Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 179, 6.2 karmaṇyasminn asaṃsiddhe cāpalād aparīkṣite //
MBh, 1, 179, 7.1 yadyeṣa darpād dharṣād vā yadi vā brahmacāpalāt /
MBh, 3, 156, 24.1 cāpalād iha gacchantaṃ pārtha yānam ataḥ param /
MBh, 6, 117, 28.1 duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā /
MBh, 14, 30, 6.1 yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati /
Rāmāyaṇa
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 125.1 praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt /
Kirātārjunīya
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kāmasūtra
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam //
Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
Bhāratamañjarī
BhāMañj, 13, 25.1 so 'bravīdbhṛgubhāryāyāṃ cāpalādabhilāṣukaḥ /
Garuḍapurāṇa
GarPur, 1, 111, 28.1 cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet /
Kathāsaritsāgara
KSS, 5, 2, 273.1 tato vijayadattastaṃ babhāṣe tāta cāpalāt /
KSS, 6, 2, 28.2 nṛpasya cāpalād rājñyastadudyāne kilābhraman //