Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa

Buddhacarita
BCar, 5, 3.1 navarukmakhalīnakiṅkiṇīkaṃ pracalaccāmaracāruhemabhāṇḍam /
Lalitavistara
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
Mahābhārata
MBh, 1, 118, 11.1 pāṇḍureṇātapatreṇa cāmaravyajanena ca /
MBh, 1, 199, 11.9 suvarṇaparibarhāṇāṃ varacāmaramālinām /
MBh, 1, 199, 25.23 aupavāhyoparigataṃ divyacāmaravījitam /
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 1, 213, 42.9 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān /
MBh, 2, 2, 15.1 upāruhyārjunaścāpi cāmaravyajanaṃ sitam /
MBh, 2, 2, 16.6 upāruhya rathaṃ śīghraṃ cāmaravyajane site /
MBh, 6, 17, 34.2 śvetacchatreṇa niṣkeṇa cāmaravyajanena ca //
MBh, 6, 44, 20.1 hayair api hayārohāś cāmarāpīḍadhāribhiḥ /
MBh, 6, 91, 28.1 hayāśca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ /
MBh, 6, 92, 52.2 kuthāśca bahudhākārāścāmaravyajanāni ca //
MBh, 6, 92, 73.2 chatraistathāpaviddhaiśca cāmaravyajanair api //
MBh, 6, 110, 17.2 uṣṇīṣair apaviddhaiśca cāmaravyajanair api //
MBh, 7, 18, 31.1 cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ /
MBh, 7, 33, 17.3 cāmaravyajanākṣepair udayann iva bhāskaraḥ //
MBh, 7, 35, 37.2 vidhvastacāmarakuthān viprakīrṇaprakīrṇakān //
MBh, 7, 42, 4.1 śvetacchatrapatākābhiś cāmaravyajanena ca /
MBh, 7, 63, 17.1 cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ /
MBh, 7, 113, 22.1 vastraiśchatraiśca vidhvastaiścāmaravyajanair api /
MBh, 7, 131, 119.2 chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm //
MBh, 8, 14, 49.2 chatrāṇi cāpaviddhāni cāmaravyajanāni ca //
MBh, 9, 8, 23.1 kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam /
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 13, 154, 10.2 cāmaravyajane śubhre bhīmasenārjunāv ubhau /
Rāmāyaṇa
Rām, Ay, 14, 22.1 chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ /
Rām, Ār, 4, 9.1 cāmaravyajane cāgrye rukmadaṇḍe mahādhane /
Rām, Yu, 60, 14.2 cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 32.2 śuklānāṃ sumanovālacāmarāmbaravājinām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 38.1 paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ /
BKŚS, 11, 87.2 tasyāś cāmaradhāriṇyā bhavitavyaṃ kilānayā //
Harṣacarita
Harṣacarita, 1, 1.1 namastuṅgaśiraścumbicandracāmaracārave /
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kirātārjunīya
Kir, 16, 4.1 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti /
Kumārasaṃbhava
KumSaṃ, 8, 42.1 so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ /
Kūrmapurāṇa
KūPur, 1, 46, 37.2 ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam //
Liṅgapurāṇa
LiPur, 1, 44, 40.2 cāmare cāmarāsaktahastāgraiḥ strīgaṇairyutā //
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
LiPur, 1, 80, 16.2 dolāvikṣepasaṃyuktaṃ ghaṇṭācāmarabhūṣitam //
LiPur, 1, 84, 5.1 sarvātiśayasaṃyuktaiś chatracāmarabhūṣaṇaiḥ /
LiPur, 1, 102, 26.2 cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā //
Matsyapurāṇa
MPur, 24, 14.1 cāmaragrāhiṇī kīrtiḥ sadā caivāṅgavāhikā /
MPur, 55, 23.1 bhājanopānahachattracāmarāsanadarpaṇaiḥ /
MPur, 71, 13.1 pādukopānahacchattracāmarāsanasaṃyutām /
MPur, 97, 17.2 so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ //
MPur, 116, 4.1 sitahaṃsāvalicchannāṃ kāśacāmararājitām /
MPur, 148, 53.1 sitacāmarajālena śobhite dakṣiṇāṃ diśam /
MPur, 148, 98.1 dhvajaṃ śatakratorāsītsitacāmaramaṇḍitam /
MPur, 150, 154.1 prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ /
MPur, 151, 2.1 kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 70.0 tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena vā //
Suśrutasaṃhitā
Su, Utt., 7, 21.1 gauracāmaragaurāṇi śvetābhrapratimāni ca /
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Viṣṇusmṛti
ViSmṛ, 45, 22.1 trapucāmarasīsakavikrayī rajakaḥ //
ViSmṛ, 63, 29.1 tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃśca //
ViSmṛ, 92, 30.1 tālavṛntacāmarapradānenādhvasukhitvam //
Śatakatraya
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 4.2 saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 21.2 pārśvabhramadvyajanacāmararājahaṃsaḥ śvetātapatraśaśinopari rajyamānaḥ //
Bhāratamañjarī
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 1157.1 śriyā śaśāṅkadhavalacchatracāmaravibhramaiḥ /
BhāMañj, 5, 364.1 kumbhikumbhastanīṃ khaḍgāveṇikāṃ cāmarasmitām /
BhāMañj, 6, 289.1 chattrācchaphenapaṭalāṃ calaccāmarasārasām /
BhāMañj, 6, 422.1 nikṛttaiścāmaroṣṇīṣaiśchannāśca pṛthivībhujām /
BhāMañj, 7, 168.1 cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī /
Garuḍapurāṇa
GarPur, 1, 23, 23.2 chatracāmarapāvitraṃ paramīkaraṇaṃ caret //
GarPur, 1, 65, 105.1 dhvajacāmaramālābhiḥ śailakuṇḍalavedibhiḥ /
Hitopadeśa
Hitop, 2, 29.2 kutaḥ sevāvihīnānāṃ cāmaroddhūtasampadaḥ /
Kathāsaritsāgara
KSS, 3, 3, 109.1 nijakāntijitajyotsnāṃ śuklacāmaravījitām /
Skandapurāṇa
SkPur, 13, 27.1 vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 19.1 bahucāmaraghaṇṭādidevakanyāsuśobhitam /
Ānandakanda
ĀK, 1, 2, 184.2 darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam //
ĀK, 1, 3, 93.1 vāhanāsanasacchatracāmaravyajanāni ca /
ĀK, 1, 19, 42.1 diśaḥ praphullarucirakāśacāmaraśobhitāḥ /
Āryāsaptaśatī
Āsapt, 2, 85.2 smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭim iva //
Kokilasaṃdeśa
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /