Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Varāhapurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Rasaratnākara
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śāktavijñāna
Bhāvaprakāśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
BCar, 12, 119.1 tato bhujaṅgapravareṇa saṃstutastṛṇānyupādāya śucīni lāvakāt /
Mahābhārata
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 3, 176, 11.1 yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama /
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 4, 5, 18.4 bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam /
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 12, 138, 62.2 anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret //
Rāmāyaṇa
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 55, 3.2 bhujaṃgayakṣagandharvaprabuddhakamalotpalam //
Rām, Yu, 55, 91.1 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram /
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 57, 81.2 saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat //
Rām, Yu, 59, 84.2 tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat //
Rām, Yu, 61, 45.1 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya /
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Saundarānanda
SaundĀ, 11, 44.2 prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Utt., 36, 56.2 bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ //
AHS, Utt., 36, 85.1 bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca /
AHS, Utt., 37, 43.2 eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
Daśakumāracarita
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kirātārjunīya
Kir, 16, 36.2 bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ //
Kūrmapurāṇa
KūPur, 2, 31, 33.1 bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
KūPur, 2, 37, 116.2 namo bhujaṅgahārāya karṇikārapriyāya ca /
Liṅgapurāṇa
LiPur, 1, 72, 23.1 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam /
LiPur, 2, 27, 108.1 pālī bhujaṅganāmā ca pinākī khaḍgir eva ca /
Matsyapurāṇa
MPur, 2, 19.1 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat /
MPur, 54, 15.1 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ /
MPur, 146, 65.1 tato bhujaṃgarūpeṇa baddhvā ca caraṇadvayam /
MPur, 150, 117.1 śastrairamarṣānnirmuktairbhujaṃgāstraṃ vinoditam /
MPur, 154, 333.2 śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt //
MPur, 156, 22.2 bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham //
MPur, 158, 12.2 viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye //
Nāṭyaśāstra
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 71.1 bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Sūryasiddhānta
SūrSiddh, 1, 32.2 śaner bhujaṃgaṣaṭpañcarasavedaniśākarāḥ //
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
Varāhapurāṇa
VarPur, 27, 18.1 gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ /
Viṣṇusmṛti
ViSmṛ, 43, 43.1 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 13.1 vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam /
Bhāratamañjarī
BhāMañj, 1, 1243.1 ityarjunavacaḥ śrutvā bhujaṅgapatikanyakā /
BhāMañj, 13, 585.1 śārdūlavan mahotsāhaḥ kuṭilaśca bhujaṅgavat /
Garuḍapurāṇa
GarPur, 1, 71, 7.2 kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti //
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
Kathāsaritsāgara
KSS, 4, 2, 249.2 babhau tacca tadā bhūribhujaṃgakulasaṃkulam //
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Rasaratnākara
RRĀ, R.kh., 5, 38.1 meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /
Rasārṇava
RArṇ, 6, 81.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
Ānandakanda
ĀK, 1, 1, 20.1 tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ /
ĀK, 1, 15, 347.1 bhujaṅgamāṃsasahitā tatra bījāni vāpayet /
ĀK, 2, 8, 80.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
Āryāsaptaśatī
Āsapt, 2, 153.2 kāliyabhujaṅgagamanād yamune viśvasya gamyāsi //
Āsapt, 2, 418.1 bhālanayane'gnir indur maulau gātre bhujaṅgamaṇidīpāḥ /
Āsapt, 2, 540.1 śrīr api bhujaṅgabhoge mohanavijñena śīlitā yena /
Āsapt, 2, 551.1 śīlitabhujaṅgabhogā kroḍenābhyuddhṛtāpi kṛṣṇena /
Āsapt, 2, 559.2 duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā //
Āsapt, 2, 622.2 anubhavati haraśirasy api bhujaṅgapariśīlanaṃ gaṅgā //
Śukasaptati
Śusa, 23, 23.2 bhujaṅgapurataścaiva kauṭilyakramadarśanam //
Śāktavijñāna
ŚāktaVij, 1, 9.2 adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 245.0 meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //
Mugdhāvabodhinī
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 85.1 jaya pārvatīśa paramārthasāra jaya viracitabhīmabhujaṅgahāra /