Occurrences

Gautamadharmasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haṭhayogapradīpikā
Mugdhāvabodhinī

Gautamadharmasūtra
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
Mahābhārata
MBh, 1, 67, 14.17 na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ /
MBh, 1, 179, 6.2 karmaṇyasminn asaṃsiddhe cāpalād aparīkṣite //
MBh, 1, 179, 7.1 yadyeṣa darpād dharṣād vā yadi vā brahmacāpalāt /
MBh, 3, 156, 24.1 cāpalād iha gacchantaṃ pārtha yānam ataḥ param /
MBh, 6, 117, 28.1 duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā /
MBh, 8, 27, 80.1 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ /
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 136, 154.2 punaśca ripur adyaiva yuktīnāṃ paśya cāpalam //
MBh, 13, 22, 4.1 uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te /
MBh, 14, 30, 6.1 yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati /
Rāmāyaṇa
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 239.2 na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam //
BKŚS, 17, 125.1 praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt /
Daśakumāracarita
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
Harivaṃśa
HV, 9, 90.1 bālyāt kāmāc ca mohāc ca saṃharṣāc cāpalena ca /
Harṣacarita
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 41.2 janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam //
Kir, 9, 10.2 saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī //
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kumārasaṃbhava
KumSaṃ, 3, 41.2 mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt //
KumSaṃ, 5, 40.1 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
Kāmasūtra
KāSū, 2, 9, 5.5 cāpalam asya kutsayantīva haset /
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 2.1 stambhopatāpapaiśunyacāpalakrodhavarjitaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
Viṣṇupurāṇa
ViPur, 5, 7, 42.1 darśito mānuṣo bhāvo darśitaṃ bālacāpalam /
Śatakatraya
ŚTr, 3, 73.1 pātālam āviśasi yāsi nabho vilaṅghya diṅmaṇḍalaṃ bhramasi mānasacāpalena /
Abhidhānacintāmaṇi
AbhCint, 2, 227.1 śaṅkāniṣṭhotprekṣaṇaṃ syāccāpalaṃ tvanavasthitiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 24.1 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini /
Bhāratamañjarī
BhāMañj, 1, 507.2 prasīda karuṇāsindho kṣamyatāṃ bālacāpalam //
BhāMañj, 1, 1076.1 dvijena manyurasmākaṃ kṛtaṃ yenāticāpalam /
BhāMañj, 6, 168.1 dambhamānamadakrodhapāruṣyājñānacāpalaiḥ /
BhāMañj, 13, 25.1 so 'bravīdbhṛgubhāryāyāṃ cāpalādabhilāṣukaḥ /
Garuḍapurāṇa
GarPur, 1, 111, 28.1 cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet /
Kathāsaritsāgara
KSS, 2, 2, 203.2 mṛgairapi parityaktacāpalaṃ śāntamāśramam //
KSS, 3, 5, 28.2 nisarganiyataṃ vāsāṃ vidyutām iva cāpalam //
KSS, 5, 1, 20.2 vidyuddhārādharasyeva sā tu nirmuktacāpalā //
KSS, 5, 2, 273.1 tato vijayadattastaṃ babhāṣe tāta cāpalāt /
KSS, 6, 2, 28.2 nṛpasya cāpalād rājñyastadudyāne kilābhraman //
Rasamañjarī
RMañj, 2, 52.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasaratnākara
RRĀ, R.kh., 4, 46.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasendrasārasaṃgraha
RSS, 1, 56.2 kajjalābho yadā sūto vihāya ghanacāpalam //
Rasādhyāya
RAdhy, 1, 47.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasārṇava
RArṇ, 11, 199.1 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
RArṇ, 11, 200.1 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
Rājanighaṇṭu
RājNigh, Kar., 109.2 kāmakrīḍāḍambaraśambaraharacāpalaprasarā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 15.2 nānāvarṇo bhavet sūto vihāya ghanacāpalam /
SDS, Rāseśvaradarśana, 16.1 ārdratvaṃ ca ghanatvaṃ ca tejo gauravacāpalam /
Āryāsaptaśatī
Āsapt, 1, 43.1 svayam api bhūricchidraś cāpalam api sarvatomukhaṃ tanvan /
Āsapt, 2, 6.1 aticāpalaṃ vitanvann antarniviśan nikāmakāṭhinyaḥ /
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 519.1 vinihitakapardakoṭiṃ cāpaladoṣeṇa śaṅkaraṃ tyaktvā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.2 malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 92.1 baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.2 kajjalābho yadā sūto vihāya ghanacāpalam /