Occurrences

Mahābhārata
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Mahābhārata
MBh, 1, 213, 52.7 raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām /
Amaruśataka
AmaruŚ, 1, 49.1 pītastuṣārakiraṇo madhunaiva sārdham antaḥ praviśya caṣake pratibimbavartī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 110.1 mātā tu gaṅgadattāyā gṛhītacaṣakāvadat /
Kirātārjunīya
Kir, 9, 56.2 ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ //
Kir, 9, 57.2 phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ //
Kir, 9, 59.1 vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm /
Kāmasūtra
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
Bhāratamañjarī
BhāMañj, 9, 13.2 udyāna iva kālasya kapālacaṣakākule //
Kathāsaritsāgara
KSS, 4, 1, 10.1 samadhusphaṭikānekacaṣakā tasya pānabhūḥ /
Rasaratnasamuccaya
RRS, 5, 234.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /
RRS, 7, 18.0 kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca //
RRS, 7, 20.1 caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /
RRS, 9, 50.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
Rasendracūḍāmaṇi
RCūM, 3, 12.1 kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /
RCūM, 3, 23.1 caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā /
RCūM, 5, 45.2 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam //
RCūM, 14, 225.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //
Tantrasāra
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
Tantrāloka
TĀ, 6, 64.2 niḥśvasaṃścātra caṣakaḥ sapañcāṃśe 'ṅgule 'ṅgule //
TĀ, 6, 130.1 ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā /
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
Vetālapañcaviṃśatikā
VetPV, Intro, 44.2 ākrīḍam iva kālasya kapālacaṣakākulam //
Ānandakanda
ĀK, 1, 21, 89.1 kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
ĀK, 1, 26, 45.2 caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam //
ĀK, 1, 26, 238.1 kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca /
ĀK, 1, 26, 239.1 caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā /
Rasakāmadhenu
RKDh, 1, 1, 100.3 caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /
RKDh, 1, 1, 102.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
RKDh, 1, 1, 148.8 balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 18, 1.0 caṣakaṃ pānapātraṃ vāṭī glās iti prasiddham //
RRSBoṬ zu RRS, 9, 50.2, 1.0 pālikāyantramāha caṣakamiti //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 3.0 caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 50.2, 1.0 pālikāyantramāha caṣakamiti //
RRSṬīkā zu RRS, 9, 50.2, 2.0 caṣakaṃ darvīsamānaṃ pātram //
Rasataraṅgiṇī
RTar, 4, 18.2 balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //
RTar, 4, 39.1 caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /
RTar, 4, 53.1 caṣakopamam atyacchaṃ sudṛḍhaṃ picchilopamam /