Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Sū., 5, 15.1 samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ /
AHS, Śār., 3, 51.2 sthitā pakvāśayadvāri bhuktamārgārgaleva sā //
AHS, Śār., 3, 52.1 bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ /
AHS, Nidānasthāna, 1, 11.2 naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam //
AHS, Nidānasthāna, 1, 15.2 grīṣmāhorātribhuktānte prakupyati samīraṇaḥ //
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Nidānasthāna, 11, 1.3 bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ /
AHS, Nidānasthāna, 12, 28.2 pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude //
AHS, Nidānasthāna, 13, 13.2 dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca //
AHS, Nidānasthāna, 16, 39.1 bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile /
AHS, Nidānasthāna, 16, 40.2 vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ //
AHS, Cikitsitasthāna, 1, 5.1 sadyobhuktasya saṃjāte jvare sāme viśeṣataḥ /
AHS, Cikitsitasthāna, 1, 42.2 kecillaghvannabhuktasya yojyam āmolbaṇe na tu //
AHS, Cikitsitasthāna, 3, 165.2 pibed upari bhuktasya yavakṣārayutaṃ naraḥ //
AHS, Cikitsitasthāna, 6, 56.1 syācchūlaṃ yasya bhukte 'ti jīryatyalpaṃ jarāṃ gate /
AHS, Cikitsitasthāna, 7, 99.1 prāk pibecchlaiṣmiko madyaṃ bhuktasyopari paittikaḥ /
AHS, Cikitsitasthāna, 10, 82.2 mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati //
AHS, Cikitsitasthāna, 16, 27.1 tān bhakṣayitvānupiben niranno bhukta eva vā /
AHS, Utt., 26, 9.2 upavāso hitaṃ bhuktaṃ pratataṃ raktamokṣaṇam //