Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 5, 18, 9.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVP, 10, 1, 12.1 pari prāgād devo agnī rakṣohāmīvacātanaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 2.2 sīsaṃ ma indraḥ prāyacchat tad aṅga yātucātanam //
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 3, 7, 5.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 6, 91, 3.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 8, 2, 28.2 atho amīvacātanaḥ pūtudrur nāma bheṣajam //
AVŚ, 8, 6, 3.2 kṛṇomy asyai bheṣajaṃ bajaṃ durṇāmacātanam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 6.2 vipraḥ sa ucyate kavī rakṣohāmīvacātanaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 80.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
Vārāhagṛhyasūtra
VārGS, 5, 28.2 imā āpaḥ prabharāmy ayakṣmā yakṣmacātanīḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
Ṛgveda
ṚV, 1, 12, 7.2 devam amīvacātanam //
ṚV, 3, 3, 6.2 rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ //
ṚV, 7, 8, 6.2 śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā //
ṚV, 10, 97, 6.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
ṚV, 10, 137, 6.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //