Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 1, 35.1 ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ /
Mahābhārata
MBh, 3, 2, 1.3 vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ /
MBh, 3, 90, 19.2 bhikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye /
MBh, 3, 201, 13.2 brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā /
MBh, 3, 219, 31.2 te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ //
MBh, 6, BhaGī 4, 31.1 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam /
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 86.2 nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Matsyapurāṇa
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 143, 10.1 ya indriyātmakā devā yajñabhāgabhujastu te /
MPur, 150, 220.2 enamāśritya lokeṣu yajñabhāgabhujo'marāḥ //
Suśrutasaṃhitā
Su, Utt., 54, 14.1 majjādā netraleḍhāras tāluśrotrabhujastathā /
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Tantrākhyāyikā
TAkhy, 1, 296.1 śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ //
Viṣṇupurāṇa
ViPur, 3, 9, 11.1 bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ /
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
Śatakatraya
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 2.2 vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ //
Bhāratamañjarī
BhāMañj, 1, 1018.1 bhikṣābhujo vipraveśāḥ kumbhakāraniveśane /
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
BhāMañj, 13, 1414.2 anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
Tantrāloka
TĀ, 8, 151.1 mahāntarāle tatrānye tvadhikārabhujo janāḥ /
TĀ, 8, 275.1 te sarve 'tra vinihitā rudrāśca tadutthabhogabhujaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.2 sāyaṃprātarbhujaścānye ekāhārāstathā pare //