Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 64, 12.3 siddhacāraṇasaṃghaiśca gandharvāpsarasāṃ gaṇaiḥ /
MBh, 1, 92, 25.3 gaṅgām anucacāraikaḥ siddhacāraṇasevitām //
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 116, 22.26 taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ /
MBh, 1, 116, 31.7 tāpasā vidhivaccakruścāraṇā ṛṣibhiḥ saha /
MBh, 1, 117, 32.2 kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha //
MBh, 1, 178, 7.1 daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca /
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 1, 210, 3.3 cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ //
MBh, 1, 212, 1.116 cāraṇātithisaṃghānāṃ gadasya ca niśamya sā /
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 44, 1.2 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām /
MBh, 3, 45, 20.2 yataḥ pravavṛte gaṅgā siddhacāraṇasevitā //
MBh, 3, 80, 131.1 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
MBh, 3, 81, 3.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MBh, 3, 82, 4.1 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ /
MBh, 3, 83, 24.1 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā /
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 157, 12.2 prītimanto mahābhāgā munayaś cāraṇās tathā //
MBh, 3, 274, 29.1 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ /
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 38, 42.1 yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ /
MBh, 5, 121, 5.1 abhiṣṭutaśca vividhair devarājarṣicāraṇaiḥ /
MBh, 5, 179, 4.1 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā /
MBh, 5, 187, 23.1 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām /
MBh, 6, 7, 4.1 ete vai parvatā rājan siddhacāraṇasevitāḥ /
MBh, 6, 8, 14.2 dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ //
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 12, 7.2 siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ //
MBh, 6, 12, 27.1 tatra gacchanti siddhāśca cāraṇā daivatāni ca /
MBh, 6, 13, 23.1 siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa /
MBh, 6, 41, 4.2 siddhacāraṇasaṃghāśca samīyuste didṛkṣayā //
MBh, 6, 43, 81.1 tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ /
MBh, 6, 48, 62.1 tatra devāḥ sagandharvāścāraṇāśca saharṣibhiḥ /
MBh, 6, 115, 14.2 ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ //
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 57, 21.1 jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam /
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 72, 20.1 kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ /
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 7, 73, 40.2 siddhacāraṇasaṃghāśca vidur droṇasya karma tat //
MBh, 7, 75, 3.2 siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ //
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 95, 47.2 cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan //
MBh, 7, 100, 7.1 tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ /
MBh, 7, 112, 14.2 abhyanandaṃstvadīyāśca samprahṛṣṭāśca cāraṇāḥ //
MBh, 7, 113, 24.2 dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata //
MBh, 7, 114, 57.1 tad asya kuravaḥ sarve cāraṇāścābhyapūjayan /
MBh, 7, 118, 38.1 sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ /
MBh, 7, 120, 72.1 praśasyamānau samare siddhacāraṇavātikaiḥ /
MBh, 7, 135, 39.2 dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ //
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 44, 48.3 cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ //
MBh, 8, 63, 22.2 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata //
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 9, 6, 15.1 adya paśyantu me pārthāḥ siddhāśca saha cāraṇaiḥ /
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 314, 3.2 himavantam iyād draṣṭuṃ siddhacāraṇasevitam //
MBh, 12, 327, 18.2 merau girivare ramye siddhacāraṇasevite //
MBh, 13, 10, 7.1 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam /
MBh, 13, 18, 52.2 suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca //
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 20, 2.3 himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam //
MBh, 13, 26, 57.2 ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ //
MBh, 13, 82, 11.2 divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte /
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 15, 31, 20.1 tataścāśramam āgacchat siddhacāraṇasevitam /
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /