Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 4.1 vadhe dhenvanaḍuhor ante cāndrāyaṇaṃ caret //
BaudhDhS, 2, 1, 7.2 kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
BaudhDhS, 2, 3, 50.1 śūdre cāndrāyaṇaṃ caret //
BaudhDhS, 2, 4, 12.1 agamyānāṃ gamane kṛcchrātikṛcchrau cāndrāyaṇam iti prāyaścittiḥ //
BaudhDhS, 3, 8, 1.1 athātaś cāndrāyaṇasya kalpaṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 8, 26.1 tad etac cāndrāyaṇaṃ pipīlikāmadhyam /
BaudhDhS, 3, 10, 18.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ /
BaudhDhS, 4, 5, 17.2 pakṣayor upavāsau dvau taddhi cāndrāyaṇaṃ smṛtam //
BaudhDhS, 4, 5, 21.2 evaṃ pāpād bhayaṃ hanti dvijaś cāndrāyaṇaṃ caran //
Gautamadharmasūtra
GautDhS, 3, 1, 20.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ //
GautDhS, 3, 9, 1.1 athātaś cāndrāyaṇam //
Vasiṣṭhadharmasūtra
VasDhS, 21, 13.1 pratilomaṃ careyus tāḥ kṛcchraṃ cāndrāyaṇottaram //
VasDhS, 22, 16.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti //
VasDhS, 23, 16.3 sa taptakṛcchrasahitaṃ careccāndrāyaṇavratam iti //
VasDhS, 23, 17.1 cāndrāyaṇaṃ parastād vakṣyāmaḥ //
VasDhS, 23, 45.1 atha cāndrāyaṇavidhiḥ //
VasDhS, 27, 20.2 kṛcchraṃ cāndrāyaṇaṃ caiva sarvapāpapraṇāśanam //
Ṛgvidhāna
ṚgVidh, 1, 6, 2.1 parākasya ca kṛcchrasya vidhiś cāndrāyaṇasya ca /
ṚgVidh, 1, 6, 5.1 cāndrāyaṇaṃ sahādyantam ebhiḥ kṛcchraiḥ samaṃ smṛtam /
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
ṚgVidh, 1, 8, 4.2 upaspṛśaṃs triṣavaṇam etac cāndrāyaṇaṃ vratam //
ṚgVidh, 1, 8, 5.2 śuklapakṣādi niyataḥ caraṃś cāndrāyaṇavratam //
ṚgVidh, 1, 9, 2.2 niyatātmā haviṣyasya yaticāndrāyaṇavratam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 72.0 pārāyaṇaturāyaṇacāndrāyaṇaṃ vartayati //
Mahābhārata
MBh, 12, 159, 64.2 cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ vā pāpaśuddhaye //
MBh, 12, 292, 19.2 cāndrāyaṇāni vidhival liṅgāni vividhāni ca //
Manusmṛti
ManuS, 6, 20.1 cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet /
ManuS, 11, 41.2 cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //
ManuS, 11, 107.1 cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ /
ManuS, 11, 118.2 avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā //
ManuS, 11, 155.2 prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret //
ManuS, 11, 164.2 kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam //
ManuS, 11, 172.2 mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret //
ManuS, 11, 178.2 kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam //
ManuS, 11, 217.2 upaspṛśaṃs triṣavaṇam etac cāndrāyaṇaṃ smṛtam //
ManuS, 11, 218.2 śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam //
Kūrmapurāṇa
KūPur, 2, 11, 21.1 upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 27, 25.1 cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
KūPur, 2, 29, 32.2 bhūyo nirvedamāpannaścareccāndrāyaṇavratam //
KūPur, 2, 29, 34.2 kuryāt kṛcchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā //
KūPur, 2, 32, 17.2 cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ //
KūPur, 2, 32, 26.1 cāndrāyaṇaṃ ca kurvīta tasya pāpasya śāntaye /
KūPur, 2, 32, 27.2 cāndrāyaṇāni catvāri pañca vā susamāhitaḥ //
KūPur, 2, 32, 28.2 mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret //
KūPur, 2, 32, 31.2 cāndrāyaṇena śudhyeta prayatātmā samāhitaḥ //
KūPur, 2, 32, 32.2 kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam //
KūPur, 2, 32, 34.2 gavi bhathunamāsevya careccāndrāyaṇavratam //
KūPur, 2, 32, 36.1 pulkasīgamane caiva kṛcchraṃ cāndrāyaṇaṃ caret /
KūPur, 2, 32, 36.3 gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm //
KūPur, 2, 32, 45.3 kṛcchrātikṛcchrau vā kuryāccāndrāyaṇam athāpi vā //
KūPur, 2, 32, 49.2 antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 1.3 vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu //
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 33, 18.1 palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 25.2 cāndrāyaṇena śudhyeta brāhmaṇastu samāhitaḥ //
KūPur, 2, 33, 26.2 cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ //
KūPur, 2, 33, 28.1 cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
KūPur, 2, 33, 29.1 asurāmadyapānena kuryāccāndrāyaṇavratam /
KūPur, 2, 33, 31.2 prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret //
KūPur, 2, 33, 34.3 śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam //
KūPur, 2, 33, 35.1 surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 48.2 kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye //
KūPur, 2, 33, 50.2 careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca //
KūPur, 2, 33, 56.2 cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati //
KūPur, 2, 33, 61.2 cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ //
KūPur, 2, 33, 62.2 cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ //
KūPur, 2, 33, 79.2 mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam //
KūPur, 2, 33, 88.2 chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā //
KūPur, 2, 33, 89.2 śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret //
KūPur, 2, 33, 93.1 cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
KūPur, 2, 33, 94.2 cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam //
KūPur, 2, 39, 48.1 yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
KūPur, 2, 40, 38.2 cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 38.2 cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca //
LiPur, 1, 10, 33.2 cāndrāyaṇasahasraiś ca prājāpatyaśatais tathā //
LiPur, 1, 77, 32.1 cāndrāyaṇasahasrasya phalaṃ māsena labhyate /
LiPur, 1, 77, 33.1 ālepanaṃ yathānyāyaṃ varṣacāndrāyaṇaṃ labhet /
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 1, 89, 23.1 yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet /
LiPur, 1, 90, 14.2 bhūyo nirvedamāpannaścareccāndrāyaṇaṃ vratam //
LiPur, 1, 90, 17.1 kṛcchrātikṛcchraṃ kurvīta cāndrāyaṇamathāpi vā /
Matsyapurāṇa
MPur, 7, 4.2 phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam //
MPur, 101, 75.1 cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
Viṣṇusmṛti
ViSmṛ, 37, 35.1 upapātakinas tvete kuryuś cāndrāyaṇaṃ narāḥ /
ViSmṛ, 47, 1.1 atha cāndrāyaṇam //
ViSmṛ, 51, 2.1 malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 51, 26.1 kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 52, 6.1 manuṣyastrīkūpakṣetravāpīnām apahāre cāndrāyaṇam //
ViSmṛ, 53, 6.1 ajñānataś cāndrāyaṇadvayaṃ kuryāt //
ViSmṛ, 54, 16.1 parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 21.1 māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 95, 12.1 cāndrāyaṇair vā varteta //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 6.1 vratāni caiṣāṃ yathāyogaṃ kṛcchracāndrāyaṇasāṃtapanādīni //
Yājñavalkyasmṛti
YāSmṛ, 1, 176.2 laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret //
YāSmṛ, 3, 50.1 cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā /
YāSmṛ, 3, 260.2 cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām //
YāSmṛ, 3, 262.1 cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu /
YāSmṛ, 3, 265.1 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā /
YāSmṛ, 3, 288.1 aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret /
YāSmṛ, 3, 324.2 ekaikaṃ hrāsayet kṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caran //
YāSmṛ, 3, 325.2 māsenaivopabhuñjīta cāndrāyaṇam athāparam //
YāSmṛ, 3, 326.1 kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā /
YāSmṛ, 3, 327.1 anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca /
Garuḍapurāṇa
GarPur, 1, 52, 12.1 cāndrāyaṇāni vā kuryātpañca catvāri vā punaḥ /
GarPur, 1, 52, 14.2 cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam //
GarPur, 1, 96, 72.1 palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret /
GarPur, 1, 105, 30.1 cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām /
GarPur, 1, 105, 31.2 upapātakaśuddhiḥ syāccāndrāyaṇavratena ca //
GarPur, 1, 105, 42.1 aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret /
GarPur, 1, 105, 69.2 ekaikaṃ hrāsayetkṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret //
GarPur, 1, 105, 70.2 māsenaivopabhuñjīta cāndrāyaṇamathāparam //
GarPur, 1, 105, 71.1 kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret /
GarPur, 1, 105, 72.1 anādiṣṭeṣu pāpeṣu śuddhiścāndrāyaṇena tu /
GarPur, 1, 107, 28.1 atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret /
GarPur, 1, 107, 39.3 kṣatraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśam āharet //
GarPur, 1, 121, 8.1 cāndrāyaṇāddharerdhāma labhen muktim ayācitām /
Hitopadeśa
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 1, 65.5 brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 92.2 anyadevasya naivedyaṃ bhuktvā cāndrāyaṇaṃ caret //
KAM, 1, 214.2 sikthe sikthe bhavet puṇyaṃ cāndrāyaṇaśatādhikam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.3 yasmāccāndrāyaṇāt śuddhisteṣāṃ bhavati nānyathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.3 samānapravarāṃ caiva dvijaścāndrāyaṇaṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.3 mātuśca bhrātur āptasya gatvā cāndrāyaṇaṃ caret //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 3.2, 1.0 jñānetyādau jñānaṃ tattvajñānaṃ praśamaḥ śāntiḥ tapaḥ cāndrāyaṇādi //
Haribhaktivilāsa
HBhVil, 4, 26.3 cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 51.2 tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 4, 12.2 kuryāccāndrāyaṇaṃ ṣaṣṭhe saptame tv aindavadvayam //
ParDhSmṛti, 4, 26.2 kṛcchrātikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret //
ParDhSmṛti, 6, 18.2 hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām //
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 9, 58.1 bandhumadhye vrataṃ tāsāṃ kṛcchracāndrāyaṇādikam /
ParDhSmṛti, 10, 1.2 agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret //
ParDhSmṛti, 10, 10.1 cāndrāyaṇatrayaṃ kuryācchiśnachedena śudhyati /
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 10, 23.1 cāturvarṇyasya nārīṇāṃ kṛcchraṃ cāndrāyaṇaṃ vratam /
ParDhSmṛti, 11, 1.2 yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 2.1 tathaiva kṣatriyo vaiśyo 'pyardhaṃ cāndrāyaṇaṃ caret /
ParDhSmṛti, 11, 40.2 apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 46.1 apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 12, 75.2 cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam //
ParDhSmṛti, 12, 80.2 cāndrāyaṇaṃ yāvakaṃ tu tulāpuruṣa eva ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 46.1 cāndrāyaṇavidhānaiśca kṛcchriṇaścātikṛcchriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 112.2 cāndrāyaṇādhikaṃ puṇyaṃ sa labhennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 13.2 cāndrāyaṇena cāpyanyamanyaṃ vāyvambubhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 18.2 kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram //
SkPur (Rkh), Revākhaṇḍa, 40, 11.2 divyaṃ varṣasahasraṃ ca kṛcchracāndrāyaṇaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 35.2 cāndrāyaṇena śudhyeta taptakṛcchreṇa vā punaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 52.1 cāndrāyaṇaratāḥ kecit kecit pakṣopavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 2.1 piṇyākaśākaparṇaiśca kṛcchracāndrāyaṇādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 88.2 pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 103, 38.1 varṣākāle cārdravāsāścareccāndrāyaṇāni ca /
SkPur (Rkh), Revākhaṇḍa, 112, 3.2 pūjayaṃśca mahādevaṃ kṛcchracāndrāyaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 16.2 tava sthitvopavāsaiśca kṛcchracāndrāyaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 19.1 kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 156, 26.1 cāndrāyaṇena naśyanti śuklatīrthe na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 8.1 kṛcchracāndrāyaṇādīni vratāni ca tilairapi /
SkPur (Rkh), Revākhaṇḍa, 225, 9.1 cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tanum /
SkPur (Rkh), Revākhaṇḍa, 226, 10.1 kṛcchracāndrāyaṇair devaṃ toṣayaṃstryambakaṃ muniḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 3.2 cāndrāyaṇaśatasyāśu labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 227, 24.1 kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā /