Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Rasamañjarī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 4, 1.1 prakṛtiviśiṣṭaṃ cāturvarṇyaṃ saṃskāraviśeṣācca //
Arthaśāstra
ArthaŚ, 1, 6, 7.1 lobhād ailaścāturvarṇyam atyāhārayamāṇaḥ sauvīraścājabinduḥ /
ArthaŚ, 2, 4, 6.1 pravīre vāstuni rājaniveśaś cāturvarṇyasamājīve //
ArthaŚ, 14, 1, 1.1 cāturvarṇyarakṣārtham aupaniṣadikam adharmiṣṭheṣu prayuñjīta //
Mahābhārata
MBh, 1, 1, 63.23 cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ /
MBh, 1, 45, 7.1 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata /
MBh, 1, 62, 5.2 ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān //
MBh, 1, 124, 15.1 brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam /
MBh, 1, 199, 46.10 cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam /
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 11, 70.2 apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe /
MBh, 2, 17, 17.1 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ /
MBh, 2, 19, 13.1 tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam /
MBh, 3, 61, 41.2 bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā //
MBh, 3, 148, 21.2 kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ //
MBh, 3, 177, 18.2 cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha /
MBh, 4, 45, 4.1 cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ /
MBh, 5, 29, 20.1 cāturvarṇyasya prathamaṃ vibhāgam avekṣya tvaṃ saṃjaya svaṃ ca karma /
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 71, 29.2 vṛddhabālān upādāya cāturvarṇyasamāgame //
MBh, 5, 130, 13.1 daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati /
MBh, 6, 13, 7.2 sampūjyate mahārāja cāturvarṇyena nityadā //
MBh, 6, BhaGī 4, 13.1 cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ /
MBh, 8, 23, 33.1 athānyonyasya saṃyogāc cāturvarṇyasya bhārata /
MBh, 12, 15, 35.1 cāturvarṇyāpramohāya sunītanayanāya ca /
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 38, 1.3 rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān //
MBh, 12, 38, 20.1 tatastaṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā /
MBh, 12, 38, 23.2 cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam //
MBh, 12, 45, 4.2 cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat //
MBh, 12, 46, 22.2 cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate //
MBh, 12, 50, 31.1 ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata /
MBh, 12, 50, 33.1 cāturvarṇyena yaścaiko dharmo na sma virudhyate /
MBh, 12, 54, 9.2 kṛtsnān hi vividhān dharmāṃścāturvarṇyasya vettyayam //
MBh, 12, 56, 36.1 tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā /
MBh, 12, 57, 15.1 cāturvarṇyasya dharmāśca rakṣitavyā mahīkṣitā /
MBh, 12, 59, 82.1 cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam /
MBh, 12, 60, 2.1 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 65, 5.2 cāturvarṇyasthāpanāt pālanācca taistair yogair niyamair aurasaiśca //
MBh, 12, 66, 37.1 cāturāśramyam ekāgraḥ cāturvarṇyaṃ ca pāṇḍava /
MBh, 12, 70, 3.1 daṇḍanītiḥ svadharmebhyaścāturvarṇyaṃ niyacchati /
MBh, 12, 70, 4.1 cāturvarṇye svadharmasthe maryādānām asaṃkare /
MBh, 12, 74, 13.2 cāturvarṇyaṃ bhavati ca sampramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti //
MBh, 12, 92, 7.1 cāturvarṇyaṃ tathā vedāścāturāśramyam eva ca /
MBh, 12, 99, 6.2 cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā //
MBh, 12, 149, 116.3 eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā //
MBh, 12, 156, 3.2 cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate /
MBh, 12, 181, 6.2 cāturvarṇyasya varṇena yadi varṇo vibhajyate /
MBh, 12, 201, 23.3 ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam //
MBh, 12, 220, 8.1 ijyamāneṣu deveṣu cāturvarṇye vyavasthite /
MBh, 12, 220, 114.1 cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati /
MBh, 13, 48, 3.2 cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam /
MBh, 13, 48, 3.2 cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam /
MBh, 13, 48, 9.2 bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam //
MBh, 13, 48, 17.2 evaṃ bāhyatarād bāhyaścāturvarṇyāt prasūyate //
MBh, 13, 87, 1.2 cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha /
MBh, 13, 92, 3.1 nivāpair dīyamānaiśca cāturvarṇyena bhārata /
MBh, 13, 128, 28.3 cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ //
MBh, 13, 128, 34.3 cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya //
MBh, 13, 128, 59.1 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane /
MBh, 13, 129, 1.2 uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ /
MBh, 13, 131, 2.1 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā /
Manusmṛti
ManuS, 10, 30.2 tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate //
ManuS, 10, 63.2 etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ //
ManuS, 10, 131.1 eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ /
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
ManuS, 12, 97.1 cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak /
Rāmāyaṇa
Rām, Bā, 1, 75.2 cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati //
Rām, Bā, 24, 15.2 cāturvarṇyahitārthāya kartavyaṃ rājasūnunā //
Rām, Su, 33, 11.1 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā /
Rām, Utt, 65, 14.2 sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ //
Agnipurāṇa
AgniPur, 16, 9.1 sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām /
Amarakośa
AKośa, 2, 405.2 viprakṣatriyaviṭśūdrāś cāturvarṇyamiti smṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 193.2 etasyāṃ cāturāśramyaṃ cāturvarṇyaṃ ca varṇyate //
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Harivaṃśa
HV, 30, 30.2 cāturvarṇyasya prabhavaś cāturvarṇyasya rakṣitā //
HV, 30, 30.2 cāturvarṇyasya prabhavaś cāturvarṇyasya rakṣitā //
Kūrmapurāṇa
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 19, 46.2 cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam //
Liṅgapurāṇa
LiPur, 1, 20, 21.1 praviśya sumahātejāścāturvarṇyasamākulān /
Matsyapurāṇa
MPur, 113, 37.2 cāturvarṇyasamo varṇaiścaturasraḥ samucchritaḥ //
MPur, 122, 28.2 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ //
MPur, 145, 56.2 tathaiva cāturhotrasya cāturvarṇyasya caiva hi //
MPur, 165, 8.2 cāturvarṇyasya vaikṛtyādyānti daurbalyamāśramāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 279.1 cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet /
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 1, 6, 5.2 tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ //
ViPur, 1, 6, 7.2 cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam //
ViPur, 1, 6, 11.1 prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau /
ViPur, 2, 4, 29.3 saptaitāni tu varṣāṇi cāturvarṇyayutāni vai //
ViPur, 2, 4, 64.1 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ /
ViPur, 3, 1, 2.2 cāturvarṇyasya cotpattistiryagyonigatasya ca //
ViPur, 3, 10, 1.2 kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā /
ViPur, 4, 8, 6.1 gṛtsamadasya śaunakaś cāturvarṇyapravartayitābhūt //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 6, 8, 15.2 cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ //
Viṣṇusmṛti
ViSmṛ, 1, 61.2 brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān //
ViSmṛ, 1, 63.1 śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān /
ViSmṛ, 84, 4.1 cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate /
Bhāratamañjarī
BhāMañj, 13, 292.2 sthitayo na vilupyante cāturvarṇyavibhāgajāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 14.0 kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 15.0 caturvarṇā eva cāturvarṇyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 6.0 atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ //
Rasamañjarī
RMañj, 9, 101.2 cāturvarṇyapatākāśca pradīptāḥ puṣpacandanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 17.1 cāturvarṇyasamācāraṃ kiṃcit sādhāraṇaṃ vada /
ParDhSmṛti, 1, 35.2 cāturvarṇyasamācāraṃ śṛṇvantu ṛṣipuṅgavāḥ //
ParDhSmṛti, 2, 1.2 dharmaṃ sādhāraṇaṃ śaktyā cāturvarṇyāśramāgatam //
ParDhSmṛti, 6, 44.2 cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati //
ParDhSmṛti, 10, 1.1 cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim /
ParDhSmṛti, 10, 23.1 cāturvarṇyasya nārīṇāṃ kṛcchraṃ cāndrāyaṇaṃ vratam /
ParDhSmṛti, 12, 66.2 setubandhapathe bhikṣāṃ cāturvarṇyāt samācaret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 6.1 cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ /