Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Śukasaptati
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 13, 33.2 kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama //
MBh, 1, 18, 7.2 tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān //
MBh, 1, 22, 5.5 rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ //
MBh, 1, 31, 1.2 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca /
MBh, 1, 32, 14.1 kṛto 'tra parihāraśca pūrvam eva bhujaṃgama /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 33, 19.1 tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ /
MBh, 1, 33, 24.1 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ /
MBh, 1, 33, 29.2 vāsukiścāpi saṃcintya tān uvāca bhujaṃgamān //
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 33, 31.3 jñātivargasya sauhārdād ātmanaśca bhujaṃgamāḥ /
MBh, 1, 37, 3.3 avasaktaḥ pituste 'dya mṛtaḥ skandhe bhujaṃgamaḥ //
MBh, 1, 39, 3.3 aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama /
MBh, 1, 39, 8.2 ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama //
MBh, 1, 39, 16.2 dhanārthī yāmyahaṃ tatra tan me ditsa bhujaṃgama /
MBh, 1, 39, 16.4 yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama //
MBh, 1, 39, 23.1 tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān /
MBh, 1, 39, 25.2 te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ /
MBh, 1, 46, 1.2 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam /
MBh, 1, 59, 40.1 śeṣo 'nanto vāsukiśca takṣakaśca bhujaṃgamaḥ /
MBh, 1, 114, 60.1 karkoṭako 'tha śeṣaśca vāsukiśca bhujaṃgamaḥ /
MBh, 1, 119, 38.71 taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ /
MBh, 3, 176, 25.1 tam uvāca mahābāhur bhīmaseno bhujaṃgamam /
MBh, 3, 176, 36.1 kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama /
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 5, 102, 20.2 kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama //
MBh, 8, 37, 26.1 tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān /
MBh, 12, 346, 1.3 nirāhāreṇa vasatā duḥkhitāste bhujaṃgamāḥ //
MBh, 12, 346, 13.2 tena te samanujñātā brāhmaṇena bhujaṃgamāḥ /
MBh, 12, 347, 1.2 atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ /
MBh, 12, 348, 14.2 yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ //
MBh, 12, 349, 13.3 kaṃcid artham anarthajñaḥ praṣṭukāmo bhujaṃgama //
MBh, 12, 351, 4.2 sarvabhūtahite yukta eṣa vipro bhujaṃgama //
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 12, 352, 10.2 āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama //
MBh, 13, 1, 32.2 ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama //
MBh, 13, 1, 55.2 mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama /
MBh, 18, 5, 27.2 āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān //
Rāmāyaṇa
Rām, Ki, 58, 9.1 tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṃgamāḥ /
Rām, Yu, 55, 125.2 grāhānmahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa //
Rām, Yu, 59, 87.2 tejasā saṃpradīptāgrau kruddhāviva bhujaṃgamau //
Rām, Utt, 6, 40.2 kharair gobhir athoṣṭraiśca śiṃśumārair bhujaṃgamaiḥ //
Saundarānanda
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 7, 37.1 pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām /
SaundĀ, 8, 18.1 śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ /
SaundĀ, 9, 13.1 prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ /
Amarakośa
AKośa, 1, 249.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 93.2 tacchāyāśabdavitrastāḥ praṇaśyanti bhujaṅgamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 134.2 punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam //
BKŚS, 20, 77.2 svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ //
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
Kumārasaṃbhava
KumSaṃ, 3, 46.1 bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram /
Liṅgapurāṇa
LiPur, 1, 91, 19.1 bhasmāṅgārāṃś ca keśāṃś ca nadīṃ śuṣkāṃ bhujaṅgamān /
Matsyapurāṇa
MPur, 135, 65.1 bhūyaḥ saṃpatate cāgnirgrahāngrāhānbhujaṃgamān /
MPur, 158, 18.2 phaṇasahasrabhṛtaśca bhujaṃgamāstvadabhidhāsyati mayyabhayaṃkarāḥ //
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
Suśrutasaṃhitā
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Viṣṇupurāṇa
ViPur, 5, 37, 50.1 niṣkramya sa mukhāttasya mahābhogo bhujaṃgamaḥ /
Śatakatraya
ŚTr, 1, 91.1 raviniśākarayor grahapīḍanaṃ gajabhujaṅgamayor api bandhanam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 360.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Bhāratamañjarī
BhāMañj, 1, 90.1 tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ /
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 176.1 tasya vyavasitaṃ sarvaṃ śrutvovāca bhujaṃgamaḥ /
BhāMañj, 5, 312.1 lakṣmīpatikṣaṇanirīkṣaṇalālasāni prāpurmukhāni valabhīṣu bhujaṅgamānām /
BhāMañj, 5, 396.2 bhujaṅgamo 'tha labdhāyur guṇakeśīmavāptavān //
BhāMañj, 13, 1206.2 vāreṇa sūryarathagaṃ na dadarśa bhujaṅgamam //
BhāMañj, 13, 1227.1 ayaṃ putrasya te hantā mayā baddho bhujaṅgamaḥ /
BhāMañj, 13, 1235.1 iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam /
Garuḍapurāṇa
GarPur, 1, 57, 3.2 bhūyastatra daiteyā vasanti ca bhujaṅgamāḥ //
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 108, 29.1 bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
Gītagovinda
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
Hitopadeśa
Hitop, 1, 51.2 śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam /
Hitop, 3, 15.14 spṛśann api gajo hanti jighrann api bhujaṅgamaḥ /
Kathāsaritsāgara
KSS, 4, 2, 242.2 tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
Rasaratnasamuccaya
RRS, 5, 225.1 bhujaṅgamānupādāya catuṣprasthasamanvitān /
Rasendracūḍāmaṇi
RCūM, 14, 191.2 bhujaṅgamān upādāya catuḥprasthasamanvitān //
Rasārṇava
RArṇ, 16, 40.2 saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //
Śukasaptati
Śusa, 5, 7.2 spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 29.2 na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 97.1 nādaśravaṇataḥ kṣipram antaraṅgabhujaṃgamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 28.1 mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 29.2 mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /