Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 15.2 tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ /
Chāndogyopaniṣad
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 25, 2.6 teṣāṃ sarveṣu lokeṣv akāmacāro bhavati //
Gautamadharmasūtra
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
Kauśikasūtra
KauśS, 7, 2, 2.0 ninayanaṃ samuhya cāre sārūpavatsasyendrāya trir juhoti //
KauśS, 7, 2, 20.0 uktaṃ cāre //
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
Vasiṣṭhadharmasūtra
VasDhS, 12, 23.3 yā syād anityacāreṇa ratiḥ sādharmasaṃśritā //
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 12, 7.1 teṣāṃ bāhyaṃ cāraṃ chattrabhṛṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ //
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 1, 12, 11.1 saṃsthānām antevāsinaḥ saṃjñālipibhiścārasaṃcāraṃ kuryuḥ //
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 12, 23.2 parapravṛttijñānārthāḥ śīghrāścāraparamparāḥ //
ArthaŚ, 1, 12, 24.2 cārasaṃcāriṇaḥ saṃsthā gūḍhāścāgūḍhasaṃjñitāḥ //
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta //
ArthaŚ, 1, 16, 34.1 bandhuratnāpaharaṇaṃ cārajñānaṃ parākramaḥ /
ArthaŚ, 1, 19, 12.1 pañcame mantripariṣadā pattrasampreṣaṇena mantrayeta cāraguhyabodhanīyāni ca budhyeta //
ArthaŚ, 2, 7, 29.1 tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta //
Carakasaṃhitā
Ca, Sū., 9, 16.1 pāṇicārādyathācakṣur ajñānād bhītabhītavat /
Mahābhārata
MBh, 1, 2, 131.5 cārāḥ prasthāpitāścātra nipuṇāḥ sarvato diśam /
MBh, 1, 34, 10.1 ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ /
MBh, 1, 69, 46.2 cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ //
MBh, 1, 86, 5.2 anokasārī laghur alpacāraś caran deśān ekacaraḥ sa bhikṣuḥ //
MBh, 1, 94, 19.1 tathārūpastathācārastathāvṛttastathāśrutaḥ /
MBh, 1, 113, 4.2 kāmacāravihāriṇyaḥ svatantrāścārulocane //
MBh, 1, 123, 7.3 astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat //
MBh, 1, 136, 19.10 tatastasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ /
MBh, 1, 158, 8.1 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām /
MBh, 1, 158, 8.2 śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam //
MBh, 1, 192, 1.2 tato rājñāṃ carair āptaiścāraḥ samupanīyata /
MBh, 1, 192, 4.7 cāraiḥ praṇihite cāre rājāno vigatajvarāḥ //
MBh, 1, 192, 4.7 cāraiḥ praṇihite cāre rājāno vigatajvarāḥ //
MBh, 1, 211, 6.1 paurāśca pādacāreṇa yānair uccāvacaistathā /
MBh, 2, 5, 74.1 kacciccārānniśi śrutvā tat kāryam anucintya ca /
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
MBh, 3, 149, 40.2 nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā //
MBh, 3, 149, 43.1 mantramūlā nayāḥ sarve cārāś ca bharatarṣabha /
MBh, 3, 198, 29.1 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 3, 243, 19.1 bhūyaśca cārai rājendra pravṛttir upapāditā /
MBh, 3, 267, 52.2 cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ //
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 5, 34, 32.2 cāraiḥ paśyanti rājānaścakṣurbhyām itare janāḥ //
MBh, 5, 189, 18.1 aham ekastu cāreṇa vacanānnāradasya ca /
MBh, 5, 195, 2.1 dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama /
MBh, 7, 52, 1.3 cāraiḥ pravedite tatra samutthāya jayadrathaḥ //
MBh, 9, 29, 36.2 cārān saṃpreṣayāmāsuḥ samantāt tad raṇājiram //
MBh, 9, 29, 38.1 teṣāṃ tad vacanaṃ śrutvā cārāṇāṃ bharatarṣabha /
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 57, 39.1 yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte /
MBh, 12, 58, 5.1 cāraśca praṇidhiścaiva kāle dānam amatsaraḥ /
MBh, 12, 59, 34.2 cāraśca vividhopāyaḥ praṇidhiśca pṛthagvidhaḥ //
MBh, 12, 59, 80.1 nayacāraśca vipulo yena sarvam idaṃ tatam /
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 68, 43.1 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ /
MBh, 12, 69, 2.1 kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham /
MBh, 12, 69, 11.1 cārāṃśca vidyāt prahitān pareṇa bharatarṣabha /
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 13.2 cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava //
MBh, 12, 71, 5.2 nānāptaiḥ kārayeccāraṃ kuryāt kāryam apīḍayā //
MBh, 12, 87, 19.2 cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet //
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 87, 21.2 pure janapade caiva jñātavyaṃ cāracakṣuṣā //
MBh, 12, 90, 15.1 guptaiścārair anumataiḥ pṛthivīm anucārayet /
MBh, 12, 101, 11.2 cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ //
MBh, 12, 103, 27.1 antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet /
MBh, 12, 108, 12.1 cāramantrabalādānaiḥ sāmadānavibhedanaiḥ /
MBh, 12, 108, 19.1 cāramantravidhāneṣu kośasaṃnicayeṣu ca /
MBh, 12, 108, 24.1 mantraguptiḥ pradhāneṣu cāraścāmitrakarśana /
MBh, 12, 118, 22.2 cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā //
MBh, 12, 120, 14.1 cārabhūmiṣvabhigamān pāśāṃśca parivarjayet /
MBh, 12, 120, 27.2 yuktaḥ samanutiṣṭheta tuṣṭaścārair upaskṛtaḥ //
MBh, 12, 120, 30.2 cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret //
MBh, 12, 138, 39.2 ātmanaścāpi boddhavyāścārāḥ praṇihitāḥ paraiḥ //
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 138, 42.1 dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ /
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 14, 86, 2.1 taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ /
MBh, 15, 9, 15.1 cārayethāśca satataṃ cārair aviditaiḥ parān /
MBh, 15, 10, 1.3 yojyāstuṣṭair hitai rājannityaṃ cārair anuṣṭhitāḥ //
MBh, 15, 10, 10.1 cārair viditvā śatrūṃśca ye te rājyāntarāyiṇaḥ /
MBh, 15, 12, 9.1 tathā cārabalaṃ caiva parasparasamaṃ nṛpa /
Manusmṛti
ManuS, 7, 184.2 upagṛhyāspadaṃ caiva cārān samyag vidhāya ca //
ManuS, 9, 252.2 prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ //
ManuS, 9, 257.2 cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet //
ManuS, 9, 262.2 taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet //
ManuS, 9, 295.1 cāreṇotsāhayogena kriyayaiva ca karmaṇām /
ManuS, 9, 303.2 tathā cāraiḥ praveṣṭavyaṃ vratam etaddhi mārutam //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 19.2 susthito yogacāreṇa sarvasaṅgavivarjitaḥ //
Rāmāyaṇa
Rām, Bā, 7, 6.2 kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam //
Rām, Bā, 7, 16.1 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan /
Rām, Ay, 50, 11.1 tatas tau pādacāreṇa gacchantau saha sītayā /
Rām, Ār, 27, 5.2 cacāra samare mārgāñ śarai rathagataḥ kharaḥ //
Rām, Ār, 31, 5.1 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 8.1 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara /
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 35, 3.2 ayuktacāraś capalo mahendravaruṇopamam //
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Yu, 11, 34.2 kṣipram asminnaravyāghra cāraḥ pratividhīyatām //
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 16, 13.3 laṅkāyāḥ samanuprāptau cārau parapuraṃjayau //
Rām, Yu, 20, 14.2 upasthāpaya śīghraṃ me cārānnītiviśāradān //
Rām, Yu, 20, 16.2 cārān pratyayikāñ śūrān bhaktān vigatasādhvasān //
Rām, Yu, 20, 19.1 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ /
Rām, Yu, 20, 20.1 cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram /
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 21, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Yu, 22, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Amarakośa
AKośa, 2, 479.2 cāraśca gūḍhapuruṣaścāptapratyayitau samau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 4.2 pratyekaṃ pañcadhā cāro vyāpāraśceha vaikṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 16, 24.1 pādacārapariśrāntam aṅgaṃ saṃvāhya māmakam /
BKŚS, 17, 47.2 ahaṃ tu pādacāreṇa gacchāmi śanakair iti //
BKŚS, 17, 48.2 prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ //
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
Divyāvadāna
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Kirātārjunīya
Kir, 1, 4.1 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ /
Kir, 15, 38.1 cāracuñcuś cirārecī cañcaccīrarucā rucaḥ /
Kir, 15, 38.2 cacāra ruciraś cāru cārair ācāracañcuraḥ //
Kāmasūtra
KāSū, 5, 6, 16.4 svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām /
Kātyāyanasmṛti
KātySmṛ, 1, 953.2 etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //
Kāvyālaṃkāra
KāvyAl, 4, 39.2 tasyaiva kṛtinaḥ paścādabhyadhāccāraśūnyatām //
Liṅgapurāṇa
LiPur, 1, 39, 34.1 pūrvaṃ nikāmacārāstā hyaniketā athāvasan /
LiPur, 1, 54, 1.3 devakṣetrāṇi cālokya grahacāraprasiddhaye //
LiPur, 1, 54, 68.2 cārasyānte viśatyarke dhruveṇa samadhiṣṭhitā //
LiPur, 1, 65, 96.1 brahmacārī lokacārī sarvacārī sucāravit /
LiPur, 2, 3, 33.2 tato rājñaḥ samādeśāccārāstatra samāgatāḥ //
Matsyapurāṇa
MPur, 125, 1.2 sūryācandramasoś cāraṃ grahāṇāṃ caiva sarvaśaḥ //
MPur, 125, 37.1 cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam /
MPur, 126, 16.1 cāro vātaśca dvāvetau yātudhānāvubhau smṛtau /
MPur, 126, 31.1 duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit /
Meghadūta
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Nāradasmṛti
NāSmṛ, 2, 19, 6.1 tān viditvā sukuśalaiś cārais tatkarmakāribhiḥ /
NāSmṛ, 2, 19, 8.2 cārair vineyāny etāni cauragrahaṇatatparaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 2, 5.0 cāra iti krāthanādīnām uddeśaḥ //
Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
Viṣṇupurāṇa
ViPur, 1, 19, 30.2 cāreṣu pauravargeṣu śaṅkiteṣvitareṣu ca //
ViPur, 2, 12, 25.2 bhramantyucitacāreṇa maitreyānilaraśmibhiḥ //
Viṣṇusmṛti
ViSmṛ, 3, 35.1 svarāṣṭrapararāṣṭrayoś ca cāracakṣuḥ syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 329.2 paśyec cārāṃs tato dūtān preṣayen mantrisaṃgataḥ //
YāSmṛ, 1, 331.1 saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam /
YāSmṛ, 1, 333.1 preṣayec ca tataś cārān sveṣv anyeṣu ca sādarān /
YāSmṛ, 1, 339.1 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 176.1 priyālas tu kharaskandhaś cāro drākṣārasapriyaḥ /
Bhāratamañjarī
BhāMañj, 5, 479.2 papraccha cārairanviṣya caritaṃ kaiṭabhadviṣaḥ //
BhāMañj, 7, 244.1 asmin avasare cārairvijñāyārjunabhāṣitam /
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 13, 342.2 cāraiḥ sadā tadācāraṃ jānankāryāṇi nikṣipet //
BhāMañj, 13, 429.1 evaṃ vibodhito mātrā tattvamanviṣya cārataḥ /
BhāMañj, 13, 581.2 cārairbhavecca sarvajñaḥ praharedvyasane ripau //
BhāMañj, 13, 692.2 śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam //
Garuḍapurāṇa
GarPur, 1, 22, 9.1 garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām /
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 23, 58.2 dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ //
GarPur, 1, 23, 59.1 dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
GarPur, 1, 67, 33.2 yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadāpayet //
GarPur, 1, 67, 35.2 jātacāre jayaṃ vidyānmṛtake mṛtamādiśet //
GarPur, 1, 108, 9.2 sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca //
GarPur, 1, 108, 9.2 sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca //
GarPur, 1, 111, 19.2 andhaḥ paśyati cāreṇa śāstrahīno na paśyati //
Hitopadeśa
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Hitop, 3, 38.1 gūḍhacāraś ca yo jale sthale ca carati /
Kathāsaritsāgara
KSS, 1, 3, 72.1 prātastayā ca vijñapto rājā cārānvyasarjayat /
KSS, 1, 4, 108.1 cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ /
KSS, 1, 6, 154.1 tacca cāramukhādbuddhvā mayā prātarniveditam /
KSS, 1, 6, 158.2 paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat //
KSS, 1, 6, 161.1 āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ /
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 2, 4, 6.1 tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
KSS, 2, 4, 9.1 tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 2, 4, 15.1 cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
KSS, 3, 2, 57.2 prajighāya tataścāraṃ dhṛtihetoralakṣitam //
KSS, 3, 2, 58.2 gatvā magadharājāya cāraiḥ sarvaṃ niveditam //
KSS, 3, 3, 158.1 cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ /
KSS, 3, 4, 315.2 ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk //
KSS, 3, 5, 61.1 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
KSS, 3, 5, 74.1 atrāntare ca te cārā dhṛtakāpālikavratāḥ /
KSS, 3, 5, 83.1 tacca vijñāya sa jñānaliṅgī cāro nyavedayat /
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 6, 1, 159.2 nūnaṃ cārāvimau dīrgharahasyālāpasevinau //
KSS, 6, 1, 204.1 dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 30.1 sannakadruḥ kharaskandhaścāras tāpasavallabhaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 186.2 syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte //
Rasendracūḍāmaṇi
RCūM, 16, 40.1 ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /
Rājanighaṇṭu
RājNigh, Āmr, 2.1 kharjūrī pañcadhā caiva cāro bhallātarāyaṇī /
RājNigh, Āmr, 64.1 cāraḥ khadruḥ kharaskandho lalanaś cārakas tathā /
RājNigh, Āmr, 65.1 cārasya ca phalaṃ pakvaṃ vṛṣyaṃ gaulyāmlakaṃ guru /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 3.2 jvaraghnaś chinnavāstūke lalanā cārasarjayoḥ //
Tantrasāra
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 72.0 udāne tu dvādaśāntāvadhiś cāraḥ spandamātrātmanaḥ kālasya //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
Tantrāloka
TĀ, 1, 292.2 cāramānamahorātrasaṃkrāntyādivikalpanam //
TĀ, 1, 312.1 kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ /
TĀ, 6, 51.2 vedyayatnāttu hṛdayātprāṇacāro vibhajyate //
TĀ, 6, 54.1 prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam /
TĀ, 6, 61.1 hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ /
TĀ, 6, 62.2 vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ //
TĀ, 6, 63.1 ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam /
TĀ, 6, 75.2 ahorātraḥ prāṇacāre kathito māsa ucyate //
TĀ, 6, 113.2 prāgvadanyadayaṃ māsaḥ prāṇacāre 'bda ucyate //
TĀ, 6, 209.1 cāra ekatra nahyatra śvāsapraśvāsacarcanam /
TĀ, 6, 210.1 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
TĀ, 6, 216.1 prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ /
TĀ, 6, 237.1 itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale /
TĀ, 6, 243.2 tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ //
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
TĀ, 7, 18.1 ekāśītipade cakre udayaḥ prāṇacāragaḥ /
TĀ, 7, 21.1 bhāgaṣoḍaśakasthityā sūkṣmaścāro 'bhilakṣyate /
TĀ, 7, 21.2 evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ //
TĀ, 7, 22.1 krameṇa prāṇacārasya grāsa evopajāyate /
TĀ, 7, 23.2 tathā hi prāṇacārasya navasyānudaye sati //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 49.2 cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam //
TĀ, 7, 51.1 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
TĀ, 7, 53.2 vyutthāya yāvadviśrāmyettāvaccārodayo hyayam //
TĀ, 16, 37.1 tasmādāgneyacāreṇa jvālāmālāmucāviśet /
TĀ, 17, 97.2 śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule //
TĀ, 19, 24.1 anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati /
TĀ, 19, 52.2 svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ //
Ānandakanda
ĀK, 1, 20, 100.1 marutā śakticāreṇa rajaścordhvaṃ praṇīyate /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 22.1, 3.0 īṣad bahir mandamandaṃ cāre prasaraṇe sati //
Śyainikaśāstra
Śyainikaśāstra, 2, 11.2 taccāramukhataḥ sarvaṃ śrotavyaṃ svadhiyā punaḥ /
Śyainikaśāstra, 2, 11.3 niścitya cārairanyaiśca pratīkāraṃ tadācaret //
Śyainikaśāstra, 6, 59.2 pūrvacārairanugataḥ kuhyādīn parimocayet //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 71.2 cārā mārgayituṃ jagmū raṅgakṣetrād drutaṃ bhaṭāḥ //
Gorakṣaśataka
GorŚ, 1, 74.1 vāyunā śakticāreṇa preritaṃ tu mahārajaḥ /
Haribhaktivilāsa
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 5, 142.3 bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kokilasaṃdeśa
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 19.1 mantrayanti ca yāvad vai tāvaccāramukheritam /