Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
Aitareyabrāhmaṇa
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
Atharvaveda (Paippalāda)
AVP, 1, 98, 1.1 yathā mṛgaṃ ropayasi tiraś carmātividhyasi /
AVP, 4, 15, 2.2 snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu //
AVP, 4, 15, 2.2 snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu //
AVP, 5, 9, 2.1 kityā śataparvaṇā sahasrākṣeṇa carmaṇā /
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 4.1 majjā majjñā saṃ dhīyatāṃ carmaṇā carma rohatu /
AVŚ, 4, 12, 4.1 majjā majjñā saṃ dhīyatāṃ carmaṇā carma rohatu /
AVŚ, 5, 18, 3.1 āviṣṭitāghaviṣā pṛdākūr iva carmaṇā /
AVŚ, 9, 7, 15.0 viśvavyacās carmauṣadhayo lomāni nakṣatrāṇi rūpam //
AVŚ, 10, 9, 2.1 vediṣ ṭe carma bhavatu barhir lomāni yāni te /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 24.1 yat te carma śataudane yāni lomāny aghnye /
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 11, 1, 8.1 iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā /
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
AVŚ, 12, 3, 1.1 pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te /
AVŚ, 12, 3, 14.2 āroha carma mahi śarma yaccha mā daṃpatī pautram aghaṃ nigātām //
AVŚ, 14, 2, 22.1 yaṃ balbajaṃ nyasyatha carma copastṛṇīthana /
AVŚ, 14, 2, 23.1 upastṛṇīhi balbajam adhi carmaṇi rohite /
AVŚ, 14, 2, 24.1 āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 10.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
BaudhDhS, 1, 8, 43.1 celavac carmaṇām //
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 3, 3, 19.2 vanapratiṣṭhaḥ saṃtuṣṭaś cīracarmajalapriyaḥ //
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 8.1 athainām ānaḍuhe carmaṇy upaveśayati iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 8.0 jaghanenāgnīdhraṃ gartaṃ khānayitvārṣabheṇa krūracarmaṇottaralomnābhivighnanti //
BaudhŚS, 16, 21, 1.0 tasmā agreṇāgnīdhram iḍasaṃvarte carmakartaṃ vyavāsyati //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 22, 3.0 athaiṣa tisṛdhanvī rājaputraś carmāvabhinatti //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 18, 3, 2.0 sa upakalpayata ārṣabhaṃ carma suvarṇarajatau ca rukmāv audumbaraṃ pātraṃ dadhy abhiṣecanāya //
BaudhŚS, 18, 3, 8.0 abhiṣekasya kāle yajamānāyatana ārṣabhaṃ carma prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 6, 9.0 tasyā asamudite yajamānāyatane rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 10, 5.0 athaitad rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 4.1 athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati /
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 3.2 lomāni barhiś carmādhiṣavaṇe samiddho madhyatas tau muṣkau /
Chāndogyopaniṣad
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
ChU, 5, 2, 7.7 carmaṇi vā sthaṇḍile vā vācaṃyamo 'prasāhaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 12.0 uttareṇāgnīdhrīyaṃ pūrvāpare carmaṇī vibadhnīyur dakṣiṇena rathapathaṃ śiṣṭvā //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 3, 3.0 ārṣabheṇottaralomnā carmaṇā pihitaḥ syāt //
DrāhŚS, 11, 1, 1.0 rohitenānaḍuhenottaralomnā carmaṇā pihitaḥ syāt //
DrāhŚS, 11, 3, 7.1 tau śvetaṃ parimaṇḍalaṃ carma vyāyacchetām /
Gautamadharmasūtra
GautDhS, 1, 1, 34.0 celavad rajjuvidalacarmaṇām //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
Gopathabrāhmaṇa
GB, 1, 3, 18, 30.0 yaḥ śvaḥsutyām āhvayate tasya carma //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 8.1 apareṇāgniṃ lohitam ānaḍuhaṃ carma prācīnagrīvam uttaralomāstṛṇāti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 4.1 pratyavaropyānaḍuhe carmaṇyuttaralomanyupaveśayed iha gāvo niṣīdantvihāśvā iha puruṣāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
Jaiminīyabrāhmaṇa
JB, 1, 49, 8.0 athainaṃ carmaṇā prorṇvanti svayā tanvā samṛdhyasveti //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 7, 22.0 paścād agneś carmaṇi haviṣāṃ saṃskāraḥ //
KauśS, 1, 7, 24.0 jīvaghātyaṃ carma //
KauśS, 2, 7, 3.0 somāṃśuṃ hariṇacarmaṇyutsīvya kṣatriyāya badhnāti //
KauśS, 2, 8, 3.0 talpārṣabhaṃ carmārohayati //
KauśS, 2, 8, 13.0 varṣīyasi vaiyāghraṃ carmārohayati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 4, 2, 16.0 śaṅkudhānaṃ carmaṇyāsīnāya dugdhe saṃpātavantaṃ badhnāti //
KauśS, 5, 3, 15.0 yaṣṭibhiścarma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena //
KauśS, 8, 1, 30.0 iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma //
KauśS, 8, 1, 31.0 pumān puṃsa iti carmārohayati //
KauśS, 8, 1, 34.0 ṛṣipraśiṣṭety udapātraṃ carmaṇi nidadhāti //
KauśS, 8, 2, 6.0 darbhāgrābhyāṃ carmahaviḥ samprokṣati //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 5, 22.0 śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 10, 4, 1.0 śarma varmeti rohitacarmāharantam //
KauśS, 10, 4, 2.0 carma copastṛṇīthanety upastṛṇantam //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
Khādiragṛhyasūtra
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 32.0 carmatūṇyaḥ seṣukāḥ //
KātyŚS, 15, 5, 1.0 marutvatīyānte pātrāṇi pūrveṇa vyāghracarmāstṛṇāti somasya tviṣir iti //
KātyŚS, 15, 5, 25.0 vyāghracarmārohayati somasya tviṣir iti //
KātyŚS, 15, 6, 9.0 carmaṇi trir vikramayati viṣṇor iti pratimantram //
KātyŚS, 15, 6, 34.0 indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām //
KātyŚS, 15, 7, 1.0 khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 52, 10.0 śiṣṭaṃ bhūmāv arpayanti sacarma //
Kāṭhakasaṃhitā
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 21, 4, 26.0 dvyakṣaraṃ carma //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 32, 1.2 indraś carmeva rodasī //
MS, 2, 5, 7, 69.0 na carmāpy āhareyuḥ //
MS, 2, 5, 7, 70.0 anannaṃ vai carma //
MS, 3, 7, 4, 1.20 paśūnāṃ carma /
MS, 3, 7, 4, 1.21 yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe /
Mānavagṛhyasūtra
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 2, 5, 5.0 śeṣaṃ bhūmau nikhanedapi carma //
MānGS, 2, 14, 26.2 ṛṣabhacarmāruhyāthainaṃ /
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 14.0 śūdrāryau carmaṇi vyāyacchete tayor āryaṃ varṇam ujjāpayanti //
PB, 5, 5, 17.0 parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 7.1 brāhmaṇaś ca śūdraś ca carmakarte vyāyacchete /
Taittirīyasaṃhitā
TS, 5, 1, 4, 21.1 yad grāmyāṇām paśūnāṃ carmaṇā saṃbhared grāmyān paśūñchucārpayet //
TS, 6, 1, 9, 10.0 paśūnāṃ carman mimīte //
TS, 6, 2, 11, 35.0 prāṇā uparavā hanū adhiṣavaṇe jihvā carma grāvāṇo dantā mukham āhavanīyo nāsikottaravedir udaraṃ sadaḥ //
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
Taittirīyāraṇyaka
TĀ, 5, 2, 11.6 yad grāmyāṇāṃ paśūnāṃ carmaṇā saṃbharet /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 3.0 agner aparasyām ānaḍuhaṃ carma lohitaṃ kṛṣṇājinaṃ vā prācīnagrīvamuttaralomāstṛṇāti //
Vaitānasūtra
VaitS, 3, 3, 7.1 uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti //
VaitS, 7, 1, 6.1 havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca //
Vasiṣṭhadharmasūtra
VasDhS, 3, 11.1 yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ /
VasDhS, 3, 53.1 rajjuvidalacarmaṇāñ cailavacchaucam //
VasDhS, 21, 18.1 gāṃ ceddhanyāt tasyāś carmaṇārdreṇa pariveṣṭitaḥ ṣaṇmāsān kṛcchraṃ taptakṛcchraṃ vātiṣṭhet //
Vārāhagṛhyasūtra
VārGS, 15, 18.0 ānaḍuhe carmaṇyupaviśya //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi vā jīvataṇḍulam //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 3, 2, 5, 28.1 bhūmidundubhiḥ pañcamaḥ paścād āgnīdhrīyasya savanīyasya carmaṇāpihitaḥ //
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
VārŚS, 3, 2, 5, 45.1 uttaratas tīrthasya vāśaṃ carma vadhāyopakalpayati //
VārŚS, 3, 3, 2, 43.0 somasya tviṣir asīti vyāghracarma viveṣṭyāsandyām āstṛṇāti //
VārŚS, 3, 3, 2, 46.0 mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
Āpastambagṛhyasūtra
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 12, 1.1 vedam adhītya snāsyan prāgudayād vrajaṃ praviśyāntarlomnā carmaṇā dvāram apidhāyāste //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.7 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 18, 10, 27.1 trayaś carmamayā bāṇavanto dakṣiṇā /
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 19, 6, 2.1 vaidalaś carmanaddho bhavati //
ĀpŚS, 19, 6, 4.1 tasya bilaṃ carmaṇā pariṇaddhaṃ bhavati //
ĀpŚS, 20, 19, 13.1 vyāghracarmaṇi siṃhacarmaṇi vābhiṣicyate //
ĀpŚS, 20, 19, 13.1 vyāghracarmaṇi siṃhacarmaṇi vābhiṣicyate //
ĀpŚS, 20, 20, 1.1 ṛṣabhacarmābhiṣicyamānasyopari dhārayanti //
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
ĀśvGS, 4, 8, 25.0 tuṣān phalīkaraṇāṃś ca pucchaṃ carmaśiraḥpādān ityagnāvanupraharet //
ĀśvGS, 4, 8, 26.0 bhogaṃ carmaṇā kurvīteti śāṃvatyaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 2, 1, 1, 10.1 tad yathā śaṅkubhiś carma vihanyād evam imām pratiṣṭhām paryabṛṃhanta /
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 9.1 śārdūlacarmaṇo jaghanārdhe /
ŚBM, 5, 4, 1, 11.1 athainaṃ śārdūlacarmārohayati /
ŚBM, 5, 4, 2, 6.1 athainamantareva śārdūlacarmaṇi viṣṇukramānkramayati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 12.0 romaśena ha sma carmaṇā purā vīṇā apidadhati //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 161, 7.1 niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana /
ṚV, 3, 5, 6.2 sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan //
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 4, 5, 7.2 sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru //
ṚV, 4, 13, 4.2 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ //
ṚV, 4, 36, 4.1 ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ /
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 6, 8, 3.2 vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam //
ṚV, 7, 63, 1.2 cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi //
ṚV, 8, 6, 5.2 indraś carmeva rodasī //
ṚV, 8, 55, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
Ṛgvedakhilāni
ṚVKh, 3, 7, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
Arthaśāstra
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 11, 73.1 kāntanāvakaṃ praiyakaṃ cottaraparvatakaṃ carma //
ArthaŚ, 2, 11, 96.1 carmaṇāṃ mṛdu snigdhaṃ bahularoma ca śreṣṭham //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 18, 16.1 lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi //
ArthaŚ, 2, 18, 17.1 śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
ArthaŚ, 14, 2, 42.1 ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 31.0 carmodarayoḥ pūreḥ //
Aṣṭādhyāyī, 5, 1, 15.0 carmaṇo 'ñ //
Aṣṭādhyāyī, 5, 2, 5.0 sarvacarmaṇaḥ kṛtaḥ khakhañau //
Buddhacarita
BCar, 13, 21.2 lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca //
Carakasaṃhitā
Ca, Sū., 1, 69.1 viṇmūtracarmareto'sthisnāyuśṛṅganakhāḥ khurāḥ /
Ca, Sū., 5, 85.1 snehābhyaṅgādyathā kumbhaścarma snehavimardanāt /
Ca, Sū., 14, 37.1 carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 24, 40.1 gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Indr., 5, 34.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
Ca, Indr., 12, 19.2 mārjanīṃ musalaṃ śūrpamupānaccarma vicyutam //
Mahābhārata
MBh, 1, 26, 19.1 na tāṃ vadhraḥ pariṇahecchatacarmā mahān aṇuḥ /
MBh, 1, 26, 41.3 carmāṇyapi ca gātreṣu bhānumanti dṛḍhāni ca //
MBh, 1, 88, 12.18 mṛgacarmaparītāṅgī paridhāya mṛgatvacam /
MBh, 1, 102, 15.5 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 102, 17.1 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 110, 31.2 kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ //
MBh, 1, 115, 28.39 asicarmaṇi niṣṇātau yamau sattvavatāṃ varau /
MBh, 1, 124, 28.1 gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ /
MBh, 1, 124, 29.2 dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām //
MBh, 1, 158, 23.1 ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam /
MBh, 1, 186, 5.1 phalāni mālyāni susaṃskṛtāni carmāṇi varmāṇi tathāsanāni /
MBh, 1, 214, 17.6 ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt /
MBh, 2, 19, 16.1 ānahya carmaṇā tena sthāpayāmāsa sve pure /
MBh, 2, 48, 8.3 phalamūlāśanā ye ca kirātāścarmavāsasaḥ //
MBh, 2, 48, 9.2 carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ //
MBh, 2, 66, 14.1 nakulaḥ khaḍgam ādāya carma cāpyaṣṭacandrakam /
MBh, 2, 68, 7.2 nivāsyantāṃ rurucarmāṇi sarve yathā glahaṃ saubalasyābhyupetāḥ //
MBh, 2, 68, 13.1 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ /
MBh, 2, 70, 11.1 rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān /
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 230, 31.1 tato rathād avaplutya sūtaputro 'sicarmabhṛt /
MBh, 3, 255, 19.1 nakulas tvapabhīs tasmād rathāccarmāsipāṇimān /
MBh, 4, 5, 13.3 dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam /
MBh, 4, 5, 23.2 yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi /
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 5, 34, 27.2 pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā //
MBh, 5, 138, 16.2 purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam //
MBh, 5, 152, 6.2 vyāghracarmaparīvārā vṛtāśca dvīpicarmabhiḥ //
MBh, 5, 152, 6.2 vyāghracarmaparīvārā vṛtāśca dvīpicarmabhiḥ //
MBh, 5, 162, 20.2 rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi //
MBh, 5, 182, 11.1 tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra /
MBh, 6, 18, 17.1 pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ /
MBh, 6, 44, 32.1 dvīpicarmāvanaddhaiśca vyāghracarmaśayair api /
MBh, 6, 44, 32.1 dvīpicarmāvanaddhaiśca vyāghracarmaśayair api /
MBh, 6, 44, 33.2 vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ //
MBh, 6, 49, 30.1 tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat /
MBh, 6, 49, 34.2 vārayāṇaṃ śaraughāṃśca carmaṇā kṛtahastavat //
MBh, 6, 50, 25.1 carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha /
MBh, 6, 50, 54.1 kavacānyatha carmāṇi citrāṇyāstaraṇāni ca /
MBh, 6, 51, 31.1 dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ /
MBh, 6, 67, 28.2 saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha //
MBh, 6, 70, 27.1 pragṛhītamahākhaḍgau tau carmavaradhāriṇau /
MBh, 6, 78, 32.2 carmācchinad asiṃ cāsya khaṇḍayāmāsa saṃyuge /
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 83, 30.1 ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata /
MBh, 6, 91, 54.2 saṃcukoca mahārāja carmevāgnau samāhitam //
MBh, 6, 92, 49.2 carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām //
MBh, 6, 112, 19.1 ārṣabhe carmaṇī citre śatacandrapariṣkṛte /
MBh, 6, 114, 64.1 carmāthādatta gāṅgeyo jātarūpapariṣkṛtam /
MBh, 6, 114, 65.1 tasya tacchatadhā carma vyadhamad daṃśitātmanaḥ /
MBh, 7, 9, 60.1 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat /
MBh, 7, 13, 51.1 sa tenānekatāreṇa carmaṇā kṛtahastavat /
MBh, 7, 13, 52.2 carmanistriṃśayo rājannirviśeṣam adṛśyata //
MBh, 7, 13, 57.2 carma cādāya khaḍgaṃ ca nadan paryapatad rathāt //
MBh, 7, 13, 59.2 cichedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca //
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 13, 63.1 saṃpāteṣvabhipāteṣu nipāteṣvasicarmaṇoḥ /
MBh, 7, 13, 67.1 rukmapakṣāntare saktastasmiṃścarmaṇi bhāsvare /
MBh, 7, 13, 70.1 tataścarma ca khaḍgaṃ ca samutkṣipya mahābalaḥ /
MBh, 7, 19, 35.1 cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣvasicarmasu /
MBh, 7, 20, 33.2 carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām //
MBh, 7, 26, 24.1 sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ /
MBh, 7, 30, 24.1 sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk /
MBh, 7, 31, 63.1 dhṛṣṭadyumno 'pyasivaraṃ carma cādāya bhāsvaram /
MBh, 7, 35, 23.2 sāsicarmāṅkuśābhīśūn satomaraparaśvadhān //
MBh, 7, 43, 15.2 varmabhiścarmabhir hārair mukuṭaiśchatracāmaraiḥ //
MBh, 7, 46, 21.1 atha kosalarājastu virathaḥ khaḍgacarmadhṛt /
MBh, 7, 47, 34.2 khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam //
MBh, 7, 47, 37.2 rādheyo niśitair bāṇair vyadhamaccarma cottamam //
MBh, 7, 47, 38.1 vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 72, 11.1 asicarmāṇi cāpāni śirāṃsi kavacāni ca /
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 87, 15.1 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram /
MBh, 7, 87, 21.2 khaḍgapraharaṇe yuktāḥ saṃpāte cāsicarmaṇoḥ //
MBh, 7, 90, 30.1 bhrāmayitvā mahācarma cāmīkaravibhūṣitam /
MBh, 7, 91, 40.2 ārṣabhaṃ carma ca mahacchatacandram alaṃkṛtam /
MBh, 7, 114, 50.1 sa carmādatta kaunteyo jātarūpapariṣkṛtam /
MBh, 7, 117, 33.1 ārṣabhe carmaṇī citre pragṛhya vipule śubhe /
MBh, 7, 117, 37.1 asibhyāṃ carmaṇī śubhre vipule ca śarāvare /
MBh, 7, 123, 35.1 varmabhiścarmabhir hāraiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 131, 26.1 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat /
MBh, 7, 140, 35.1 tatastu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade /
MBh, 7, 142, 6.1 virathaḥ sahadevastu khaḍgaṃ carma samādade /
MBh, 7, 142, 35.3 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat //
MBh, 7, 150, 11.2 ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham //
MBh, 7, 151, 14.2 ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ //
MBh, 7, 164, 148.1 parivṛttaṃ nivṛttaṃ ca khaḍgaṃ carma ca dhārayan /
MBh, 7, 164, 149.2 khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ //
MBh, 8, 4, 23.2 asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ //
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 9, 27.1 śatacandracite gṛhya carmaṇī subhujau tu tau /
MBh, 8, 9, 29.1 kekayasya tataś carma dvidhā cicheda sātvataḥ /
MBh, 8, 9, 29.2 sātyakeś ca tathaivāsau carma cicheda pārthivaḥ //
MBh, 8, 9, 30.1 carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam /
MBh, 8, 12, 56.1 carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva /
MBh, 8, 16, 20.1 carmavarmāṇi saṃchindya nirvāpam iva dehinām /
MBh, 8, 17, 86.3 śatacandraṃ tataś carma sarvopakaraṇāni ca //
MBh, 8, 24, 48.1 īśānāyāprameyāya niyantre carmavāsase /
MBh, 8, 24, 73.2 grahanakṣatratārābhiś carma citraṃ nabhastalam //
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 8, 32, 64.2 atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt //
MBh, 8, 32, 65.2 varāhakarṇair daśabhir avidhyad asicarmaṇī //
MBh, 8, 33, 69.2 vidhvastacarmakavacaṃ praviddhāyudhakārmukam //
MBh, 8, 35, 31.2 tava sainyaṃ saṃcukoca carma vahnigataṃ yathā //
MBh, 8, 35, 33.1 rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ /
MBh, 8, 38, 9.2 carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau //
MBh, 8, 38, 19.1 śatacandraṃ tataś carma gautamaḥ pārṣatasya ha /
MBh, 8, 62, 23.1 tato hatāśvād avaruhya yānād ādāya carma ruciraṃ cāṣṭacandram /
MBh, 8, 62, 28.2 tasyeṣubhir vyadhamat karṇaputro mahāraṇe carma sahasratāram //
MBh, 9, 9, 16.1 sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca /
MBh, 9, 9, 17.2 nakulo 'pyagrasat tāṃ vai carmaṇā laghuvikramaḥ //
MBh, 9, 16, 28.2 sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram //
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 25, 27.1 śrutarvā viratho rājann ādade khaḍgacarmaṇī /
MBh, 9, 30, 49.1 vanam eva gamiṣyāmi vasāno mṛgacarmaṇī /
MBh, 9, 44, 84.1 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /
MBh, 9, 44, 88.2 nānāveṣadharāścaiva carmavāsasa eva ca //
MBh, 10, 6, 4.1 vasānaṃ carma vaiyāghraṃ mahārudhiravisravam /
MBh, 10, 7, 6.1 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam /
MBh, 10, 8, 49.1 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge /
MBh, 10, 8, 58.1 tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ /
MBh, 10, 8, 80.1 punaśca suvicitreṇa śatacandreṇa carmaṇā /
MBh, 11, 18, 17.1 śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān /
MBh, 12, 9, 5.2 kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ //
MBh, 12, 29, 35.2 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat //
MBh, 12, 29, 116.1 mahānadī carmarāśer utkledāt susruve yataḥ /
MBh, 12, 36, 21.2 kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt //
MBh, 12, 37, 22.1 takṣṇaś carmāvakartuśca puṃścalyā rajakasya ca /
MBh, 12, 37, 39.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 40, 13.1 vyāghracarmottare ślakṣṇe sarvatobhadra āsane /
MBh, 12, 79, 41.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 87, 14.2 carma snāyu tathā vetraṃ muñjabalbajadhanvanān //
MBh, 12, 99, 19.1 dvīpicarmāvanaddhaśca nāgadantakṛtatsaruḥ /
MBh, 12, 99, 31.1 asicarmaplavā sindhuḥ keśaśaivalaśādvalā /
MBh, 12, 101, 6.1 gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca /
MBh, 12, 101, 8.2 phalakānyatha carmāṇi pratikalpyānyanekaśaḥ /
MBh, 12, 111, 25.1 ya imān sakalāṃl lokāṃścarmavat pariveṣṭayet /
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 12, 244, 7.2 śmaśru loma ca keśāśca sirāḥ snāyu ca carma ca //
MBh, 12, 277, 35.2 āvikaṃ carma ca samaṃ yasya syānmukta eva saḥ //
MBh, 12, 283, 4.2 madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ //
MBh, 12, 292, 12.1 śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ /
MBh, 12, 292, 12.2 siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca //
MBh, 12, 316, 42.2 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
MBh, 13, 65, 38.1 payasā haviṣā dadhnā śakṛtāpyatha carmaṇā /
MBh, 13, 65, 41.2 tataścarmaṇvatī rājan gocarmabhyaḥ pravartitā //
MBh, 13, 69, 5.1 pragrahaiścarmapaṭṭaiśca taṃ baddhvā parvatopamam /
MBh, 13, 77, 19.1 sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam /
MBh, 13, 98, 14.3 pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke //
MBh, 13, 110, 28.1 ayutāni ca pañcāśad ṛkṣacarmaśatasya ca /
MBh, 13, 127, 18.1 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ /
MBh, 13, 127, 18.1 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ /
MBh, 13, 130, 12.1 cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ /
MBh, 13, 137, 18.2 vijeṣyāmyavaśān sarvān brāhmaṇāṃścarmavāsasaḥ //
MBh, 13, 141, 13.1 advitīyena muninā japatā carmavāsasā /
MBh, 14, 46, 10.1 carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet /
MBh, 14, 80, 11.2 mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā //
Manusmṛti
ManuS, 2, 41.1 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
ManuS, 2, 157.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
ManuS, 2, 174.1 yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ManuS, 5, 119.1 cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
ManuS, 6, 6.1 vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā /
ManuS, 6, 76.2 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
ManuS, 7, 132.1 pattraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca /
ManuS, 7, 192.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
ManuS, 8, 234.1 karṇau carma ca vālāṃś ca vastiṃ snāyuṃ ca rocanām /
ManuS, 8, 289.1 carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu /
ManuS, 11, 109.2 kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ //
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
Rāmāyaṇa
Rām, Ay, 13, 4.2 rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā //
Rām, Ay, 35, 13.2 rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat //
Rām, Ay, 91, 2.1 kim atra dhanuṣā kāryam asinā vā sacarmaṇā /
Rām, Ay, 93, 21.2 rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām //
Rām, Ār, 2, 6.1 vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam /
Rām, Ār, 21, 18.1 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān /
Rām, Ār, 21, 19.1 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam /
Rām, Ār, 41, 48.2 hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa //
Rām, Ki, 17, 33.1 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam /
Rām, Ki, 17, 35.1 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ /
Rām, Ki, 25, 25.1 dadhi carma ca vaiyāghraṃ vārāhī cāpy upānahau /
Rām, Su, 1, 22.2 ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn //
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 24, 23.1 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā /
Rām, Yu, 63, 47.1 tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam /
Rām, Yu, 64, 17.1 tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam /
Rām, Yu, 84, 21.1 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ /
Rām, Yu, 85, 22.2 rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ //
Rām, Yu, 85, 23.1 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha /
Rām, Yu, 85, 26.2 mahācarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 20.1 yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ /
Agnipurāṇa
AgniPur, 250, 5.2 kṣipet tūrṇamaye tūrṇaṃ puruṣe carmaveṣṭite //
AgniPur, 250, 10.2 tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍhaṃ //
Amarakośa
AKośa, 2, 227.2 aiṇeyam eṇyāścarmādyam eṇasyaiṇam ubhe triṣu //
AKośa, 2, 429.1 dhavitraṃ vyajanaṃ tadyadracitaṃ mṛgacarmaṇā /
AKośa, 2, 454.1 ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam /
AKośa, 2, 520.1 ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe /
AKośa, 2, 557.1 phalako 'strī phalaṃ carma saṃgrāho muṣṭirasya yaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 28.1 dvādaśāṅgulavistīrṇaṃ carmapaṭṭaṃ śiraḥsamam /
AHS, Sū., 25, 24.2 agrato 'karṇike mūle nibaddhamṛducarmaṇī //
AHS, Sū., 26, 33.2 kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ //
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Śār., 6, 20.1 kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām /
AHS, Śār., 6, 54.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
AHS, Nidānasthāna, 6, 34.2 gurubhiḥ stimitairaṅgairārdracarmāvanaddhavat //
AHS, Nidānasthāna, 14, 8.2 carmaikakuṣṭhakiṭibhasidhmālasavipādikāḥ //
AHS, Nidānasthāna, 14, 20.1 hasticarmakharasparśaṃ carmaikākhyaṃ mahāśrayam /
AHS, Nidānasthāna, 14, 20.1 hasticarmakharasparśaṃ carmaikākhyaṃ mahāśrayam /
AHS, Cikitsitasthāna, 4, 13.1 ṛkṣagodhākuraṅgaiṇacarmaśṛṅgakhurāṇi vā /
AHS, Cikitsitasthāna, 4, 39.1 catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm /
AHS, Cikitsitasthāna, 8, 18.2 mārjāracarma sarpiśca dhūpanaṃ hitam arśasām //
AHS, Cikitsitasthāna, 9, 53.1 kuryācca gophaṇābandhaṃ madhyacchidreṇa carmaṇā /
AHS, Cikitsitasthāna, 19, 78.2 carmaikakuṣṭhakiṭibhaṃ kuṣṭhaṃ śāmyatyalasakaṃ ca //
AHS, Cikitsitasthāna, 20, 10.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 3, 48.1 dvīpivyāghrāhisiṃharkṣacarmabhir ghṛtamiśritaiḥ /
AHS, Utt., 3, 56.1 gośṛṅgacarmavālāhinirmokaṃ vṛṣadaṃśaviṭ /
AHS, Utt., 5, 5.2 carmapittadvijanakhā varge 'smin sādhayed ghṛtam //
AHS, Utt., 6, 43.1 mūtrapittaśakṛdromanakhacarmabhirācaret /
AHS, Utt., 10, 22.1 carmoddālavad ucchrāyi dṛṣṭiprāptaṃ ca varjayet /
AHS, Utt., 18, 65.1 chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat /
AHS, Utt., 26, 23.2 carmaṇā goṣphaṇābandhaḥ kāryaścāsaṃgate vraṇe //
AHS, Utt., 27, 12.2 āñchanotpīḍanonnāmacarmasaṃkṣepabandhanaiḥ //
AHS, Utt., 33, 17.1 vimardanādiduṣṭena vāyunā carma meḍhrajam /
AHS, Utt., 33, 18.1 piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ /
AHS, Utt., 33, 19.1 durūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā /
AHS, Utt., 33, 19.2 vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet //
AHS, Utt., 34, 15.2 svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet //
AHS, Utt., 36, 78.2 māṃsaṃ sarudhiraṃ tasya carma vā tatra nikṣipet //
Bhallaṭaśataka
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
Bodhicaryāvatāra
BoCA, 5, 13.1 bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati /
BoCA, 5, 13.2 upānaṭcarmamātreṇa channā bhavati medinī //
BoCA, 5, 62.1 imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru /
BoCA, 8, 64.1 carmaṇyutpāṭite yasmād bhayamutpadyate mahat /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.1 kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ /
BKŚS, 3, 83.2 cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ //
BKŚS, 7, 26.1 khaḍgacarmadharo rakṣed apramattaḥ prabhuṃ bhavān /
BKŚS, 12, 14.1 tataś carmāsikeyūrahārādikarabhāsuraḥ /
BKŚS, 15, 87.1 athāṃsayoḥ samāsajya natayor asicarmaṇī /
BKŚS, 17, 140.1 udveṣṭite ca tat tasmin dṛṣṭaṃ veṣṭanacarmaṇi /
BKŚS, 18, 179.2 skandhāsaktajaraccarmasthagikāpacanālikān //
BKŚS, 18, 497.1 mayā tu pratyabhijñāya tasyaivājasya carma tat /
BKŚS, 18, 505.2 kuṭṭitaṃ tat tayoś carma jātaṃ tita:ujarjaram //
BKŚS, 18, 506.1 tato niṣkuṣitaś cāhaṃ kuṭṭitāc carmakañcukāt /
BKŚS, 20, 39.1 etāvanti kutaḥ santi dvīpicarmāṇi kānane /
Divyāvadāna
Divyāv, 1, 445.0 asmākamaparāntakeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma chāgacarma //
Divyāv, 1, 445.0 asmākamaparāntakeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma chāgacarma //
Divyāv, 1, 445.0 asmākamaparāntakeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma chāgacarma //
Divyāv, 1, 447.0 evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat //
Harivaṃśa
HV, 27, 20.2 aśīticarmaṇā yukto nāhukaḥ prathamaṃ vrajet //
Kirātārjunīya
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 9, 20.2 kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse //
Kir, 18, 32.1 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 44.1 sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām /
KumSaṃ, 7, 37.1 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
Kāmasūtra
KāSū, 4, 1, 26.1 mṛdvidalakāṣṭhacarmalohabhāṇḍānāṃ ca kāle samarghagrahaṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 508.1 carmasasyāsavadyūte paṇyamūlye ca sarvadā /
Kāvyālaṃkāra
KāvyAl, 4, 46.1 sacetaso vanebhasya carmaṇā nirmitasya ca /
Kūrmapurāṇa
KūPur, 1, 24, 52.2 śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa //
KūPur, 1, 24, 53.1 paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram /
KūPur, 1, 31, 19.2 asthicarmapinaddhāṅgaṃ niḥśvasantaṃ muhurmuhuḥ //
KūPur, 2, 5, 9.1 vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
KūPur, 2, 31, 34.1 śārdūlacarmavasanaṃ divyamālāsamanvitam /
KūPur, 2, 32, 36.3 gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm //
KūPur, 2, 33, 5.2 cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam //
Liṅgapurāṇa
LiPur, 1, 21, 61.1 himaghnāya ca tīkṣṇāya ārdracarmadharāya ca /
LiPur, 1, 33, 17.1 meghavāhanakṛṣṇāya gajacarmanivāsine /
LiPur, 1, 33, 18.2 mṛgapativaracarmavāsase ca prathitayaśase namo 'stu śaṅkarāya //
LiPur, 1, 65, 72.1 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ /
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
LiPur, 1, 72, 67.2 mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya //
LiPur, 1, 76, 30.2 siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum //
LiPur, 1, 89, 56.2 carmaṇāṃ vidalānāṃ ca vetrāṇāṃ vastravanmatam //
LiPur, 1, 98, 53.1 vyāghracarmadharo vyālī mahābhūto mahānidhiḥ /
LiPur, 1, 98, 165.2 varādabhayahastaṃ ca dvīpicarmottarīyakam //
LiPur, 1, 104, 12.2 kapāladaṇḍapāśāsicarmāṅkuśadharāya ca //
LiPur, 2, 26, 15.2 aṣṭādaśabhujaṃ devaṃ gajacarmottarīyakam //
LiPur, 2, 50, 25.2 nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam //
Matsyapurāṇa
MPur, 47, 260.1 cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ /
MPur, 94, 4.2 khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ //
MPur, 148, 91.1 dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau /
MPur, 150, 123.1 carma codayakhaṇḍendudaśakena vibhūṣitam /
MPur, 153, 18.1 piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ /
MPur, 153, 50.2 tataḥ patata evāsya carma cotkṛtya bhairavam //
MPur, 153, 52.2 dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam //
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 154, 231.2 śravastarasasiṃhendracarmalambottarīyakam //
MPur, 154, 388.2 vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam //
MPur, 154, 476.1 eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī /
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
MPur, 154, 533.1 kauśeyacarmavasanā nagnāścānye virūpiṇaḥ /
MPur, 173, 3.1 kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam /
Nāradasmṛti
NāSmṛ, 2, 1, 59.1 nīlīkauśeyacarmāsthikutapaikaśaphā mṛdaḥ /
NāSmṛ, 2, 1, 93.2 āyudhānāṃ ca sarveṣāṃ carmaṇas tāmralohayoḥ //
NāSmṛ, 2, 14, 13.1 mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat /
NāSmṛ, 2, 19, 29.2 veṇuvaiṇavabhāṇḍānāṃ vetrasnāyvasthicarmaṇām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 6.0 ādhāro 'py alābucarmavastrādir atra prasiddhaḥ //
PABh zu PāśupSūtra, 1, 9, 112.1 lomaśena kurūpeṇa durgandhena kucarmaṇā /
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
Suśrutasaṃhitā
Su, Sū., 1, 31.1 tatra sthāvarebhyas tvakpattrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 13, 16.1 tāsāṃ grahaṇamārdracarmaṇā anyair vā prayogair gṛhṇīyāt //
Su, Sū., 18, 11.1 tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Nid., 13, 49.1 tadā vātopasṛṣṭaṃ tu carma pratinivartate /
Su, Nid., 13, 52.1 hastābhighātādathavā carmaṇyudvartite balāt /
Su, Nid., 13, 53.1 yasyāvapāṭyate carma tāṃ vidyādavapāṭikām /
Su, Nid., 13, 53.2 vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim //
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Śār., 4, 55.1 ārdracarmāvanaddhaṃ vā yo gātram abhimanyate /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Cik., 2, 35.2 carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet //
Su, Cik., 4, 17.2 biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā //
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 20, 40.2 tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim //
Su, Cik., 20, 41.1 praviṣṭe ca maṇau carma svedayedupanāhanaiḥ /
Su, Cik., 20, 61.2 kārayedgophaṇābandhaṃ madhyacchidreṇa carmaṇā //
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 35, 14.2 bastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam //
Su, Cik., 35, 16.2 baddhvā lohena taptena carmasrotasi nirdahet //
Su, Cik., 37, 108.1 tasyālābhe dṛteḥ pādo mṛducarma tato 'pi vā /
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 5, 24.1 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet /
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Utt., 15, 18.1 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam /
Su, Utt., 16, 3.2 tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva //
Su, Utt., 33, 6.1 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃ tathā /
Su, Utt., 39, 262.1 ajāvyoścarmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā /
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam /
Su, Utt., 51, 39.1 kolamajjāṃ tālamūlamṛṣyacarmamasīm api /
Su, Utt., 60, 38.2 ajarkṣacarmaromāṇi śalyakolūkayostathā //
Tantrākhyāyikā
TAkhy, 1, 21.1 paruṣatvācca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān //
TAkhy, 2, 212.2 upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Varāhapurāṇa
VarPur, 27, 17.3 tataḥ prabhṛti rudro'pi gajacarmapaṭo 'bhavat //
VarPur, 27, 18.1 gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ /
Viṣṇupurāṇa
ViPur, 1, 22, 72.2 vidyāmayaṃ tu tajjñānam avidyācarmasaṃsthitam //
ViPur, 3, 9, 20.1 carmakāśakuśaiḥ kuryātparidhānottarīyake /
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
Viṣṇusmṛti
ViSmṛ, 6, 16.1 kiṇvakārpāsasūtracarmāyudheṣṭakāṅgārāṇām akṣayā //
ViSmṛ, 27, 20.1 mārgavaiyāghrabāstāni carmāṇi //
ViSmṛ, 27, 28.1 yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ViSmṛ, 51, 8.1 takṣakānnaṃ carmakartuś ca //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 94, 8.1 carmacīravāsāḥ syāt //
ViSmṛ, 96, 45.1 carmāvanaddham //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 182.2 śākarajjumūlaphalavāsovidalacarmaṇām //
YāSmṛ, 1, 280.2 carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ //
YāSmṛ, 2, 246.1 mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām /
YāSmṛ, 3, 37.2 mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 401.2 tvak carma valkalaṃ proktaṃ viṭapaḥ śikharaṃ śiraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 31.1 tvakcarmamāṃsarudhiramedomajjāsthidhātavaḥ /
BhāgPur, 3, 6, 16.1 nirbhinnāny asya carmāṇi lokapālo 'nilo 'viśat /
BhāgPur, 3, 31, 3.2 nakhalomāsthicarmāṇi liṅgacchidrodbhavas tribhiḥ //
BhāgPur, 4, 4, 6.2 mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat //
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 10, 4, 10.2 dhanuḥśūleṣucarmāsiśaṅkhacakragadādharā //
BhāgPur, 11, 21, 12.1 dhānyadārvasthitantūnāṃ rasataijasacarmaṇām /
Bhāratamañjarī
BhāMañj, 7, 205.1 sa dīptaṃ khaḍgamādāya carma cānekatārakam /
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
BhāMañj, 13, 147.1 prayāto rantidevaśca yajñeṣu paśucarmabhiḥ /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
BhāMañj, 13, 835.2 jantavaḥ saṃtatimayāḥ klinnacarmalavā iva //
BhāMañj, 13, 1113.2 na yāsi yāvatsaṃkocaṃ jarayā taptacarmavat //
Devīkālottarāgama
DevīĀgama, 1, 54.1 ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 13, 5.2 khaḍgamādāya carmātha astraśāstrādikaṃ hare //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 97, 1.3 sauvarṇarājatābjānāṃ śaṅkharajjvādicarmaṇām //
GarPur, 1, 100, 6.1 carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā /
GarPur, 1, 106, 24.1 vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam /
GarPur, 1, 164, 8.2 carmaikakuṣṭhaṃ kiṭimaṃ sidhmālasavipādikāḥ //
GarPur, 1, 164, 19.2 hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate //
GarPur, 1, 164, 19.2 hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate //
GarPur, 1, 166, 11.2 māṃsamedogatagranthiṃ carmādāv upakarkaśam //
Hitopadeśa
Hitop, 1, 136.2 upānadgūḍhapādasya nanu carmāvṛteva bhūḥ //
Hitop, 3, 9.2 dvīpicarmaparicchanno vāgdoṣād gardabho hataḥ //
Hitop, 3, 10.5 tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyakasamīpe sasyakṣetre vimuktaḥ /
Hitop, 3, 83.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Hitop, 4, 87.2 varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti //
Kathāsaritsāgara
KSS, 2, 4, 109.1 carmāvaśeṣe tatrāntaḥ pariśrāntaḥ praviśya saḥ /
KSS, 2, 4, 111.1 tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat /
KSS, 2, 4, 112.1 tenāpahṛtya gaṅgāyām akṣepi gajacarma tat /
KSS, 2, 4, 113.1 tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā /
KSS, 2, 4, 114.1 tatra cañcvā vidāryaitad gajacarma vilokya ca /
KSS, 2, 4, 115.1 tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ /
Narmamālā
KṣNarm, 3, 44.2 karoti carmaliṅgena raṇḍā kaṇḍūvikhaṇḍanam //
KṣNarm, 3, 69.1 śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.2 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 216.0 kārṣṇādīni carmāṇi uttarīyāṇi //
Rasaratnasamuccaya
RRS, 7, 13.1 kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā /
Rasaratnākara
RRĀ, V.kh., 19, 61.2 tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /
RRĀ, V.kh., 19, 63.2 tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //
RRĀ, V.kh., 19, 112.1 kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet /
RRĀ, V.kh., 19, 114.3 kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet //
Rasendracūḍāmaṇi
RCūM, 3, 19.1 kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /
Rasendrasārasaṃgraha
RSS, 1, 187.3 puṇḍarīkaṃ ca carmākhyaṃ visphoṭaṃ maṇḍalaṃ tathā //
Rasārṇava
RArṇ, 2, 65.2 vyāghracarmadharaṃ nāgopavītaṃ vṛṣabhadhvajam //
RArṇ, 6, 51.2 chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau //
Rājanighaṇṭu
RājNigh, Prabh, 141.2 carmarogāpahaś caiva viśeṣād raktadoṣajit //
RājNigh, Kṣīrādivarga, 115.2 kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut //
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.2 rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ //
Skandapurāṇa
SkPur, 9, 5.1 namaścakradharāyaiva vyāghracarmadharāya ca /
Tantrāloka
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
Ānandakanda
ĀK, 1, 2, 106.2 dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param //
ĀK, 1, 2, 164.2 divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ //
ĀK, 1, 3, 78.2 guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra //
ĀK, 1, 19, 132.1 tuṣāraśītalataraiścarmavastrābhipūritaiḥ /
ĀK, 2, 5, 11.2 chāgaraktapraliptena carmaṇā tatpraveṣṭayet //
ĀK, 2, 5, 12.1 chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
Dhanurveda
DhanV, 1, 50.1 tatkāle hatagokarṇacarma vā chāgalasya vā /
DhanV, 1, 57.1 ārāmukhenaiva carma kṣurapreṇa ca kārmukam /
DhanV, 1, 146.1 ayaścarmaghaṭaścaiva mṛtpiṇḍaśca catuṣṭayam /
DhanV, 1, 148.1 caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ /
DhanV, 1, 150.1 ayastu kākatuṇḍena carma cārāmukhena hi /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 40.1 gṛhītvā carmakhaḍge ca tiṣṭha tiṣṭheti cābravīt /
GokPurS, 12, 43.1 nirasya carmakhaḍgaṃ ca pratijajñe tadā ca saḥ /
Haribhaktivilāsa
HBhVil, 4, 73.1 ūrṇāpaṭṭāṃśukakṣaumadukūlāvikacarmaṇām /
HBhVil, 4, 82.1 cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
HBhVil, 4, 85.2 vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam /
HBhVil, 5, 23.2 kṛṣṇājinaṃ vyāghracarma kauśeyaṃ vetranirmitam /
Janmamaraṇavicāra
JanMVic, 1, 97.3 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 2.0 vapādeśasya carmaṇaḥ prakṛtya vapābhāvāt //
KauśSDār, 5, 8, 35, 10.0 na ca kartavyaṃ carmāvacchedanaṃ prayogadarśanāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 17.0 punaḥ kiṃviśiṣṭaḥ balijit balīn jayatīti baliścarma jarākṛtam //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 29.1 muñjopaskaraśūrpāṇāṃ śaṇasya phalacarmaṇām /
ParDhSmṛti, 8, 16.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
ParDhSmṛti, 11, 41.2 asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ //
ParDhSmṛti, 12, 50.2 etad gocarmadānena mucyate sarvakilbiṣaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 9.2, 1.0 kaṭatrāṇi kaṣāyitacarmakhaṇḍāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 67.2 viṇmūtracarmāsthitiropadhānāḥ kukṣau yuvatyā na vasanti bhūyaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 35.2 vyāghracarmāmbaradharā vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 14, 37.2 citradaṇḍodyatakarā vyāghracarmopasevitā //
SkPur (Rkh), Revākhaṇḍa, 16, 1.3 gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam //
SkPur (Rkh), Revākhaṇḍa, 34, 13.1 śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 27.1 vyāghracarmaparīdhāno mekhalāhārabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 12.2 asthicarmāvaśeṣo 'sau yāvattiṣṭhati bhārata //
SkPur (Rkh), Revākhaṇḍa, 45, 20.2 asthicarmāvaśeṣastu dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 48, 88.2 vyāghracarmottarīyaśca nāgayajñopavītakaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 3.2 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 60.2 uttīrya syandanācchīghraṃ gṛhītvā khaḍgacarmaṇī //
SkPur (Rkh), Revākhaṇḍa, 125, 26.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 35.1 asthicarmāvaśeṣāṅgāḥ kapāloddhṛtapāṇayaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.1 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //