Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Kumārasaṃbhava
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka

Atharvaprāyaścittāni
AVPr, 3, 4, 14.0 cāndramasaṃ brahmatvam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
BaudhDhS, 3, 8, 14.1 saurībhir ādityam upatiṣṭhate cāndramasībhiś candramasam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 6.0 yugmamāseṣvādyasyābhiplavasya sthāne tat pañcāhaḥ sa ṣaḍūnaś cāndramasaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 2.0 śuklaṃ cāndramasyā sauryayetaram //
Mahābhārata
MBh, 6, 7, 27.2 patatyajasravegena hrade cāndramase śubhe /
MBh, 6, BhaGī 8, 25.2 tatra cāndramasaṃ jyotiryogī prāpya nivartate //
MBh, 12, 243, 19.2 sarvataḥ sukham anveti vapuścāndramasaṃ yathā //
Kumārasaṃbhava
KumSaṃ, 1, 25.1 dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā /
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 3.2 gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati //
Garuḍapurāṇa
GarPur, 1, 13, 7.2 candrasūryaṃ samāgṛhya khaḍgaṃ cāndramasaṃ tathā //
Kathāsaritsāgara
KSS, 3, 1, 92.2 bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva //
KSS, 3, 2, 105.2 upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva //
Tantrāloka
TĀ, 3, 186.1 ato 'tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ /