Occurrences

Aṣṭādhyāyī
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 12.0 āsandīvadaṣṭhīvaccakrīvatkakṣīvadrumaṇvaccarmaṇvatī //
Mahābhārata
MBh, 1, 128, 15.3 dakṣiṇāṃścaiva pāñcālān yāvaccarmaṇvatī nadī //
MBh, 2, 9, 20.5 carmaṇvatī tathā caiva parṇāśā ca mahānadī /
MBh, 2, 9, 20.12 carmaṇvatī śvetanadī phalgunā ca mahānadī /
MBh, 2, 18, 28.2 atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm //
MBh, 2, 28, 7.1 tataścarmaṇvatīkūle jambhakasyātmajaṃ nṛpam /
MBh, 3, 80, 73.1 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ /
MBh, 3, 186, 93.2 carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm //
MBh, 3, 212, 22.1 carmaṇvatī mahī caiva medhyā medhātithis tathā /
MBh, 3, 292, 25.1 mañjūṣā tvaśvanadyāḥ sā yayau carmaṇvatīṃ nadīm /
MBh, 3, 292, 25.2 carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha //
MBh, 6, 10, 18.2 carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā //
MBh, 12, 29, 116.2 tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī //
MBh, 13, 65, 41.2 tataścarmaṇvatī rājan gocarmabhyaḥ pravartitā //
MBh, 13, 151, 22.1 kauśikī yamunā sītā tathā carmaṇvatī nadī /
Kūrmapurāṇa
KūPur, 1, 45, 30.1 carmaṇvatī tathā dūryā vidiśā vetravatyapi /
Matsyapurāṇa
MPur, 22, 29.2 kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī //
MPur, 163, 62.1 carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ /
Bhāratamañjarī
BhāMañj, 13, 147.2 srutaiḥ pravartitā tena puṇyā carmaṇvatī nadī //