Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 9.1 tau tu gāndharvatattvajñau sthānamūrchanakovidau /
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 32, 15.2 uvāca paramaprītā vākyajñā vākyakovidam //
Rām, Bā, 40, 11.1 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ /
Rām, Bā, 50, 10.2 pratyuvāca śatānandaṃ vākyajño vākyakovidam //
Rām, Bā, 57, 15.2 abravīt prāñjalir vākyaṃ vākyajño vākyakovidam //
Rām, Bā, 59, 9.1 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ /
Rām, Ay, 1, 20.1 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ /
Rām, Ay, 13, 20.1 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam /
Rām, Ay, 28, 5.2 pratyuvāca tadā rāmaṃ vākyajño vākyakovidam //
Rām, Ay, 31, 24.2 pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ //
Rām, Ay, 50, 19.1 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
Rām, Ay, 59, 2.1 tataḥ śucisamācārāḥ paryupasthānakovidāḥ /
Rām, Ay, 74, 2.1 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ /
Rām, Ay, 74, 5.1 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ /
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ay, 77, 19.2 bharataḥ sacivān sarvān abravīd vākyakovidaḥ //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 86, 19.2 uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ //
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 17, 8.1 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
Rām, Ār, 21, 12.2 vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ //
Rām, Ār, 33, 38.2 tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ //
Rām, Ki, 2, 13.2 uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ //
Rām, Ki, 18, 36.1 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ /
Rām, Ki, 25, 8.2 pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ //
Rām, Ki, 49, 11.2 abravīd vānarān sarvān kāntāravanakovidaḥ //
Rām, Ki, 64, 20.1 tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ /
Rām, Su, 56, 102.1 tam ahaṃ balasampannaṃ rākṣasaṃ raṇakovidam /
Rām, Su, 63, 6.2 codayanti hanūmantaṃ sītāvṛttāntakovidam //
Rām, Yu, 2, 15.1 tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ /
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 11, 38.1 tato maindastu samprekṣya nayāpanayakovidaḥ /
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 41, 11.2 kṛtsnaṃ nivedayāmāsur yathāvad vākyakovidāḥ //
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 94, 29.1 tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ /
Rām, Yu, 99, 35.2 vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam //
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 115, 14.1 āryapādau gṛhītvā tu śirasā dharmakovidaḥ /
Rām, Utt, 11, 20.2 preṣayāmāsa dautyena prahastaṃ vākyakovidam //
Rām, Utt, 11, 24.1 ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ /
Rām, Utt, 16, 6.1 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ /
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Rām, Utt, 90, 11.1 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ /