Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 118, 11.1 pāṇḍureṇātapatreṇa cāmaravyajanena ca /
MBh, 1, 199, 11.9 suvarṇaparibarhāṇāṃ varacāmaramālinām /
MBh, 1, 199, 25.23 aupavāhyoparigataṃ divyacāmaravījitam /
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 1, 213, 42.9 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān /
MBh, 2, 2, 15.1 upāruhyārjunaścāpi cāmaravyajanaṃ sitam /
MBh, 2, 2, 16.6 upāruhya rathaṃ śīghraṃ cāmaravyajane site /
MBh, 3, 221, 18.3 cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau //
MBh, 3, 240, 42.2 śvetacchattraiḥ patākābhiś cāmaraiś ca supāṇḍuraiḥ //
MBh, 5, 179, 14.1 pāṇḍuraiścāmaraiścāpi vījyamāno narādhipa /
MBh, 6, 17, 34.2 śvetacchatreṇa niṣkeṇa cāmaravyajanena ca //
MBh, 6, 44, 20.1 hayair api hayārohāś cāmarāpīḍadhāribhiḥ /
MBh, 6, 51, 31.2 chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata //
MBh, 6, 91, 28.1 hayāśca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ /
MBh, 6, 92, 52.2 kuthāśca bahudhākārāścāmaravyajanāni ca //
MBh, 6, 92, 73.2 chatraistathāpaviddhaiśca cāmaravyajanair api //
MBh, 6, 99, 25.1 varmabhiścāmaraiśchatraiḥ patākābhiśca māriṣa /
MBh, 6, 110, 17.2 uṣṇīṣair apaviddhaiśca cāmaravyajanair api //
MBh, 7, 18, 31.1 cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ /
MBh, 7, 33, 17.3 cāmaravyajanākṣepair udayann iva bhāskaraḥ //
MBh, 7, 35, 37.2 vidhvastacāmarakuthān viprakīrṇaprakīrṇakān //
MBh, 7, 42, 4.1 śvetacchatrapatākābhiś cāmaravyajanena ca /
MBh, 7, 43, 15.2 varmabhiścarmabhir hārair mukuṭaiśchatracāmaraiḥ //
MBh, 7, 48, 24.2 cāmaraiśca kuthābhiśca praviddhaiścāmbarottamaiḥ //
MBh, 7, 58, 26.1 pāṇḍaraiścandraraśmyābhair hemadaṇḍaiśca cāmaraiḥ /
MBh, 7, 63, 17.1 cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ /
MBh, 7, 97, 22.2 varmabhiścāmaraiścaiva vyavakīrṇā vasuṃdharā //
MBh, 7, 113, 22.1 vastraiśchatraiśca vidhvastaiścāmaravyajanair api /
MBh, 7, 120, 35.2 dhvajāśchatrāṇi cāpāni cāmarāṇi śirāṃsi ca //
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 131, 119.2 chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm //
MBh, 7, 146, 8.1 patitaiścāmaraiścaiva śvetachatraiśca bhārata /
MBh, 7, 165, 2.2 chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge //
MBh, 8, 14, 49.2 chatrāṇi cāpaviddhāni cāmaravyajanāni ca //
MBh, 8, 17, 107.2 cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api //
MBh, 9, 8, 12.1 hayāśca paryadhāvanta cāmarair upaśobhitāḥ /
MBh, 9, 8, 23.1 kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam /
MBh, 9, 17, 2.2 chatreṇa dhriyamāṇena vījyamānaśca cāmaraiḥ /
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 13, 154, 10.2 cāmaravyajane śubhre bhīmasenārjunāv ubhau /
MBh, 14, 74, 7.2 dodhūyatā cāmareṇa śvetena ca mahārathaḥ //