Occurrences

Gautamadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Gītagovinda
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Gautamadharmasūtra
GautDhS, 1, 8, 2.1 tayoś caturvidhasya manuṣyajātasyāntaḥsaṃjñānāṃ calanapatanasarpaṇānām āyattaṃ jīvanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 87.0 nigaraṇacalanārthebhyaś ca //
Aṣṭādhyāyī, 3, 2, 148.0 calanaśabdārthād akarmakād yuc //
Mahābhārata
MBh, 3, 34, 54.2 svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate //
MBh, 12, 101, 24.2 mokṣe prayāṇe calane pānabhojanakālayoḥ //
Rāmāyaṇa
Rām, Ay, 108, 9.2 calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ //
Rām, Ār, 62, 9.2 asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava //
Kirātārjunīya
Kir, 12, 28.1 calane 'vaniś calati tasya karaṇaniyame sadiṅmukham /
Kūrmapurāṇa
KūPur, 2, 37, 11.2 udārahaṃsacalanaṃ vilāsi sumanoharam //
Nāṭyaśāstra
NāṭŚ, 2, 60.2 avṛṣṭiruktā calane valane mṛtyuto bhayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 7.0 nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam //
Suśrutasaṃhitā
Su, Cik., 3, 49.1 yathā na calanaṃ tasya bhagnasya kriyate tathā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
Bhāratamañjarī
BhāMañj, 1, 1215.1 kvacidbālānilāloladugūlacalanākulam /
Gītagovinda
GītGov, 11, 46.1 taraladṛgañcalacalanamanoharavadanajanitaratirāgam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 22.1, 2.0 prāṇamedhākāmaḥ ityuttare vā satyo calanaṃ gṛhyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 26.0 udvegaḥ calanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 41.2 evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 42.0 taccalanaṃ dvitīye vā tṛtīye vā bhavati //
Rasamañjarī
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 73.0 yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
Tantrāloka
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva yā /
TĀ, 4, 184.1 kiṃciccalanametāvad ananyasphuraṇaṃ hi yat /
TĀ, 17, 34.1 svabandhasthānacalanāt svatantrasthānalābhataḥ /
TĀ, 19, 18.1 dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
Āryāsaptaśatī
Āsapt, 2, 127.1 udgamanopaniveśanaśayanaparāvṛttivalanacalaneṣu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 8.1 sraṃsaḥ kiṃcitsvasthānacalanam bhraṃśastu dūragatiḥ //
Janmamaraṇavicāra
JanMVic, 1, 60.1 ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ /
Kokilasaṃdeśa
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
Mugdhāvabodhinī
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 40.2 tataḥ svadharmacalanānnarake gamanaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 159, 47.2 jāyate sarvavarṇānāṃ svadharmacalanān nṛpa //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 71.1 calanātmakaṃ karma /