Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Vṛddhayamasmṛti
Agnipurāṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sūryasiddhānta
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Agastīyaratnaparīkṣā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
Vasiṣṭhadharmasūtra
VasDhS, 16, 10.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 27.1 brahmagandhiṃ karmakāle bhuktikāle ca vartulam /
Agnipurāṇa
AgniPur, 1, 10.2 bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām //
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 5, 1.3 vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam //
AgniPur, 20, 23.2 svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 214.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 240.2 sākṣibhir likhitenārthe bhuktyā caiva prasādhayet //
KātySmṛ, 1, 242.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
KātySmṛ, 1, 243.2 pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ //
KātySmṛ, 1, 296.1 mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
KātySmṛ, 1, 313.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
KātySmṛ, 1, 313.2 pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām //
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 315.2 avyāhatā tripuruṣī bhuktir ebhyo garīyasī //
KātySmṛ, 1, 317.1 bhuktis tu dvividhā proktā sāgamānāgamā tathā /
KātySmṛ, 1, 318.1 mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā /
KātySmṛ, 1, 321.1 smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
KātySmṛ, 1, 322.1 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī //
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 324.2 cirakālopabhoge 'pi bhuktis tasyaiva neṣyate //
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 326.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
KātySmṛ, 1, 329.1 bhuktir balavatī śāstre saṃtatā yā cirantanī /
KātySmṛ, 1, 732.2 abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 102.1 maheśvarasamutpannā bhuktimuktiphalapradā /
KūPur, 1, 11, 166.2 viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā //
KūPur, 1, 15, 155.2 kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ //
KūPur, 1, 15, 231.2 maheśvarāṃśasambhūtā bhuktimuktipradā tviyam //
KūPur, 2, 20, 1.3 piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam //
KūPur, 2, 26, 2.2 dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam //
KūPur, 2, 44, 28.2 śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ //
Liṅgapurāṇa
LiPur, 1, 30, 28.2 muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram //
LiPur, 1, 82, 24.1 bhuktimuktipradā divyā bhaktānāmaprayatnataḥ /
LiPur, 2, 13, 13.1 rudra ityucyate devairbhagavān bhuktimuktidaḥ /
Matsyapurāṇa
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 17, 1.3 śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam //
MPur, 22, 7.2 yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam //
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 60, 12.1 yā devī saubhāgyamayī bhuktimuktiphalapradā /
MPur, 62, 1.3 bhuktimuktipradaṃ deva tanme brūhi janārdana //
MPur, 62, 3.2 tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam //
MPur, 82, 22.2 yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ //
MPur, 93, 85.2 pitṝṇāṃ vallabhaṃ sākṣādbhuktimuktiphalapradam //
MPur, 93, 159.2 koṭihomaṃ viduḥ prājñā bhuktimuktiphalapradam //
MPur, 95, 1.3 bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi //
Nāradasmṛti
NāSmṛ, 2, 1, 65.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ /
NāSmṛ, 2, 1, 66.2 kālātiharaṇād bhuktir iti śāstreṣu niścayaḥ //
NāSmṛ, 2, 1, 67.2 pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī //
NāSmṛ, 2, 1, 69.2 samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe //
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
Sūryasiddhānta
SūrSiddh, 1, 60.2 tena deśāntarābhyastā grahabhuktir vibhājitā //
SūrSiddh, 1, 67.1 iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam /
SūrSiddh, 2, 46.1 arkabāhuphalābhyastā grahabhuktir vibhājitā /
SūrSiddh, 2, 47.1 svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ /
SūrSiddh, 2, 47.1 svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ /
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 48.1 grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi /
SūrSiddh, 2, 48.2 dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ //
SūrSiddh, 2, 50.1 mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ /
SūrSiddh, 2, 50.1 mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ /
SūrSiddh, 2, 51.1 calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam /
SūrSiddh, 2, 64.2 grahaliptābhabhogāptā bhāni bhuktyā dinādikam //
SūrSiddh, 2, 65.2 gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ //
SūrSiddh, 2, 66.2 gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 5, 184.2 yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā //
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
ViSmṛ, 5, 186.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
Yājñavalkyasmṛti
YāSmṛ, 2, 22.1 pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam /
YāSmṛ, 2, 27.2 āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no //
YāSmṛ, 2, 28.2 na tatsutas tatsuto vā bhuktis tatra garīyasī //
YāSmṛ, 2, 29.2 na tatra kāraṇaṃ bhuktir āgamena vinākṛtā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 3.2 saṃsthānabhuktyā bhagavān avyakto vyaktabhug vibhuḥ //
Bhāratamañjarī
BhāMañj, 1, 965.2 māsabhuktiṃ sa muninā yācito 'ntaḥpuraṃ yayau //
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
Garuḍapurāṇa
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 7, 1.3 bhuktimuktipradaṃ sāraṃ vyāsa saṃkṣepataḥ param //
GarPur, 1, 14, 1.2 atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 16, 10.2 sūryasya mūlamantro 'yaṃ bhuktimuktipradāyakaḥ //
GarPur, 1, 18, 17.2 yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt //
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 28, 1.2 gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm /
GarPur, 1, 31, 2.3 tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham //
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 32.1 rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param /
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 37, 2.1 gāyattrīkalpamākhyāsye bhuktimuktipradaṃ ca tat /
GarPur, 1, 39, 1.3 sūryasya viṣṇurūpasya bhuktimuktipradāyakam //
GarPur, 1, 43, 1.2 pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ /
GarPur, 1, 51, 2.1 dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam /
GarPur, 1, 81, 2.2 prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam //
GarPur, 1, 81, 4.1 kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam /
GarPur, 1, 81, 5.1 dvārakā ca purī ramyā bhuktimuktipradāyikā /
GarPur, 1, 82, 1.5 pravakṣyāmi samāsena bhuktimuktipradaṃ śṛṇu //
GarPur, 1, 89, 14.2 śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ //
GarPur, 1, 119, 1.2 agastyārghyavrataṃ vakṣye bhuktimuktipradāyakam /
GarPur, 1, 122, 7.2 dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt //
GarPur, 1, 123, 10.2 naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk //
GarPur, 1, 124, 2.3 tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ //
GarPur, 1, 124, 13.2 bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara //
GarPur, 1, 136, 1.2 śravaṇadvādaśīṃ vakṣye bhuktimuktipradāyinīm /
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
GarPur, 1, 146, 16.2 grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 9.1 viniyogaphalaṃ muktir bhuktir apy anuṣaṅgataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.1 tatprayojanam api bhuktimuktī /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 5.0 tena bhuktimuktī parāparavibhāgena bahudhā bhidyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 7.0 viniyogaphalaṃ muktirbhuktir apyanuṣaṅgataḥ //
Narmamālā
KṣNarm, 1, 90.2 bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī //
Rasaratnākara
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, V.kh., 5, 1.2 nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //
RRĀ, V.kh., 12, 37.2 ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //
Rasendracintāmaṇi
RCint, 1, 28.2 bhuktimuktikarī yasmāttasmājjñeyā guṇānvitā //
RCint, 3, 192.2 śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //
Rasārṇava
RArṇ, 1, 46.2 bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //
RArṇ, 16, 26.1 lokānugrahakartā ca bhuktimuktipradāyakaḥ /
Rājanighaṇṭu
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 23.2 bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam //
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
Tantrasāra
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Dvāviṃśam āhnikam, 19.2 bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ //
Tantrāloka
TĀ, 4, 35.2 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati //
TĀ, 21, 2.1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
TĀ, 21, 47.1 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
TĀ, 26, 6.2 taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate //
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
Ānandakanda
ĀK, 1, 2, 201.1 rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam /
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 12, 104.2 brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi //
ĀK, 1, 12, 105.1 devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā /
ĀK, 1, 15, 106.1 kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā /
ĀK, 1, 15, 169.1 ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam /
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 454.1 madhunā sevitā bhukteḥ pūrvaṃ sā vājigandhayā /
ĀK, 1, 15, 519.2 bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet //
ĀK, 1, 17, 66.2 jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ //
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 6.0 yenedaṃ sādhitaṃ yatra tadbhuktyā vinivartate //
Agastīyaratnaparīkṣā
AgRPar, 1, 33.2 tad ratnaṃ liktada proktaṃ bhuktimuktiphalapradam //
Haribhaktivilāsa
HBhVil, 1, 159.2 smṛtimātreṇa teṣāṃ vai bhuktimuktiphalapradaḥ //
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 264.2 nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā //
HBhVil, 5, 328.3 vārāha iti sa prokto bhuktimuktiphalapradaḥ //
HBhVil, 5, 329.3 matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā //
HBhVil, 5, 352.2 lakṣmīnṛsiṃho vikhyāto bhuktimuktiphalapradaḥ //
HBhVil, 5, 359.2 lakṣmīnārāyaṇaḥ śrīmān bhuktimuktiphalapradaḥ //
HBhVil, 5, 468.1 lakṣmīnārāyaṇo dvābhyāṃ bhuktimuktiphalapradaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.2 kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 7.2 bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 155, 10.1 krośadvayamidaṃ cakre bhuktimuktipradāyakam /
SkPur (Rkh), Revākhaṇḍa, 200, 9.2 madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā //
Sātvatatantra
SātT, 7, 8.1 niṣkāmānāṃ dhanaṃ nāma muktibhuktisukhārthavat /