Occurrences

Ṛgvedakhilāni
Mahābhārata
Kumārasaṃbhava
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
Mahābhārata
MBh, 2, 5, 57.1 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham /
MBh, 4, 28, 8.1 tasmād balaṃ ca kośaṃ ca nītiścāpi vidhīyatām /
Kumārasaṃbhava
KumSaṃ, 8, 39.1 baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 26.2 dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito 'gniḥ //
Bījanighaṇṭu
BījaN, 1, 56.1 ādidevena nirdiṣṭaṃ mantrakośam anuttamam /
BījaN, 1, 86.2 mantrakośam idaṃ bhūtayakṣaḍāmaratantrayoḥ //
Garuḍapurāṇa
GarPur, 1, 3, 2.2 tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 95.1 na taddivyaṃ kule 'smākaṃ viṣaṃ kośaṃ na tattulā /