Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 128, 4.109 tata utsṛjya taccāpam ādadānaṃ śarāvaram /
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 54, 15.1 tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā /
MBh, 6, 45, 44.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 28.1 sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā /
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 6, 108, 1.3 samādāya mahaccāpaṃ mattavāraṇavāraṇam //
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 42, 6.1 sa visphārya mahaccāpaṃ kirann iṣugaṇān bahūn /
MBh, 7, 92, 9.1 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ /
MBh, 7, 104, 10.1 vyākṣipan balavaccāpam atimātram amarṣaṇaḥ /
MBh, 7, 104, 20.1 cicheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ /
MBh, 7, 107, 17.2 cāpaṃ bharataśārdūlastyaktātmā karṇam abhyayāt //
MBh, 7, 110, 39.2 visphārya sumahaccāpaṃ muhuḥ karṇam avaikṣata //
MBh, 7, 114, 19.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 7, 134, 9.2 karṇo 'pi rathināṃ śreṣṭhaścāpam udyamya vīryavān /
MBh, 7, 134, 44.1 punar ādāya taccāpaṃ nimeṣārdhānmahābalaḥ /
MBh, 7, 150, 78.2 karṇahastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 158, 48.2 sa visphārya mahaccāpaṃ śaṅkhaṃ pradhmāpya bhairavam //
MBh, 7, 172, 58.2 divyaṃ cāpam iṣudhī cādadānaṃ hiraṇyavarmāṇam anantavīryam //
MBh, 8, 7, 10.2 vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam //
MBh, 8, 17, 43.3 vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat //
MBh, 8, 18, 4.2 anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ //
MBh, 8, 18, 36.1 sa chittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ /
MBh, 8, 34, 38.1 vikṛṣya balavac cāpam ā karṇād atimārutiḥ /
MBh, 8, 40, 111.1 vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam /
MBh, 9, 25, 18.1 vikṣipan sumahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 9, 27, 51.2 vikṛṣya balavaccāpaṃ krodhena prahasann iva //
Rāmāyaṇa
Rām, Ār, 19, 6.1 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam /
Rām, Ār, 23, 16.1 sa cāpam udyamya mahac charān ādāya vīryavān /
Rām, Ār, 24, 2.1 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam /
Rām, Ki, 13, 2.1 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam /
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 47, 99.1 sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya /
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Kirātārjunīya
Kir, 17, 10.1 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam /
Matsyapurāṇa
MPur, 153, 76.1 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā /
MPur, 153, 76.2 kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 15, 18.1 agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn /
Bhāratamañjarī
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 7, 383.1 śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 141, 3.1 vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam /