Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Ratnadīpikā
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 43, 1.1 ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 3.1 na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 14, 13.1 daśavarṣaṃ paurasakhyaṃ pañcavarṣaṃ tu cāraṇam /
Arthaśāstra
ArthaŚ, 4, 1, 62.1 kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ //
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 64, 12.3 siddhacāraṇasaṃghaiśca gandharvāpsarasāṃ gaṇaiḥ /
MBh, 1, 92, 25.3 gaṅgām anucacāraikaḥ siddhacāraṇasevitām //
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 116, 22.26 taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ /
MBh, 1, 116, 31.7 tāpasā vidhivaccakruścāraṇā ṛṣibhiḥ saha /
MBh, 1, 117, 32.2 kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha //
MBh, 1, 178, 7.1 daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca /
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 1, 210, 3.3 cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ //
MBh, 1, 212, 1.116 cāraṇātithisaṃghānāṃ gadasya ca niśamya sā /
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 44, 1.2 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām /
MBh, 3, 45, 20.2 yataḥ pravavṛte gaṅgā siddhacāraṇasevitā //
MBh, 3, 80, 131.1 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
MBh, 3, 81, 3.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MBh, 3, 82, 4.1 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ /
MBh, 3, 83, 24.1 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā /
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 157, 12.2 prītimanto mahābhāgā munayaś cāraṇās tathā //
MBh, 3, 274, 29.1 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ /
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 38, 42.1 yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ /
MBh, 5, 121, 5.1 abhiṣṭutaśca vividhair devarājarṣicāraṇaiḥ /
MBh, 5, 179, 4.1 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā /
MBh, 5, 187, 23.1 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām /
MBh, 6, 7, 4.1 ete vai parvatā rājan siddhacāraṇasevitāḥ /
MBh, 6, 8, 14.2 dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ //
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 12, 7.2 siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ //
MBh, 6, 12, 27.1 tatra gacchanti siddhāśca cāraṇā daivatāni ca /
MBh, 6, 13, 23.1 siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa /
MBh, 6, 41, 4.2 siddhacāraṇasaṃghāśca samīyuste didṛkṣayā //
MBh, 6, 43, 81.1 tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ /
MBh, 6, 48, 62.1 tatra devāḥ sagandharvāścāraṇāśca saharṣibhiḥ /
MBh, 6, 115, 14.2 ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ //
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 57, 21.1 jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam /
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 72, 20.1 kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ /
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 7, 73, 40.2 siddhacāraṇasaṃghāśca vidur droṇasya karma tat //
MBh, 7, 75, 3.2 siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ //
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 95, 47.2 cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan //
MBh, 7, 100, 7.1 tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ /
MBh, 7, 112, 14.2 abhyanandaṃstvadīyāśca samprahṛṣṭāśca cāraṇāḥ //
MBh, 7, 113, 24.2 dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata //
MBh, 7, 114, 57.1 tad asya kuravaḥ sarve cāraṇāścābhyapūjayan /
MBh, 7, 118, 38.1 sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ /
MBh, 7, 120, 72.1 praśasyamānau samare siddhacāraṇavātikaiḥ /
MBh, 7, 135, 39.2 dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ //
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 44, 48.3 cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ //
MBh, 8, 63, 22.2 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata //
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 9, 6, 15.1 adya paśyantu me pārthāḥ siddhāśca saha cāraṇaiḥ /
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 314, 3.2 himavantam iyād draṣṭuṃ siddhacāraṇasevitam //
MBh, 12, 327, 18.2 merau girivare ramye siddhacāraṇasevite //
MBh, 13, 10, 7.1 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam /
MBh, 13, 18, 52.2 suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca //
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 20, 2.3 himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam //
MBh, 13, 26, 57.2 ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ //
MBh, 13, 82, 11.2 divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte /
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 15, 31, 20.1 tataścāśramam āgacchat siddhacāraṇasevitam /
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /
Manusmṛti
ManuS, 8, 362.1 naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu /
ManuS, 12, 44.1 cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ /
Rāmāyaṇa
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Bā, 47, 32.2 imam āśramam utsṛjya siddhacāraṇasevite /
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Bā, 48, 4.1 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Bā, 50, 23.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Bā, 75, 10.1 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ /
Rām, Ār, 22, 26.2 ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ //
Rām, Ār, 23, 17.1 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ /
Rām, Ār, 33, 15.1 jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam /
Rām, Ār, 52, 10.1 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
Rām, Ki, 39, 41.1 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ /
Rām, Ki, 40, 23.1 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam /
Rām, Ki, 40, 27.2 giriḥ puṣpitako nāma siddhacāraṇasevitaḥ //
Rām, Su, 1, 1.2 iyeṣa padam anveṣṭuṃ cāraṇācarite pathi //
Rām, Su, 1, 26.2 cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare //
Rām, Su, 1, 176.1 āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ /
Rām, Su, 53, 24.2 śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām //
Rām, Su, 56, 43.1 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha /
Rām, Su, 56, 137.1 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām /
Rām, Yu, 15, 32.1 tad adbhutaṃ rāghavakarma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ /
Rām, Yu, 77, 28.3 saṃpetuścātra samprāptā gandharvāḥ saha cāraṇaiḥ //
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 90, 25.1 viṣedur devagandharvā dānavāścāraṇaiḥ saha /
Rām, Yu, 97, 29.1 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha /
Rām, Yu, 99, 4.2 nanu nāma tavodvegāccāraṇāśca diśo gatāḥ //
Rām, Utt, 3, 31.1 sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api /
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 32, 64.1 badhyamāne daśagrīve siddhacāraṇadevatāḥ /
Saundarānanda
SaundĀ, 10, 6.1 tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 76.2 svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 643.2 tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ //
BKŚS, 20, 420.1 adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ /
Daśakumāracarita
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
Divyāvadāna
Divyāv, 8, 447.0 sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Harṣacarita
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 350.1 dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām /
Kūrmapurāṇa
KūPur, 1, 16, 43.1 upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
KūPur, 1, 34, 40.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
KūPur, 1, 46, 33.1 adhyāste devagandharvasiddhacāraṇavanditā /
KūPur, 2, 6, 39.1 gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ /
KūPur, 2, 36, 29.1 kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam /
KūPur, 2, 36, 43.3 siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ //
KūPur, 2, 41, 9.1 siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam /
Liṅgapurāṇa
LiPur, 1, 24, 97.1 devadānavayakṣendrasiddhacāraṇasevitaḥ /
LiPur, 1, 49, 6.1 ete parvatarājānaḥ siddhacāraṇasevitāḥ /
LiPur, 1, 50, 12.1 kumude kiṃnarāvāsastvañjane cāraṇālayaḥ /
LiPur, 1, 71, 28.1 divyastrībhiḥ susampūrṇaṃ gandharvaiḥ siddhacāraṇaiḥ /
LiPur, 1, 72, 64.1 ṣaṇmukho'pi saha siddhacāraṇaiḥ senayā ca girirājasaṃnibhaḥ /
LiPur, 1, 72, 74.2 vavṛṣuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 1, 81, 3.2 devairdaityais tathā siddhairgandharvaiḥ siddhacāraṇaiḥ //
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 92, 16.2 latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam //
LiPur, 1, 102, 58.2 sasarjuḥ puṣpavṛṣṭiṃ ca khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 103, 51.2 sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ //
LiPur, 2, 7, 28.1 sasarjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 2, 10, 36.1 gandharvā devasaṃghāś ca siddhāḥ sādhyāśca cāraṇāḥ /
Matsyapurāṇa
MPur, 104, 20.2 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 105, 11.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
MPur, 106, 14.1 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 106, 15.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MPur, 113, 9.1 siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam /
MPur, 113, 18.1 ete parvatarājānaḥ siddhacāraṇasevitāḥ /
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 122, 27.2 eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ //
MPur, 122, 87.1 siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ /
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 140, 37.1 vidyunmālini nihate siddhacāraṇakiṃnarāḥ /
MPur, 163, 74.2 siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam //
Viṣṇupurāṇa
ViPur, 2, 2, 44.3 śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ //
ViPur, 2, 5, 24.1 gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ /
ViPur, 5, 2, 16.1 tadantarye sthitā devā daityagandharvacāraṇāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 241.1 naṭaḥ kṛśāśvī śailālī cāraṇastu kuśīlavaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 2, 6, 13.2 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ //
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 2, 10, 37.2 siddhacāraṇagandharvān vidyādhrāsuraguhyakān //
BhāgPur, 3, 10, 27.2 gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ //
BhāgPur, 3, 33, 34.1 siddhacāraṇagandharvair munibhiś cāpsarogaṇaiḥ /
BhāgPur, 4, 16, 12.1 antarbahiśca bhūtānāṃ paśyankarmāṇi cāraṇaiḥ /
BhāgPur, 4, 20, 35.1 devarṣipitṛgandharvasiddhacāraṇapannagāḥ /
BhāgPur, 8, 8, 20.2 gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata //
BhāgPur, 10, 3, 6.1 jaguḥ kinnaragandharvās tuṣṭuvuḥ siddhacāraṇāḥ /
BhāgPur, 10, 4, 11.1 siddhacāraṇagandharvairapsaraḥkinnaroragaiḥ /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 6, 3.1 gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ /
BhāgPur, 11, 12, 3.2 gandharvāpsaraso nāgāḥ siddhāś cāraṇaguhyakāḥ //
BhāgPur, 11, 14, 5.2 manuṣyāḥ siddhagandharvāḥ savidyādharacāraṇāḥ //
Bhāratamañjarī
BhāMañj, 1, 137.1 kaśyapasya purā yajñe surasiddharṣicāraṇāḥ /
BhāMañj, 6, 136.1 kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ /
Kathāsaritsāgara
KSS, 3, 2, 85.1 pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
KSS, 3, 6, 224.1 cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 4, 2, 175.1 babhūva cotsavastatra cañcaddyucaracāraṇaḥ /
KSS, 4, 3, 85.1 cīnapiṣṭamayo lokaścāraṇaikamayī ca bhūḥ /
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Skandapurāṇa
SkPur, 4, 41.2 gandharvavidyādharacāraṇaiś ca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca //
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 13, 69.2 guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ //
SkPur, 22, 12.2 siddhacāraṇasaṃkīrṇamapsarogaṇasevitam /
Tantrāloka
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 8, 140.1 dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
Ānandakanda
ĀK, 1, 4, 133.1 tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ /
Haribhaktivilāsa
HBhVil, 5, 202.3 savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 44.1 te 'pi yānti vimānena siddhacāraṇasevitāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 54.2 yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 2.1 tatra devāḥ sagandharvā ṛṣayaḥ siddhacāraṇāḥ /