Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 5, 2, 4, 13.0 yo rājā carṣaṇīnām ity ekādaśa //
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
Aitareyabrāhmaṇa
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
Atharvaprāyaścittāni
AVPr, 4, 1, 42.0 vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyaṃ bṛhaspatiṃ vareṇyaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 1, 4.1 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
AVP, 1, 77, 1.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVP, 4, 19, 5.0 vār ugram arasaṃ viṣam agniś ca viśvacarṣaṇiḥ //
AVP, 4, 32, 4.2 viśvacarṣaṇiḥ sahuriḥ sahīyāṁ asmāsv ojaḥ pṛtanāsu dhehi //
AVP, 4, 39, 2.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasya grāvāṇaḥ pravadanti nṛmṇe /
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 4.1 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
AVŚ, 7, 84, 2.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVŚ, 7, 110, 2.2 pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham //
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 11.2 mitrasya carṣaṇīdhṛtaḥ /
Gopathabrāhmaṇa
GB, 2, 4, 15, 4.0 carṣaṇīdhṛtaṃ maghavānam ukthyam ity ukthamukham //
Kāṭhakasaṃhitā
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 18, 1.1 omāsaś carṣaṇīdhṛto viśve devāsā āgata /
MS, 1, 3, 25, 1.1 mahaṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
MS, 1, 5, 4, 6.1 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
MS, 1, 5, 11, 12.0 mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhate //
MS, 2, 7, 6, 35.0 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi //
MS, 2, 10, 4, 4.1 āśuḥ śiśāno vṛṣabho na yudhmo ghanāghanaḥ kṣobhanaś carṣaṇīnām /
MS, 3, 1, 8, 31.0 mitrasya carṣaṇīdhṛtā iti //
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 4.0 yo rājā carṣaṇīnām iti //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 4.3 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇiḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 1.2 tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
Vaitānasūtra
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 8, 1, 12.1 rāji yo rājā carṣaṇīnām iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 33.1 omāsaś carṣaṇīdhṛto viśve devāsa āgata /
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
VSM, 11, 62.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 45.1 mitrasya carṣaṇīdhṛta ity āgāmam //
VārŚS, 3, 2, 8, 8.1 ā carṣaṇiprā iti ṣaḍarcaṃ yājyānuvākyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 10.1 atha mitrasya carṣaṇīdhṛta iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 2, 4, 14.0 sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ //
Ṛgveda
ṚV, 1, 3, 7.1 omāsaś carṣaṇīdhṛto viśve devāsa ā gata /
ṚV, 1, 7, 9.1 ya ekaś carṣaṇīnāṃ vasūnām irajyati /
ṚV, 1, 17, 2.2 dhartārā carṣaṇīnām //
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 55, 1.2 bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ //
ṚV, 1, 84, 20.2 viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā //
ṚV, 1, 86, 5.1 asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi /
ṚV, 1, 86, 6.2 avobhiś carṣaṇīnām //
ṚV, 1, 109, 6.1 pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca /
ṚV, 1, 127, 2.2 parijmānam iva dyāṃ hotāraṃ carṣaṇīnām /
ṚV, 1, 176, 2.1 tasminn ā veśayā giro ya ekaś carṣaṇīnām /
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 184, 4.2 anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti //
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 3, 6, 5.2 tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām //
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 3, 37, 4.2 indrasya carṣaṇīdhṛtaḥ //
ṚV, 3, 43, 2.1 ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām /
ṚV, 3, 51, 1.1 carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata /
ṚV, 3, 59, 6.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
ṚV, 3, 62, 6.1 vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyam /
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 7, 4.1 āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi /
ṚV, 4, 8, 8.1 sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām /
ṚV, 4, 17, 20.1 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā /
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 31, 4.2 niyudbhiś carṣaṇīnām //
ṚV, 4, 37, 8.2 sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye //
ṚV, 5, 23, 1.2 viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat //
ṚV, 5, 35, 1.2 asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram //
ṚV, 5, 39, 4.1 maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām /
ṚV, 5, 67, 2.2 dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā //
ṚV, 5, 86, 2.2 yā pañca carṣaṇīr abhīndrāgnī tā havāmahe //
ṚV, 6, 1, 8.1 viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām /
ṚV, 6, 2, 2.1 tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate /
ṚV, 6, 18, 1.2 aṣāᄆham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām //
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 30, 5.2 rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 31, 5.2 yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ //
ṚV, 6, 33, 2.1 tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau /
ṚV, 6, 39, 4.2 ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ //
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 72, 5.2 yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā //
ṚV, 7, 15, 2.1 yaḥ pañca carṣaṇīr abhi niṣasāda dame dame /
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 31, 10.2 viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ //
ṚV, 7, 94, 7.1 indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā /
ṚV, 8, 2, 33.1 yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca /
ṚV, 8, 16, 1.1 pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ /
ṚV, 8, 16, 6.1 tam ic cyautnair āryanti taṃ kṛtebhiś carṣaṇayaḥ /
ṚV, 8, 16, 9.1 tam arkebhis taṃ sāmabhis taṃ gāyatraiś carṣaṇayaḥ /
ṚV, 8, 23, 7.1 agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām /
ṚV, 8, 60, 17.2 agniṃ hitaprayasaḥ śaśvatīṣv ā hotāraṃ carṣaṇīnām //
ṚV, 8, 64, 4.1 ehi prehi kṣayo divy āghoṣañcarṣaṇīnām /
ṚV, 8, 68, 4.2 evaiś ca carṣaṇīnām ūtī huve rathānām //
ṚV, 8, 70, 1.1 yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ /
ṚV, 8, 90, 5.2 tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā //
ṚV, 8, 92, 1.2 viśvāsāhaṃ śatakratum maṃhiṣṭhaṃ carṣaṇīnām //
ṚV, 8, 93, 16.1 śrutaṃ vo vṛtrahantamam pra śardhaṃ carṣaṇīnām /
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 18.1 tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha /
ṚV, 8, 96, 20.1 sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema /
ṚV, 9, 24, 4.1 tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe /
ṚV, 9, 101, 9.2 yaḥ pañca carṣaṇīr abhi rayiṃ yena vanāmahai //
ṚV, 10, 9, 5.1 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
ṚV, 10, 89, 1.2 ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā //
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 103, 1.1 āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām /
ṚV, 10, 126, 6.2 ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ //
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 180, 3.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
Mahābhārata
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 96.0 mitrasya carṣaṇīdhṛta ity upatiṣṭhate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 11.0 indrāgnī avasā pra carṣaṇibhya ity aindrāgnasya //