Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Meghadūta
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka
Ānandakanda
Gorakṣaśataka

Vasiṣṭhadharmasūtra
VasDhS, 12, 23.3 yā syād anityacāreṇa ratiḥ sādharmasaṃśritā //
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
Mahābhārata
MBh, 1, 136, 19.10 tatastasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ /
MBh, 1, 211, 6.1 paurāśca pādacāreṇa yānair uccāvacaistathā /
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
MBh, 3, 149, 40.2 nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā //
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 5, 189, 18.1 aham ekastu cāreṇa vacanānnāradasya ca /
MBh, 12, 68, 43.1 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ /
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 13.2 cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava //
MBh, 14, 86, 2.1 taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ /
Manusmṛti
ManuS, 9, 295.1 cāreṇotsāhayogena kriyayaiva ca karmaṇām /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 19.2 susthito yogacāreṇa sarvasaṅgavivarjitaḥ //
Rāmāyaṇa
Rām, Bā, 7, 6.2 kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam //
Rām, Bā, 7, 16.1 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan /
Rām, Ay, 50, 11.1 tatas tau pādacāreṇa gacchantau saha sītayā /
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 20, 19.1 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 47.2 ahaṃ tu pādacāreṇa gacchāmi śanakair iti //
BKŚS, 17, 48.2 prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Viṣṇupurāṇa
ViPur, 2, 12, 25.2 bhramantyucitacāreṇa maitreyānilaraśmibhiḥ //
Garuḍapurāṇa
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 23, 58.2 dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ //
GarPur, 1, 23, 59.1 dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
GarPur, 1, 108, 9.2 sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca //
GarPur, 1, 111, 19.2 andhaḥ paśyati cāreṇa śāstrahīno na paśyati //
Tantrāloka
TĀ, 16, 37.1 tasmādāgneyacāreṇa jvālāmālāmucāviśet /
Ānandakanda
ĀK, 1, 20, 100.1 marutā śakticāreṇa rajaścordhvaṃ praṇīyate /
Gorakṣaśataka
GorŚ, 1, 74.1 vāyunā śakticāreṇa preritaṃ tu mahārajaḥ /