṃ bhavedvaṅgaṃ bhujaṃgo raktikāmitaḥ /