Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Agastīyaratnaparīkṣā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 2.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam aśmamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 3.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam ayasmayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 4.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ lohamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 5.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ rajatamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 6.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ suvarṇamayena varmaṇā varuṇo 'ntardadhātu mā //
Buddhacarita
BCar, 12, 18.1 tatra tu prakṛtiṃ nāma viddhi prakṛtikovida /
BCar, 14, 1.2 paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ //
Carakasaṃhitā
Ca, Sū., 20, 22.1 yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ /
Ca, Sū., 29, 13.1 ye tu śāstravido dakṣāḥ śucayaḥ karmakovidāḥ /
Ca, Cik., 5, 58.1 śarīrabaladoṣāṇāṃ vṛddhikṣapaṇakovidaḥ /
Lalitavistara
LalVis, 1, 61.2 sa dharmabandhuḥ paramārthakovidaḥ sa nāyako 'nuttaramārgadeśakaḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 89, 47.2 parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ //
MBh, 1, 92, 24.9 tarpayāmāsa viprāṃśca vedādhyayanakovidān /
MBh, 1, 94, 36.1 maheṣvāsam imaṃ rājan rājadharmārthakovidam /
MBh, 1, 105, 7.2 goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ /
MBh, 1, 108, 16.1 sarve vedavidaścaiva rājaśāstreṣu kovidāḥ /
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 200, 9.17 ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ /
MBh, 2, 5, 17.2 susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ /
MBh, 2, 5, 23.1 kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ /
MBh, 3, 14, 8.1 tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ /
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 37, 3.2 idam anyat samādhatsva vākyaṃ me vākyakovida //
MBh, 3, 49, 32.2 āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ //
MBh, 3, 50, 1.3 upapanno guṇair iṣṭai rūpavān aśvakovidaḥ //
MBh, 3, 70, 17.1 tvatkṛte yātum icchāmi vidarbhān hayakovida /
MBh, 3, 110, 28.1 tato 'ṅgapatir āhūya sacivān mantrakovidān /
MBh, 3, 187, 16.1 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ /
MBh, 3, 244, 6.1 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ /
MBh, 3, 244, 14.1 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ /
MBh, 3, 258, 7.1 abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ /
MBh, 3, 262, 2.2 uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam //
MBh, 4, 34, 1.3 yadi me sārathiḥ kaścid bhaved aśveṣu kovidaḥ //
MBh, 4, 38, 1.3 sukumāraṃ samājñātaṃ saṃgrāme nātikovidam //
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 4, 67, 3.1 priyo bahumataś cāhaṃ nartako gītakovidaḥ /
MBh, 4, 67, 8.2 dayitaś cakrahastasya bāla evāstrakovidaḥ //
MBh, 5, 3, 6.1 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 150, 21.1 te rathān rathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ /
MBh, 6, 10, 70.1 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ /
MBh, 6, 72, 4.2 asiyuddhe niyuddhe ca gadāyuddhe ca kovidam //
MBh, 6, 72, 6.2 kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam //
MBh, 6, 72, 8.2 samyakpraharaṇe yāne vyapayāne ca kovidam //
MBh, 6, 78, 53.1 tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ /
MBh, 6, 103, 11.2 mantrayāmāsur avyagrā mantraniścayakovidāḥ //
MBh, 6, 115, 51.1 upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ /
MBh, 7, 32, 5.3 śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ //
MBh, 7, 69, 31.2 pratiyotsyāmi durdharṣaṃ tanme śaṃsāstrakovida //
MBh, 7, 87, 20.2 dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ //
MBh, 7, 89, 5.2 samyakpraharaṇe yāne vyapayāne ca kovidam //
MBh, 7, 102, 25.1 dharmarājavacaḥ śrutvā sārathir hayakovidaḥ /
MBh, 7, 102, 40.1 tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ /
MBh, 7, 120, 42.1 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ /
MBh, 8, 4, 38.1 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ /
MBh, 8, 9, 25.1 sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ /
MBh, 8, 27, 66.1 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ /
MBh, 8, 49, 21.1 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam /
MBh, 8, 50, 58.2 kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ //
MBh, 8, 57, 6.1 eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ /
MBh, 9, 28, 90.3 apūjayad ameyātmā yuyutsuṃ vākyakovidam //
MBh, 10, 1, 64.1 kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ /
MBh, 10, 4, 10.2 sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ //
MBh, 12, 19, 4.1 śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ /
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 107, 6.2 amātyaṃ ko na kurvīta rājyapraṇayakovidam //
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 116, 14.2 yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ /
MBh, 12, 116, 15.2 nṛpater matidāḥ santi saṃbandhajñānakovidāḥ //
MBh, 12, 118, 7.1 kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānakovidam /
MBh, 12, 118, 10.1 yuktācāraṃ svaviṣaye saṃdhivigrahakovidam /
MBh, 12, 118, 11.1 khātakavyūhatattvajñaṃ balaharṣaṇakovidam /
MBh, 12, 118, 25.1 yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ /
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 133, 4.2 vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ //
MBh, 12, 162, 17.1 kulīnā vākyasampannā jñānavijñānakovidāḥ /
MBh, 12, 162, 21.1 viraktāśca na ruṣyanti manasāpyarthakovidāḥ /
MBh, 12, 234, 16.2 gurau vā guruputre vā vased dharmārthakovidaḥ //
MBh, 12, 234, 19.2 kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
MBh, 12, 252, 7.1 punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ /
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 306, 27.1 viśvāvasustato rājan vedāntajñānakovidaḥ /
MBh, 12, 312, 37.1 kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ /
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 13, 15, 25.1 gandharvāpsarasaścaiva gītavāditrakovidāḥ /
MBh, 13, 27, 14.2 upatasthur yathodyantam ādityaṃ mantrakovidāḥ //
MBh, 13, 126, 47.2 tadā niyojayāmāsur vacane vākyakovidam //
MBh, 13, 131, 30.1 ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ /
MBh, 13, 131, 38.1 grāmyadharmānna seveta svacchandenārthakovidaḥ /
MBh, 13, 133, 43.3 jñānavijñānasampannāḥ prajñāvanto 'rthakovidāḥ /
MBh, 14, 16, 20.1 jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ /
MBh, 14, 90, 38.2 viśvāvasuścitrasenastathānye gītakovidāḥ //
MBh, 15, 11, 5.1 etanmaṇḍalam ityāhur ācāryā nītikovidāḥ /
Manusmṛti
ManuS, 7, 26.2 samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 16.2 nirdiśanti na tānmanye śāsanasyārthakovidān //
Rāmāyaṇa
Rām, Bā, 4, 9.1 tau tu gāndharvatattvajñau sthānamūrchanakovidau /
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 32, 15.2 uvāca paramaprītā vākyajñā vākyakovidam //
Rām, Bā, 40, 11.1 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ /
Rām, Bā, 50, 10.2 pratyuvāca śatānandaṃ vākyajño vākyakovidam //
Rām, Bā, 57, 15.2 abravīt prāñjalir vākyaṃ vākyajño vākyakovidam //
Rām, Bā, 59, 9.1 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ /
Rām, Ay, 1, 20.1 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ /
Rām, Ay, 13, 20.1 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam /
Rām, Ay, 28, 5.2 pratyuvāca tadā rāmaṃ vākyajño vākyakovidam //
Rām, Ay, 31, 24.2 pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ //
Rām, Ay, 50, 19.1 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
Rām, Ay, 59, 2.1 tataḥ śucisamācārāḥ paryupasthānakovidāḥ /
Rām, Ay, 74, 2.1 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ /
Rām, Ay, 74, 5.1 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ /
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ay, 77, 19.2 bharataḥ sacivān sarvān abravīd vākyakovidaḥ //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 86, 19.2 uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ //
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 17, 8.1 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
Rām, Ār, 21, 12.2 vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ //
Rām, Ār, 33, 38.2 tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ //
Rām, Ki, 2, 13.2 uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ //
Rām, Ki, 18, 36.1 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ /
Rām, Ki, 25, 8.2 pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ //
Rām, Ki, 49, 11.2 abravīd vānarān sarvān kāntāravanakovidaḥ //
Rām, Ki, 64, 20.1 tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ /
Rām, Su, 56, 102.1 tam ahaṃ balasampannaṃ rākṣasaṃ raṇakovidam /
Rām, Su, 63, 6.2 codayanti hanūmantaṃ sītāvṛttāntakovidam //
Rām, Yu, 2, 15.1 tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ /
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 11, 38.1 tato maindastu samprekṣya nayāpanayakovidaḥ /
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 41, 11.2 kṛtsnaṃ nivedayāmāsur yathāvad vākyakovidāḥ //
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 94, 29.1 tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ /
Rām, Yu, 99, 35.2 vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam //
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 115, 14.1 āryapādau gṛhītvā tu śirasā dharmakovidaḥ /
Rām, Utt, 11, 20.2 preṣayāmāsa dautyena prahastaṃ vākyakovidam //
Rām, Utt, 11, 24.1 ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ /
Rām, Utt, 16, 6.1 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ /
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Rām, Utt, 90, 11.1 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ /
Saundarānanda
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
SaundĀ, 10, 2.2 sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya //
Amarakośa
AKośa, 2, 408.2 vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ //
Bodhicaryāvatāra
BoCA, 5, 102.2 bodhisattvavratadharaṃ mahāyānārthakovidam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 16, 62.1 yakṣīkāmukam āsādya prabhuṃ bhojanakovidam /
BKŚS, 18, 127.1 sarvavidyākalāśilpakovidasya puras tava /
BKŚS, 20, 373.1 nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ /
BKŚS, 21, 13.1 tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ /
BKŚS, 28, 2.1 tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
Harivaṃśa
HV, 5, 28.1 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ /
HV, 15, 46.1 nigṛhītas tadāhaṃ tu sacivair mantrakovidaiḥ /
HV, 15, 54.1 tatas taiḥ sa kramaḥ sarvaḥ prayuktaḥ śāstrakovidaiḥ /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 23, 165.1 śrutvā pañcavisargaṃ tu rājā dharmārthakovidaḥ /
Liṅgapurāṇa
LiPur, 1, 24, 46.2 sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ //
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
LiPur, 1, 98, 151.2 asaṃkhyeyo 'prameyātmā vīryavān kāryakovidaḥ //
LiPur, 2, 1, 53.1 matkīrtiśravaṇe yuktā jñānatattvārthakovidāḥ /
Matsyapurāṇa
MPur, 52, 11.1 aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ /
MPur, 93, 5.1 grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ /
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 140, 21.2 uvāca praharaṃstatra vākyālaṃkārakovidaḥ //
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
MPur, 150, 190.2 jaghne sa koṭīḥ saṃkruddhaścitrāstrairastrakovidaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 32.1 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām /
Nāṭyaśāstra
NāṭŚ, 1, 2.2 anadhyāye kadācittu bharataṃ nāṭyakovidam //
NāṭŚ, 4, 75.1 unmattaṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ /
Suśrutasaṃhitā
Su, Sū., 8, 19.3 kārayet karaṇaprāptaṃ karmāraṃ karmakovidam //
Su, Sū., 18, 35.1 deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ /
Su, Cik., 1, 33.1 virecanaṃ praśaṃsanti vraṇeṣu vraṇakovidāḥ /
Su, Ka., 5, 8.1 ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ /
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Su, Utt., 17, 61.2 saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ //
Su, Utt., 18, 106.1 rasakriyāvidhānena yathoktavidhikovidaḥ /
Su, Utt., 62, 32.1 chāyāviśuṣkās tadvartīr yojayed vidhikovidaḥ /
Su, Utt., 64, 48.2 nihanyādanilaghnena vidhinā vidhikovidaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 47.2 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ //
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 15.2 chindanti kovidāstasya ko na kuryāt kathāratim //
BhāgPur, 1, 5, 18.1 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ /
BhāgPur, 1, 12, 30.1 iti rājña upādiśya viprā jātakakovidāḥ /
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 3, 3, 24.2 kopitā munayaḥ śepur bhagavanmatakovidāḥ //
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 3, 18, 17.2 ājaghne sa tu tāṃ saumya gadayā kovido 'hanat //
BhāgPur, 3, 21, 26.2 āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ //
BhāgPur, 3, 23, 1.2 pitṛbhyāṃ prasthite sādhvī patim iṅgitakovidā /
BhāgPur, 4, 13, 22.2 daṇḍavratadhare rājñi munayo dharmakovidāḥ //
BhāgPur, 4, 21, 41.1 aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ /
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 4, 26, 20.1 anuninye 'tha śanakairvīro 'nunayakovidaḥ /
BhāgPur, 10, 4, 30.2 devānprati kṛtāmarṣā daiteyā nātikovidāḥ //
Bhāratamañjarī
BhāMañj, 1, 98.2 nāgānāmavadatsūtaḥ purāṇākhyānakovidaḥ //
BhāMañj, 1, 429.1 tataḥ kālena samprāptavidyaṃ śastrāstrakovidam /
BhāMañj, 1, 611.2 jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ //
BhāMañj, 1, 670.2 mumoha kuntī gūḍhārthasutavṛttāntakovidā //
BhāMañj, 1, 1171.1 sa bhīṣmapramukhānvṛddhānānāyya nayakovidān /
BhāMañj, 1, 1368.2 pāṇḍavo 'pi tamālokya pucchaṃ cicheda kovidaḥ //
BhāMañj, 13, 389.2 vibhraṣṭena purā pṛṣṭo jagāda nayakovidaḥ //
BhāMañj, 13, 542.2 ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ //
BhāMañj, 13, 587.3 kaṇiṅkākhyena muninā babhūva nayakovidaḥ //
BhāMañj, 13, 986.2 pṛṣṭo 'bravīcchāntanavastrivargagatikovidaḥ //
BhāMañj, 13, 1576.2 tṛptiṃ pitṝṇāṃ śrāddheṣu vadanti śrutikovidāḥ //
BhāMañj, 13, 1729.1 tato nānākathākhyānakovidaḥ kaiṭabhatviṣā /
Kālikāpurāṇa
KālPur, 53, 7.2 aiśānyāṃ nikṣipedetat pūrvamantreṇa kovidaḥ //
KālPur, 55, 54.2 evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ //
Narmamālā
KṣNarm, 1, 129.2 lilekha kūṭakapaṭaṃ prakaṭākṣarakovidaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.2 kiṅkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
Rasaprakāśasudhākara
RPSudh, 10, 50.3 tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ //
Rasaratnasamuccaya
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
Rasaratnākara
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 6, 76.1 cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 57.1 dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ /
Rasādhyāya
RAdhy, 1, 155.2 sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ //
Rasārṇava
RArṇ, 2, 4.1 anekarasaśāstrajño rasamaṇḍapakovidaḥ /
RArṇ, 4, 29.2 haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 61.1 prājño vijñaḥ paṇḍito dīrghadarśī dhīro dhīmān kovido labdhavarṇaḥ /
Skandapurāṇa
SkPur, 10, 26.2 uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ //
SkPur, 13, 2.1 atha parvatarājo 'sau himavāndhyānakovidaḥ /
Tantrāloka
TĀ, 3, 133.1 prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ /
TĀ, 3, 182.2 ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam //
TĀ, 3, 292.2 tadā vicitraṃ dīkṣādividhiṃ śikṣeta kovidaḥ //
TĀ, 4, 13.1 durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ /
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
TĀ, 4, 72.1 san apyaśeṣapāśaughavinivartanakovidaḥ /
TĀ, 6, 102.2 rāhurmāyāpramātā syāttadācchādanakovidaḥ //
Ānandakanda
ĀK, 1, 2, 4.1 devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
ĀK, 1, 15, 274.1 etāni samabhāgāni cūrṇayitvā ca kovidaḥ /
Śukasaptati
Śusa, 5, 2.8 rājā ca tanmatsyahāsyakāraṇaṃ mantrijyotirvicchākunikakovidān pṛcchati /
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Śusa, 23, 7.1 tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 46.3 vidhyanty abhimukhāścāpi mṛgayādharmmakovidāḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 9.1 doṣā guṇāḥ sapta kīrtitā ratnakovidaiḥ /
Haribhaktivilāsa
HBhVil, 1, 42.3 adhyātmavid brahmavādī vedaśāstrārthakovidaḥ //
HBhVil, 2, 9.2 tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 22.2 nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 17.2 caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ //
Rasataraṅgiṇī
RTar, 2, 27.2 kajjalābho yadā jāyate'sau tadā nāmataḥ kovidaiḥ kajjalītyucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 24.1 ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 43.1 kamaṇḍaludharo devastridaṇḍī jñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 14.2 vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 60.1 sudevamiti khyātaṃ sarvakarmasu kovidam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 85.2 jaṭāyuṣaḥ kriyākārī kabandhavadhakovidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 149.2 śārṅgacāpadharo nānāśarasaṃdhānakovidaḥ //