Occurrences

Baudhāyanadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 11.3 īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti //
Ṛgveda
ṚV, 1, 3, 1.2 purubhujā canasyatam //
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 5, 49, 1.2 ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan //
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 6, 63, 5.1 adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim /
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 8, 8, 17.1 ā no gantaṃ riśādasemaṃ stomam purubhujā /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
Ṛgvedakhilāni
ṚVKh, 1, 10, 2.2 tāv aśvinā purubhujā suśastī ṛṣihitā maṃhataṃ viśvadhenām //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Cik., 1, 35.1 ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ /
Mahābhārata
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 2, 70, 15.2 duḥkhāyāsabhujo 'tyarthaṃ yuktān apyuttamair guṇaiḥ //
MBh, 3, 2, 1.3 vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ /
MBh, 3, 90, 19.2 bhikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye /
MBh, 3, 201, 13.2 brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā /
MBh, 3, 219, 31.2 te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ //
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 118, 14.2 maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ //
MBh, 6, BhaGī 4, 31.1 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam /
MBh, 12, 74, 31.1 tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk /
MBh, 12, 139, 51.2 yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ //
MBh, 12, 273, 33.2 ityuktaḥ pratijagrāha tad vaco havyakavyabhuk /
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 323, 53.3 nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk //
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 327, 7.2 yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan //
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 13, 9, 17.2 pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā //
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 35, 1.3 namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk //
MBh, 13, 62, 22.1 brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
MBh, 14, 35, 32.1 phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane /
MBh, 14, 46, 3.2 haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān //
Manusmṛti
ManuS, 3, 117.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ManuS, 3, 250.1 śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 11, 75.2 brahmahatyāpanodāya mitabhuj niyatendriyaḥ //
ManuS, 11, 77.1 haviṣyabhug vānusaret pratisrotaḥ sarasvatīm /
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 256.2 apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk //
ManuS, 12, 72.1 maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk /
Rāmāyaṇa
Rām, Yu, 69, 24.2 hūyamānaḥ prajajvāla homaśoṇitabhuk tadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 20.2 purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk //
AHS, Śār., 3, 86.2 nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ //
AHS, Cikitsitasthāna, 4, 25.2 śāliṣaṣṭikagodhūmayavamudgakulatthabhuk //
AHS, Cikitsitasthāna, 7, 97.1 upacārairaśiśirair yavagodhūmabhuk pibet /
AHS, Cikitsitasthāna, 8, 58.1 guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ /
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk /
AHS, Cikitsitasthāna, 11, 34.1 kṣīrānnabhug barhiśikhāmūlaṃ vā taṇḍulāmbunā /
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 91.1 musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam /
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Utt., 1, 36.1 vidhyet pālīṃ hitabhujaḥ saṃcāryātha sthavīyasī /
AHS, Utt., 22, 70.2 mūtrasrutaṃ haṭhakṣāraṃ paktvā kodravabhuk pibet //
AHS, Utt., 22, 79.1 yavānnabhuk tīkṣṇatailanasyābhyaṅgāṃstathācaret /
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 40, 20.2 palamātraṃ tataḥ khādet pratyahaṃ rasadugdhabhuk //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 72.1 yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā /
Kūrmapurāṇa
KūPur, 1, 1, 114.1 hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā //
Liṅgapurāṇa
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 64, 110.1 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān /
LiPur, 1, 65, 91.1 munirātmā munir lokaḥ sabhāgyaś ca sahasrabhuk /
Matsyapurāṇa
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 65, 5.2 yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute //
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 81, 3.2 daśamyāṃ laghubhugvidvānārabhenniyamena tu //
MPur, 99, 2.2 āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 141, 11.3 kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ //
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 143, 10.1 ya indriyātmakā devā yajñabhāgabhujastu te /
MPur, 148, 11.1 nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ /
MPur, 150, 220.2 enamāśritya lokeṣu yajñabhāgabhujo'marāḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
Suśrutasaṃhitā
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 44, 26.2 sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam //
Su, Utt., 54, 14.1 majjādā netraleḍhāras tāluśrotrabhujastathā /
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 62, 10.2 nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt //
Tantrākhyāyikā
TAkhy, 1, 296.1 śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 2, 6, 19.1 vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅnaraḥ //
ViPur, 3, 9, 11.1 bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ /
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 73.2 asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt //
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
Viṣṇusmṛti
ViSmṛ, 51, 41.1 amedhyabhujaś ca //
ViSmṛ, 53, 9.2 tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati //
ViSmṛ, 67, 42.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ViSmṛ, 89, 4.2 japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate //
Yājñavalkyasmṛti
YāSmṛ, 3, 26.2 anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ //
YāSmṛ, 3, 204.2 ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt //
YāSmṛ, 3, 243.2 brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt //
Śatakatraya
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 4.1 svāt pāladhanabhugnetṛpatimatvarthakādayaḥ /
AbhCint, 2, 2.2 vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 1, 18, 7.1 nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
BhāgPur, 3, 11, 3.2 saṃsthānabhuktyā bhagavān avyakto vyaktabhug vibhuḥ //
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 27, 8.1 yadṛcchayopalabdhena saṃtuṣṭo mitabhuṅ muniḥ /
BhāgPur, 3, 30, 10.2 puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam //
BhāgPur, 4, 7, 4.1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk /
BhāgPur, 4, 7, 49.1 bhagavān svena bhāgena sarvātmā sarvabhāgabhuk /
BhāgPur, 4, 8, 56.2 ābhṛtātmā muniḥ śānto yatavāṅ mitavanyabhuk //
BhāgPur, 4, 14, 28.2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān //
BhāgPur, 4, 27, 18.1 sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ /
BhāgPur, 11, 11, 29.2 anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ //
Bhāratamañjarī
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 1018.1 bhikṣābhujo vipraveśāḥ kumbhakāraniveśane /
BhāMañj, 1, 1326.2 uvāca bahubhugvipraḥ kṣudhito 'lpāśanādaham //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 8, 77.1 ityucchiṣṭabhujā tena rājahaṃsā vivalgitāḥ /
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
BhāMañj, 13, 1414.2 anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ //
Garuḍapurāṇa
GarPur, 1, 53, 13.1 kadannabhukparijano na ca śobhanavastradhṛk /
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
GarPur, 1, 105, 19.1 brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
Hitopadeśa
Hitop, 3, 119.5 saṃtāpayanti kam apathyabhujaṃ na rogāḥ /
Kathāsaritsāgara
KSS, 3, 4, 315.2 ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk //
KSS, 3, 6, 7.2 khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk //
Narmamālā
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
Rasaratnasamuccaya
RRS, 2, 130.1 sattvametatsamādāya kharabhūnāgasattvabhuk /
RRS, 13, 23.2 śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā //
RRS, 14, 64.2 gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk //
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
Rasaratnākara
RRĀ, Ras.kh., 1, 9.2 jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet //
Skandapurāṇa
SkPur, 17, 9.1 piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām /
Smaradīpikā
Smaradīpikā, 1, 21.1 alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
Tantrāloka
TĀ, 8, 151.1 mahāntarāle tatrānye tvadhikārabhujo janāḥ /
TĀ, 8, 275.1 te sarve 'tra vinihitā rudrāśca tadutthabhogabhujaḥ /
Ānandakanda
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 192.2 ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā //
ĀK, 1, 14, 28.1 śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet /
ĀK, 1, 14, 43.1 āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk /
Āryāsaptaśatī
Āsapt, 2, 409.1 bhaikṣabhujā pallīpatir iti stutas tadvadhūsudṛṣṭena /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
Rasasaṃketakalikā
RSK, 4, 34.1 pathyabhugbrahmacaryeṇa mṛgāṅko vā kṣayāpahaḥ /
RSK, 4, 35.1 kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
Rasārṇavakalpa
RAK, 1, 253.2 madhunā sahayogena jīryati kṣīrabhuk tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.2 sāyaṃprātarbhujaścānye ekāhārāstathā pare //
SkPur (Rkh), Revākhaṇḍa, 28, 123.2 śākayāvakabhukcaiva śucistriṣavaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
Yogaratnākara
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //
YRā, Dh., 290.2 karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ //