Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 2, 1, 15.1 anugrahaparihārau caitebhyaḥ kośavṛddhikarau dadyāt kośopaghātakau varjayet //
ArthaŚ, 2, 1, 15.1 anugrahaparihārau caitebhyaḥ kośavṛddhikarau dadyāt kośopaghātakau varjayet //
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 4, 14.1 uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca //
ArthaŚ, 2, 5, 1.1 saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet //
ArthaŚ, 2, 5, 17.1 kośādhiṣṭhitasya kośāvacchede ghātaḥ //
ArthaŚ, 2, 5, 17.1 kośādhiṣṭhitasya kośāvacchede ghātaḥ //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 7, 29.1 tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta //
ArthaŚ, 2, 8, 1.1 kośapūrvāḥ sarvārambhāḥ //
ArthaŚ, 2, 8, 2.1 tasmāt pūrvaṃ kośam avekṣeta //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 8, 4.1 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ //
ArthaŚ, 2, 8, 7.1 kośadravyāṇāṃ vṛddhiprayogāḥ prayogaḥ //
ArthaŚ, 2, 11, 1.1 kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt //
ArthaŚ, 2, 11, 1.1 kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt //
ArthaŚ, 2, 12, 25.1 rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca sthāpayet //
ArthaŚ, 2, 12, 37.1 ākaraprabhaḥ kośaḥ kośād daṇḍaḥ prajāyate /
ArthaŚ, 2, 12, 37.1 ākaraprabhaḥ kośaḥ kośād daṇḍaḥ prajāyate /
ArthaŚ, 2, 12, 37.2 pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā //
ArthaŚ, 2, 12, 37.2 pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā //
ArthaŚ, 2, 15, 4.1 dhānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam //
ArthaŚ, 4, 1, 48.1 kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 10, 1, 4.1 purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //