Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 1, 21.0 yat paraṃ bhavati tasya caturaṅgulaṃ caṣālāya pracchedayati //
BaudhŚS, 4, 4, 12.0 yūpa eṣa prakṣālitaḥ prapannaḥ sampannacaṣālaḥ prāg avaṭād upaśete //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 4, 32.1 sa yatrāgniṣṭhām aśrim āhavanīyena sampādayati tad dhruvasya caṣālaṃ prekṣayati tad viṣṇoḥ paramaṃ padam sadā paśyanti sūrayaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 10.0 agrataś caṣālaṃ pṛthamātram aṣṭāśriṃ madhye saṃnatam //
BhārŚS, 7, 2, 11.1 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātirecayati /
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 28.0 agrāc caṣālaṃ pṛthamātram aṣṭāśri madhyasaṃgṛhītam //
KātyŚS, 6, 2, 14.0 agram uttareṇa caṣālam //
KātyŚS, 6, 3, 3.0 caṣālam ubhayataḥ //
KātyŚS, 6, 3, 13.0 tad viṣṇor iti caṣālam īkṣamāṇam //
Kāṭhakasaṃhitā
KS, 14, 8, 17.0 gaudhūmaṃ caṣālaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 11, 8, 10.0 gaudhūmaṃ caṣālam //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
Taittirīyasaṃhitā
TS, 6, 3, 4, 2.4 supippalābhyas tvauṣadhībhya iti caṣālam prati //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 9.1 yūpasya yad ūrdhvaṃ caṣālāt teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti /
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 2, 10.0 atirikte caṣālam saṃdhāyātiriktaṃ prakāśayati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 6.0 caṣālam unmucya tenaiva mantreṇa yūpāgram anakti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 17.0 agrasya caṣālaṃ pṛthamātram aṣṭāśri madhye saṃgṛhītam //
VārŚS, 1, 6, 3, 8.2 sarvaṃ sahacaṣālam anakti indrasya caṣālam asīti //
VārŚS, 1, 6, 3, 8.2 sarvaṃ sahacaṣālam anakti indrasya caṣālam asīti //
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
VārŚS, 3, 1, 1, 8.0 godhūmapiṣṭānāṃ caṣālaṃ samaṃ yūpāgreṇa //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 4.0 agrāc caṣālaṃ pṛthamātram aṣṭāśri madhye saṃnatam //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
ĀpŚS, 19, 16, 15.2 yad voparād ubhe śākhe aṣṭāśrī sacaṣāle syātām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 17.0 acaṣālaḥ //
ĀśvŚS, 9, 7, 18.0 kalāpī caṣālaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 12.1 atha caṣālamubhayataḥ pratyajya pratimuñcati /
ŚBM, 3, 7, 1, 18.1 atha caṣālam udīkṣate /
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 5, 2, 1, 6.1 gaudhūmaṃ caṣālam bhavati /
Ṛgveda
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
Mahābhārata
MBh, 3, 121, 5.2 saptaikaikasya yūpasya caṣālāś copari sthitāḥ //
MBh, 12, 29, 68.1 caṣālo yasya sauvarṇastasmin yūpe hiraṇmaye /
Amarakośa
AKośa, 2, 424.1 caṣālo yūpakaṭakaḥ kumbā sugahanā vṛtiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 19.2 caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 16.0 caturaśro godhūmacaṣālo bailvo yūpaḥ saptadaśāratniḥ //