Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Aṣṭāṅganighaṇṭu
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Mugdhāvabodhinī
Yogaratnākara

Mahābhārata
MBh, 1, 11, 4.2 tathāvīryo bhujaṃgastvaṃ mama kopād bhaviṣyasi //
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MBh, 13, 113, 4.3 bhujaṃga iva nirmokāt pūrvabhuktājjarānvitāt //
Rāmāyaṇa
Rām, Su, 20, 28.2 uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan //
Amarakośa
AKośa, 1, 249.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 156.2 dṛśyamāno bhujaṃgo 'pi kālena paricīyate //
Daśakumāracarita
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
Liṅgapurāṇa
LiPur, 1, 55, 59.2 bhujaṅgaś ca mahāpadmaḥ sarpaḥ karkoṭakas tathā //
Matsyapurāṇa
MPur, 2, 18.1 bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat /
MPur, 126, 18.1 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā /
Tantrākhyāyikā
TAkhy, 1, 173.1 tatraikenārohatā dṛṣṭam kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 360.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 61.1 sarpo daṃṣṭrī bhujaṃgo 'hir bhujagaś ca sarīsṛpaḥ /
Ānandakanda
ĀK, 1, 15, 505.2 tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā //
Āryāsaptaśatī
Āsapt, 2, 547.2 cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ //
Dhanurveda
DhanV, 1, 113.1 śramaṃ ca kurvato yatra bhujaṅgo yadi dṛśyate /
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
Yogaratnākara
YRā, Dh., 97.1 śāṇamātraṃ bhavedvaṅgaṃ bhujaṃgo raktikāmitaḥ /