Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 292.2 cāramānamahorātrasaṃkrāntyādivikalpanam //
TĀ, 1, 312.1 kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ /
TĀ, 6, 51.2 vedyayatnāttu hṛdayātprāṇacāro vibhajyate //
TĀ, 6, 54.1 prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam /
TĀ, 6, 61.1 hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ /
TĀ, 6, 62.2 vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ //
TĀ, 6, 63.1 ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam /
TĀ, 6, 75.2 ahorātraḥ prāṇacāre kathito māsa ucyate //
TĀ, 6, 113.2 prāgvadanyadayaṃ māsaḥ prāṇacāre 'bda ucyate //
TĀ, 6, 209.1 cāra ekatra nahyatra śvāsapraśvāsacarcanam /
TĀ, 6, 210.1 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
TĀ, 6, 216.1 prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ /
TĀ, 6, 237.1 itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale /
TĀ, 6, 243.2 tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ //
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
TĀ, 7, 18.1 ekāśītipade cakre udayaḥ prāṇacāragaḥ /
TĀ, 7, 21.1 bhāgaṣoḍaśakasthityā sūkṣmaścāro 'bhilakṣyate /
TĀ, 7, 21.2 evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ //
TĀ, 7, 22.1 krameṇa prāṇacārasya grāsa evopajāyate /
TĀ, 7, 23.2 tathā hi prāṇacārasya navasyānudaye sati //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 49.2 cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam //
TĀ, 7, 51.1 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
TĀ, 7, 53.2 vyutthāya yāvadviśrāmyettāvaccārodayo hyayam //
TĀ, 16, 37.1 tasmādāgneyacāreṇa jvālāmālāmucāviśet /
TĀ, 17, 97.2 śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule //
TĀ, 19, 24.1 anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati /
TĀ, 19, 52.2 svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ //