Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 2, 11, 21.1 upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 27, 25.1 cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
KūPur, 2, 29, 32.2 bhūyo nirvedamāpannaścareccāndrāyaṇavratam //
KūPur, 2, 29, 34.2 kuryāt kṛcchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā //
KūPur, 2, 32, 17.2 cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ //
KūPur, 2, 32, 26.1 cāndrāyaṇaṃ ca kurvīta tasya pāpasya śāntaye /
KūPur, 2, 32, 27.2 cāndrāyaṇāni catvāri pañca vā susamāhitaḥ //
KūPur, 2, 32, 28.2 mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret //
KūPur, 2, 32, 31.2 cāndrāyaṇena śudhyeta prayatātmā samāhitaḥ //
KūPur, 2, 32, 32.2 kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam //
KūPur, 2, 32, 34.2 gavi bhathunamāsevya careccāndrāyaṇavratam //
KūPur, 2, 32, 36.1 pulkasīgamane caiva kṛcchraṃ cāndrāyaṇaṃ caret /
KūPur, 2, 32, 36.3 gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm //
KūPur, 2, 32, 45.3 kṛcchrātikṛcchrau vā kuryāccāndrāyaṇam athāpi vā //
KūPur, 2, 32, 49.2 antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 1.3 vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu //
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 33, 18.1 palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 25.2 cāndrāyaṇena śudhyeta brāhmaṇastu samāhitaḥ //
KūPur, 2, 33, 26.2 cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ //
KūPur, 2, 33, 28.1 cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
KūPur, 2, 33, 29.1 asurāmadyapānena kuryāccāndrāyaṇavratam /
KūPur, 2, 33, 31.2 prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret //
KūPur, 2, 33, 34.3 śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam //
KūPur, 2, 33, 35.1 surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 48.2 kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye //
KūPur, 2, 33, 50.2 careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca //
KūPur, 2, 33, 56.2 cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati //
KūPur, 2, 33, 61.2 cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ //
KūPur, 2, 33, 62.2 cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ //
KūPur, 2, 33, 79.2 mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam //
KūPur, 2, 33, 88.2 chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā //
KūPur, 2, 33, 89.2 śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret //
KūPur, 2, 33, 93.1 cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
KūPur, 2, 33, 94.2 cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam //
KūPur, 2, 39, 48.1 yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
KūPur, 2, 40, 38.2 cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ //