Occurrences

Aṣṭādhyāyī
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Sūryaśatakaṭīkā
Śukasaptati
Caurapañcaśikā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 23.0 na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu //
Amarakośa
AKośa, 1, 193.2 astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam //
Amaruśataka
AmaruŚ, 1, 83.1 ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
AmaruŚ, 1, 101.1 caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 213.1 bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila /
Kumārasaṃbhava
KumSaṃ, 8, 25.2 ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ //
Kāmasūtra
KāSū, 1, 3, 20.1 naraḥ kalāsu kuśalo vācālaścāṭukārakaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.2 karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate //
Liṅgapurāṇa
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
Matsyapurāṇa
MPur, 154, 40.2 cāṭuyuktamatho karma hyamarā bahu bhāṣata //
MPur, 155, 15.1 anekaiścāṭubhirdevī devena pratibodhitā /
Meghadūta
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Sūryaśataka
SūryaŚ, 1, 12.2 cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 68.1 atīva vrīḍitā bālā kurvatā cāṭu tena sā /
ViPur, 3, 18, 69.3 yena śvayonim āpanno mama cāṭukaro bhavān //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
Śatakatraya
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
Abhidhānacintāmaṇi
AbhCint, 2, 178.1 caṭu cāṭu priyaprāyaṃ priyasatyaṃ tu sūnṛtam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 46.2 palāyante na śaktās te sevante kṛtacāṭavaḥ //
Bhāratamañjarī
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
Gītagovinda
GītGov, 2, 21.1 prathamasamāgamalajjitayā paṭucāṭuśataiḥ anukūlam /
GītGov, 11, 2.1 viracitacāṭuvacanaracanam caraṇe racitapraṇipātam /
Hitopadeśa
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Kathāsaritsāgara
KSS, 1, 1, 26.1 tatastaccāṭubuddhyaiva tatprabhāvanibandhanām /
Narmamālā
KṣNarm, 3, 96.2 babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ //
Rasaratnasamuccaya
RRS, 5, 180.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //
Rasaratnākara
RRĀ, Ras.kh., 8, 3.1 pālāśacāṭunā grāhyaṃ kṣipedalābupātrake /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 27.0 cāṭūtkaiścāṭukāṅkṣibhiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 27.0 cāṭūtkaiścāṭukāṅkṣibhiḥ //
Śukasaptati
Śusa, 1, 11.6 sāpi cāṭūktibhirlakṣmīṃ prasādayāmāsa /
Caurapañcaśikā
CauP, 1, 21.1 adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 180.2, 1.0 lohacāṭunā lohadarvyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 170, 20.1 cāṭutaskaradurvṛttān hanyānnastyasya pātakam /
Yogaratnākara
YRā, Dh., 108.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //